________________
अ.पा. १ सू. २११-२१६] अमोघतिसहितम्
... शास्वग्नाश्यादितः।१:२१२।। शास् जको नाशो निवृत्तिर्यस्यास्ति सोअनावी कार इस यस्य स वदित, एतद्धज्ञितस्य घातोर्योऽयस्तस्य छपरे जो परत: पूर्व भागोपान्त्वस्म हस्यादेशो भवति । अपोपचत् । अपोपठत् । अयोक रत् । अनीहरत् । अकोलवत् । अपोपवत् । अदीददत् । अनीपत् । गोनावामाज्यत् अगुगुनत् । नौसपनाइयत् अनूनरत् । किपरणिपरत्वेन न धातु विशेष्यते - कि तहि तनोति पोः पूर्वस्योधातत्वेऽपि वो भवत्व । इति किम् ? फारपति । हारयति । घटाद्यादीनां हुत्ववचना. यत्र न भवति । अनोक रद जो हरदित्यत्र भवतीति दुनिम् । असाश्वग्नास्यक्ति इति किम् ? शासु-अन्य. शशारात् । आशशासर । अमाशो-शुशारत् । अशुशूरत् । मालामारपत् अममारत । मातरमासात् अपमासस् । रामानमविक्रान्तवान् मत्पर राजत् । लोमान्यनुमृष्टवान् अन्वलुलोमत् । अग्धल्समूदायबाशे ऽयनाशोऽस्ति । अत्राप्ययय वावविनोरभेदनये पतः प्रावः इत्येव सिद्धेऽग्नाशिग्रहण
पारिवाया भावार्थम | नेन बजेगानादित्यादि सिद्धम् । ऋदित्----अच बापत् । याच--जययावत् । हौक-- अहो कान । मा भवानीभिवत् । मा भवानीपिणत् । मा भवानजिजत् । शाम इस्युकारो यशनिवृत्पर्यः अपरेन डे शास्वानाशोत्येन पाद: । ; शास्वतिः शासु अनुशिष्टो आङः शासुटिन्छायामित्युभगोरपि ग्रहणम् । समावस्येति किम् ?. अवकाक्षत् । अपवाअत् । उपान्त्यस्येत्युदित्येवमर्थ पप्यनु. वर्तनीयम् । येन नाव्यवधानमित्येतश्विरपेक्षमिहापि व्यवस्थापयति मा. भवानटिटत् इत्यादादोण्यादैऋदित्करणामित्यादपि द्विवचनात्पूर्व हस्पो भवति । । वादी प्रयोजितवान् . अदोषदद् वीणां परि. वादति गि नातिपरिणास् सिद्धम् । णाविति किम् ? ड पान्या हाय इतोगति, नो-अनोनयत् । ल-पलू कन्नत् इत्यादो भयवावेशं बाधित्वा ह्रस्व: स्यात् । अदोपदित्यादी एकू। अपोपचदित्पादो न स्यादेव ।
भाजभासमापदीप्पोमोल्जीयकरणश्रणबरलुटां बा।।१।२१२|| श्राज भाग भाप दीप् पोइ मोल जीव कण रण वा बण् लुट् इत्येतेषां धातूतामपान्त्स्या व परे णो परतः ह्रस्वादेशो बा. भवति । अविन जत् । अवधाजन् ।. अत्री भसत् । अनभासत् । अबोभयत् । अवभापत् । अवोदिपत् । अदिदोपत् । अपीविडत् । अपि पीटत् । अमोमिलत् । अमिमौलत् । अजीजिवत् अजिगोवत् । अची कणत् । अनकाणत् ।। बरोरणत् । अरराणत् । अश्रिगत् । अशाणत् । अबीनणद । अववापत् । अल्लुटत् । अलुलोटत् । पूर्वेण 'नित्ये प्राप्ते बचनम् ।
उत् ॥११॥२१३।। ऊपरे गो परे धातोः ऋव पोगान्त्यस्य कारदिशो वा भवति । अचीकृतत् । अचिकोता। अगीवृतत् । अवता । अमे मुनत् । अममार्जन 1 अकारणान्तरङ्गायपि हररो वचनाद्वापते । सपान्त्यस्यति किम् ? अचीक रन् ।
जिनशेरिः ९२१ : दत्तोपास्यरसार: शारे पो परतः इकारादेशी या भावति । filini | ftenm । Thisो मादलुम्नियू त्यर्थः । जार[1
तिष्ठनेः ॥२१५|| ति स्था इत्येतस्योपान्त्याच: उपर जो परत काराको भवति । अतिटिगर । अन्तिपुरताम् । अतिरिन् । हिनिशी यट्रलुगिरवृत्त्यर्थः । अज्ञापन् । योगविभागो नित्यार्थः ।
ऊदयो जो ॥१९१६ | दुपेर्धातोगारमन्त्रस्याची गो पर आरादेशो भवति । इत्पति । दुपयतः । दूपयन्ति । जोकिशि नि ? दोषः । शुपमाचष्टे टुपयतीत्यत्र धातो: स्वरूपग्रह तत्प्रत्यय विज्ञानान भवति । पाविति वर्गमाने पुनर्गी राह करम निवार्थम् । अदिति तकारो निदेशाः सत्रयापनार्य: इको--- अदुपदिति ।
-.-
--.
....
१. अदीदवत् , अचीकपन , क. म०। २. यस्यादुत्वेऽपि- क० म०। ३. शासू, क० मः | ४. अन्यूनना, ५ म । ५.शामु-त्यूकारो क. म०। ६. सासू क० म० । ७. त्याऽपि क० म०।