________________
शाकटायनव्याकरणम् [भ. " पा. १ सू. २१५-२२६ चित्ते चा ||१२१७|| चित्ते नित्तविषपाय चित्तकर्तकस्य दुपेर्गों पर उपान्त्यस्याच; ककाराटेशो घा भवति । विसं युध्यति तदन्यो दुपति दोपपति वा । मनो दूषयति बोपयति वा । प्रमो दूपमति दोपयसि था।
ललिटि भुवः ॥२१८|| भू इत्येतस्य घातरूपान्त्यस्याचो लुडिः लिटि च पर अकारादेशी भवति । अभूथन् । अभवम् । अभूव । बभूवतुः । बभूवुः । उबवादेशयोः कृतयोजकारः । लुङ लिटौति किम् ? व्यतिविचाष्ट । गुव इति कि ? सुलाव | मुन्दु वतुः । लुलुयुः । उपान्त्यस्येति किग् ? अन्त्यस्यैव विध्यातरबाघना मा भूत् । अच इति विग : प्रभात । अभूताम् । अभूवन ।।
गोहोऽचि ||४|११२१६। गातो भूतस्य हेरजादी प्रत्यये परत उपास्यस्याब झकारादेशो भवति । निगूहयति । निगूहकः । साधू निगहि । निगहम् । निजुगृह । निगृहो वर्तते । गोह इति किम् ? निजुराहतुः । तिजुगुहः । अचीति किम् ? निगौडा । निहम् । निगढन्यम् ।
गमहनजनखन् यसोऽननुचि लुफ पिडति २२०॥ गम् हन् जन खन् घस् इत्येतेषामुपान्त्वस्थान: किति नि चाड तिसादी प्रत्यये परतः भवति । किति--जग्मतुः । जन्मः । जघ्नतुः । जनुः । जज्ञे । जाजाते । जज्ञिरे । चरन तुः ! घरुनुः । जातुः । अक्षुः । डिति-नन्ति । कतीह निम्नानाः । अनडीति किम् ? अगमत् । अघसत् । अदीति किम् ? गम्यते । हन्यते । इहाच इत्युत्तरवाननुवृत्त्यार्थः । विडतीप्ति किम् ? गमगा । हननम् ।
हलोनोऽनाग्च्युदितो वारा२२३॥ हलातस्य घातोपान्त्यस्य न कारस्य विति प्रत्यये परे लग्गवति अनीन्युदितो:, गर्म पूजा तस्या या मानमश्वमुदितञ्च वर्गमित्वा । वस्तः । ध्वस्तः । खस्यते । यते । सनीप्रत्यते । दनीव्यस्यते । मस्त मत् । अग्लुचत् । हुल इति किम् ? नीयते । नेनोयते । न इति किम् ? वृक्यते । वरी वृश्यते । अन्ननिमुदितोरिति किम् ? अनिता गुरवः । नन्द्यते । मानन्द्यते । अग्रिहणं तिम् ? उदक्त गुदकं बूगात, उद्धृतमित्यर्थः । उपान्त्यस्येति किम् ? नते । नान ह्यते । विडतीति किम् ? संसिता । ध्वसिता ।
लङ्गिकम्प्योरपतापाङ्गविकृत्योः ॥४॥२२२|| गुलग्विति लगि पठरते; कपुङ, चलने अनयोरुपान्त्यन कारस्य विइति प्रत्यये परे यथासंख्य मुक्तापेऽविकृती पार्थे लुभिवति । विलगितः । विकपितः । उपतापाङ्गविताविति किम् ? बिलङ्गितः। विकम्पितः । लङ्गिकम्प्यो रादित्वादुपतापाङ्गविकृत्योरुपान्त्यनिवृत्त्यधं वचनम् ।
भञ्जनौं वा ।।१।९२३|| भज इत्येतस्य घातोपान्त्यस्य नकारस्य नो परे लुग्गा भवति । अभाजि । मञ्जि
दंशसाः शपिः ॥ २४॥| दंश सम्न इलये सयोन कारस्य शपि पर लुग् भवति । प्राप्ति । सजति । दशन्ती । सन्तो । पापं विधाय हव व वनं नित्यशयर्थम् । . रसः ।।२२।। रजः हगि नकारस्य उगमयति । रजति । रगतः। रजस्ति । योगविभाग बसरार्थः।
णी मृगरमणे ||४|११२२६|| २ रुपान्त्यस्य की परतो मृगाणां रमणे झोडायाम) लुम्भवति । रजयति मुगान् व्याध: । गरमण इति ग ? रजनमत यहां रजकः । रजयति नः परिपक्षम् ।
१. समुदलाते समे, इत्यमरः, क० म०ट । २. नमथम (भनुशोधितः ) का म०।