________________
___ भ.. पा. मू. २२७-२३६ ]
अमोघवृत्तिसवितम्
३४,
धभिभाचकरणे सारा२२ मा रम्नेहपान्त्यस्य नकारस्थ भाधे करणे च पनि परतो लाभवति । • रनन रज्यतेनेनेति वा रागः । पोति किम् ? रजनम् । भास्करण इति किम् ? रजत्यस्मिन्निति रक। रजनं, रजः, रजनी इत्युणादयः ।
स्यदो जवे ।।४।१।२२।। स्यद इति स्पन्देनि मलोप आकारानावश्च निपात्यले जवे केगे गति. ...पे.भिधेये । गोस्यदः । अस्यस्पदः । जब इति किम् ? पृतस्यन्दः । तेलस्पन्दः ।
. प्रश्रहिमश्रथैधायोदौपदशनम् ।।८१२२६।। प्रनय हिमश्र य एध अबोद बोमन् दशन् इत्येत पान्दा पनदी कृतनलोपादयो निपात्यन्ते । प्रथयः । हिमश्रयः । प्रहिमपूर्वरूप धन्धेशि न लुगात्वाभावश्व नित्यते । एध इन्धेनि नलोप एत्वं च ! अवाद: 1 प्रवपूर्वस्य उन्देशि नलोर: । मोद्यन् । चन्देर्मनि नलोप प्रोत्वं च । दशनम् । दशेरनोट मलोपः।
मिणत्यस्याः नाश२३०|| निति णिनि च प्रत्यये परे घातोहात्स्या कारस्य नाकारादेशो भवति । अपावि । अनापि । अलावि। अकारि । पाचपति । लान यति । कारयति । पावकः । नायकः । लादकः । कारकः। णितीति कि ? पति । करोति । अस्येति किम् ? अगे। दकः। अभौजि । भोजकः । पिगठिंगका: । नकारांकः ।
जागुधिणे श२३१|| जागृ इत्येतस्य धातोर्जी मिति च प्रत्यये पर उपानमस्या कारस्प आकारादेशी भवति । अजागरि । जागारिष्यते । ज नागार । त्रिग इति शम् ? जागरयति । जागरकः | साधु जागरी । जापरम् । जापरः । जामरो वा । निगमार्थो योगः ।
मृजुः ठिारा२३२।। अम्बेति वर्तते । न झोति । मजे तोवर्गस्थ स्याने योऽकारस्नुस्य आकारादेशो . भवति । माष्टि । मादी । सम्मार्जक: । सम्मानम् । उरिति किम् ? स्रष्टा । महम् । अदिमा । मुजोरप्यमछिन्ति । यत्त्वस्याम्न दृश्यत इत्याहुः । तेंपामुरित्युत्तरार्थम् ।
भावाचि शार३३।। मुरिति वर्तते नास्येति मृज कारस्पाऽजादो प्रत्यये परे आकारादेशो वा भवति । परिम्बन्ति । परिमार्जन्ति । परिमृजन् । परिमार्जन् । परिमननुः । परिमार्जनुः । अनोति किम् ? नष्टः । म्रष्टवान् । वरिति किन् ? मार्जनम् । मार्जकः ।
विश्रमो धनि ||४|११२३४। विर्यस्थ में प्रजि आया हारस्य:55 देशो ६, भवति । सूर्यविधामभूमिः । विश्रामहतोः । बिश्रमः । अविमर्म यावदिदोरम् । भिसूर्यग्रहणं किम् ? प्रमः । माघमः | नीति किम् ? विश्राम ।
नोद्यमोपरमः १।२३।। उद्यकपरमेश्व पनि उपापल्या कारस्यासकारादेशो में भवति । उचग: । उपरमः । सारण नि ? यामः । संगामः । गुणाः । समी बिरामः ।
___ मजन्वधोऽयरनंगवंयमः कृयो श२३६॥ मिरमिनमामियमिकमिनमितित्व मानास्य धातनिक्योरवोपान्त्यस्या कारस्म कृति जो णिति च प्रत्यये पर आकारादेशो न भवति । शारः । तमःमः । शमी। तमी। गो। सः । तमः | दमकः । शमि । अतांम। अगि । नमः। जन्मः । जनकः । अनि । वधः । वपः । बधकः। अवधि । बधिरहनादेनो सजनान्त: प्रत्यन्त रमस्ति । यमादिप्रतिपेन्चः किम् ? नियनिकः । अभिराम1 विनामकः । आगामकः । कामः | काकः । आचामक: । केचिदःचम इति पन्ति । चमक: । विपकः-इति प्रत्युदाहरन्ति । अामयति जियाकारः। कृनाविति किग ? नाम । तसाम । ददाम । वाघ । आमयति । निशामयते ।
१. चकासः, क. म.। २.णिशि च गिनि, क. म । ३. जागरिष्यत, क. म. I .. मृष्टः, पृष्टः। उरि क० म० टि० । ५. नियामकः पंसह कर्णधारे नियन्तरि, के. म. टि० । . आगमुकः, क०म० ७. इति पाटिः मन्यु-क. म. |