________________
६४८
[, प १. २७-२४१
आतो यम् ||४|१| २३७॥ कातरघातोः कृतिप्रत्यये परे समागमो भवति A; DATO LAPTE & MOTTO | CRIME: I wife fe for focal aÙइन्यादचः परत्वार्थः इशोहोपान्त्यस्येति नास्ति ।
शाकटायनस्यकरूपा
नो नस्तोत्र ||४|१|२३|| त्रिश्च वजितेति प्रत्यये परे नकारस्य सकारादेशो भवति । घातपति । घातकः साधुदाती घातंवालम् । घातो वर्तते। धन इति यांनविभागाकारः । इति किम् ? अनि अनिष्ट जवान धातोः कार्य तत्त्रत्वये विज्ञाय तोह न भवति । पानम् । उपान्त्याधिकारानन्त्यस्य स्यादिति न इत्युच्यते ।
हो घः ॥१४/१/२३६|| नीति। हमीत्रिणिति प्रत्यये हकारस्य धारो भवति । अघानि । घातयति । चातकः । साधुधातौ । घातम् । घातो वर्तते । ज्योति किम् ? हन्ता । घ्न इति किम् ? हारकः ।
14
-1.
!
शासः ङित्यद्दीत् ||४|१|२४|| शास इत्येतस्य धातोरहि विडतिलादी च प्रत्यये परे नान्त्यस्येकारादेशो भवति । वडिआशियत् । आशियताम् । आशिपत् । विङति हलि- शिष्टः । शिष्टवान् शिष्टिः । दिष्वा अनुशिष्यः । शिष्यः शिष्यते । चेशिष्यते । शिष्यः शिष्ठ । शिशिवः । चित्रः । शिष्यः शाभिए विति किन् ? शास्त्र असि किम् ? शाशासुः शयति । ।। ||४|१|२४|| शासित्येतस्य धातोः क्वपदस्येकारादेशो भवति । आर्यम
:
आङः ||४|१|२४२||
नियमार्थी योगः । इह न भवति | रास्ते तिन्यपचायः ||४|११२४३|| हादेः किः ||४|१|२४४ ||
i
न्नः । न्नवान् । हृत्तिः लिङ्गं प्रकृतियहणे
तापत्यकारादेशी आधीः । पूर्वेण सिद्धे आशास्त्रहे । मशास्त्रहे । आशास्यते । ' तेन प्रत्यये उपायस्यत्वं भवति 1 अपचितिः । स्वत तकारादौ किति प्रत्येकारादेशो भवति किम् ? दित्वा ककारः किम् ? मात्ति | | जाह्वात्तः । इदमेव चोऽपि प्रणमित्यस्य तकारः किम् ? श्रह्लाद् । निहायते । जह्लादातः । ॠत्यादेः कतिनां नोऽयः ||४|१|२४५|| ऋकारान्तात्वादिभ्यश्च परयोः कितन श्वादेकारादेशो भवति - अप्रः इत्येतद्वर्जयित्वा तोणी तोर्णवान् । श्रीणिः | कौणः । कीीन् । कीजिः 1 निगीर्णः । निगीर्णवान् । विगोणि: । नः | लूनवान् । निः धूनः । धूनवान् । धूनि 'अप्र इति किम् ? पूर्त: 1 पूर्तिः । स्वादिष्कारान्तानागू इत्येव सिद्धमकारात्ादिग्रहणम् । स्वादिष्वृचारान्तपाठः लन्, धून्, रतन छन्, अ, क, भू. पू. भूदृ नृवृ, ज्या, ब्ली, ल्वो,
1
कार्याः । नृत् इति
स्वादयः ।
:-*
:
...
सोश्यादित्यात्यादेर्दस्य चामन्सूर्च्छः ||६४६॥
क्तोः
नाफालासि तत्ररोगनका रोदेशो भिन्नवान् १ छिन् । छिन्नवान् ।
चरोदितः सुत्यादेश्च मन्मूच्छिनद्धातोः परयोः सकाराद्यो भवति । तत्सन्नियोगे पूर्वकारस्य च नकारादेशो भवति । दः- भिन्न र:- गूर्ण | मांगूर्णत्रान् दया-शीनं घृतम् । ( अनपेक्षणादलिखित मेवैतत्येवं स्थितं न प्रत्यामात्या ) प्रतिशीनम् 1 अभियनम् । अविशनम् । अवनम् । अपयशीनम् । शीतं वर्तते श्रोतमुदकमिति गुणे शोधण 'तुरिति निपातनान्न भवति । बोदितः और नः १ वाम् । ओषि-उद्विग्नः । उद्विग्ननान् । ओप्याड - पीग: पोनवान् । दुअवि सूनः शुधान्। पश्वादयः । प्रसूः । प्रसूतालू दूनः । द्रुतवान् हीन | दोनोः नवान्न मोतवान् रोणः । रोपवान् ॥ लीनः । लीनान् । ब्रणः। श्रीवान् । एते त्यामः क्तयोरिति किम् ? मितिः भूतिः । है द्विवचनादर्थवद्ग्रहणानपेक्षं क्वत्वम् । श्वोदीत् । सूपस्यादेरिति त्रिम् - राि