________________
भ, . पा. १ सू. २०२]
अमोधवृत्तिसहितम् क्नोपयति । मायी-मापयति । अपि---अर्प यति । मातीति ऋ गतिप्रापणयोः, ऋ गतावित्युभयो ग्रहणम्, अधिकरणनिर्देशात् । तिनिदेशद् ययालुग्मिवृत्तिः । परारयति । अरिरयति । आताम-दापयति । मदोर्द(ब)पत् । जहाभिरालापयते । मापयति । अध्यापपति । जापयति । सत्यापयति । प्रर्यापयति । पैदाप: यति । लक्षणप्रतिपदोक्तपरिभाषा च बहुवचनादेव नाथीयते । ।
घदादिकगेवन जनजप्पन सूरध्यमोऽकमिचम्यम्यपपरिस्खद उपान्त्यस्याचोडणम्सी तु दोघी बा २०२।। अपपरिपूर्वस्खदयनितानां पटादीनां कंगे वनू उनए कनसू रजि इत्येतेषां कमि चम्यनिर्वाजतानां चामन्तानां घातूनामुपान्त्यस्याची णौ परे अण्परे लण्हस्वो भवति । अनि तु णो अस्थाव: स्थाने दोनों वा भवति । घटादि-घटपति । घटंघदम् । घाटघाटम् । मटि । अघाटि । पथ पप्ति । अपमं ध्ययम् । व्यायं व्याथम् । अव्यथि । अमाथि । हिष्यति । हिदहिडम् । होटंहीडम् । अहिहि । महोहि । फगे-कगयति । कगंगा । कागंकागम् । अगि। अकागि । वनू--उपवनयति । उपवन पवनम् ।
पायान | उपावानि । जनेड - जनयति । जनजनम् । जान्जानम । मजनि । अजानि। नध-गरमति । जरंजरम् । बार बारम् । अनरि । अनारि । मनमू-क्नमयति । कसंबन मम् । क्नासंबना.. सम् । अक्नसि । मनासि । बेचिजः स्विति पठन्ति ष्णसु निरसने इति पात्यन्तरं देवादिक मन्यन्ते । रजि-रजयति मृमान् व्याधः । ररजम् । राजराजम् । अरजि | मरामि । अमि--गमयति । गभगमम् । गामंगामम् 1 अगम । अगाभि । प्रमयति । दमंदमम् । दार्मदासम् । मदपि । अदामि । द्वघजलोत्रामम् । मङ्गलोयामम् । अन्तर अत्यादणि कृतं अणेव वा दीर्घ इति हेडादादोषः । घटादि ग्रहणं किम् ? पारयति । पारं पारम् । अपारि । क.गे इत्यकार एदितकार्यार्थः । रकगीत् । वन इत्यूदिदुपादानाहनूड, माचन उत्पस्यैव भयति । वन पग सम्भवताविन्यस्य तु वान यति, वानं वानम् । अवानीत्येव भवति । फगादिबिहाथविशेषानुपादानम् । घटादयः पुनः पठिता एवेति तेपा पृथगुपादानम् । तेन उद्घाटपति | राटयति । नादयति । रापयति । समारयति । धारयति । श्रापयति । चालयति । छादयति । लालयति । प्रमादयति । चानयति । स्वानयति । पाणयसोत्यन्यत्र भवति । अकमिपम्पम्यपररिस्खद ति किम् ? कामयते । कामकामम् । सफामि । आचामपति । आचाममाचामम् । आमयति । आम मामम् । आनि-अपस्वादयति । अपस्मादमयस्खाबम् । अपारवादि। परिणादयति । परिवाद परिस्खादम्। पर्यायादि । (५)परिपाहणं किम् ? स्पदयति । प्रस्पति । उपापस्येति किम् ? अपपत्ति । प्रपंधरम् । श्रथाम् | भरपि । अधापि । भन्दकन्दम् । कान्दंक्रान्यम् । अक्रन्दि । अनान्दीति कन्दरस्जिदक्षीणां घटादिशु पायसामान भवति । रमजरजम् । अरजोत्यंत्र रम्ने लुच्युपादानं सावकाशमिति न भवति । अन इति किम् ? उपायस्थ हलो मा भूत् । तुशब्दो विशेषणाः । सेन विशेष यो लसर । दोस्तु अनि परेणाविति विशेष्यते। कोर्ष प्रति किम् ? नह(स्वः) (१) एव विकल्पेत । मंशमम । शामंशामम । अामि । पशामि । शमशंशमम्। शंशामशंशामम् । असंशमि । मशामि। पत्र णि पातायात पलायाको गोपिमल्लमः च दीपविधी ना स्थानिवरिति दोगः। पटिप पागा, व्यथा भयरलनमोः, प्रथि प्रस्मापन, सिप विस्तार, प्रदिए मर्दने, रूखदिन बनने, त्वरित राम्भम, प्रदिए ऋचुका वैकलव्ये, क्षन्तज गतिवादनयो:, दक्षि गतिहीनयोः, गुपि
पायाम्, छिदितः ज्वररोगे, गढ से चने, हेस वेष्टने, वट भट परिभाषणे, नट नृती, स्तक प्रतिपाते, चक तृप्तो, प, कखे हसने, ३गे शङ्कायाम्, लगे सले, लगे ने सगे स्थगे संवरण, मक अग कुटिलायां गतो, कण रण चण गतो, पण थण दाने, थय ब्रय कलशा चण हिसाः , हल हाल चलने, ज्वल दोप्तो च, स आप्पाने, दृ भये, भा पाके, चल कम्पने, छद ऊर्जने, लडहिम्मन्यने, मदै हर्परलपनयोः, ध्वन शब्द, स्वन अवतंसने, फण गती, वृत्ते घरादयः । 'फण में के घटादि नेति । गतावपि फागयतीत्याहः । तेषां तत: पूर्व चुतकरणं द्रष्टव्यम् ।
१. अरियारयति, क०म० । २. गनिदानयोः क० म०। ३. खगे, क० म० ।