________________
३४२
शाकटापनम्याकरणम् [अ. ४ पा. . सू. १९९-२०१ चिस्पुरोवा ॥४।१११६३|| वि स्फुर इत्येतयोर्धात्वोरेचो स्था भो पर आकारारेशो भवति वा । पापयति । चायति । फारयति । स्फोरयति ।
चेतेः प्रजने ॥४१।१६ वी गतिप्रजन कारयशनम्वादनेपित्यदादिषु पच्यते, तस्य प्रजनेऽर्थ गो पर आकारादेशो या भगति । पुरो' यातो गाः प्रत्र । प्रवाययति । गर्भ ग्राहयतोत्यर्थः । प्रजनी जन्मन उपक्रम: । गर्भग्रहणम् । वातिः प्रजने न दृश्यते इति 4.1 एम्भः ।
लीलोनग्लकस्नेहदवे ॥।१।१६५।। स्नेहवेर्थे वर्तमानयोः लो ला इत्येतयोर्धात्वोणों पर ययासत्यं लव नक् इत्येतावासमौ वा भवतः । लौ इति ली द्रवीकरण । ला इति ला आदाने। अथास्म स्नेहदये न दृतिः। लो इत्परमेव कुतात्वा । तं विलोनयति । विलालपति । घृतं विलालपति । घृतं विलापयति । कृतात्वस्य लोगहणेन महणे वलका मुक्ते पक्षे अनात्वे सावकाशं नकं परस्यात्मक बाधते । स्नेहाय इति किम् ? असे बिलाम यति । जटाभिरालापनते । पूर्वान्तकरण 'ह्रस्वार्थम् । वृत लीलोत् । घलोललत् । एवमुत्तरयामि।
रहः एः |१६६।। इत्येतस्य प परे पकारादेशो या भवति । रोपपति बोहीन् । रोहमति • बोहोन् । आरोपयति । मारोह्यति । रोहतपय रुपतिनं दृश्यत इति योगारम्भः ।
कथादिपाति स्कायोऽग्लम्बम् ॥४१३१६७।। द्धि नियुत्तम् । कपादना, पप रक्षणे, स्फायेङ् दीपाक, सावित्येत योयोश्च जो गया पम् अम्लगागमायारादेव भवति । कषगति । पश्यति । अचमाथस् । अब वरत् । अशशारत् । अशुभरत् । “वटापयति । लजमाययति । पालयति । अपोपलत् । स्कारपति । कथादयः प्रागर्थेविसहविग हि अर्थ यते सत्रयतै गर्दयते इत्येव भवति । अपरे पुन राहुः । आगति, अन्य वन सामल्लुि नास्ति । अर्थाययो । समापयते । गर्वाश्पते इति मवतो त्याहः । पासलीययनं रूपान्तर निवृत्त्यर्थम् पल रक्षण इति चुरादिगु पश्यते एव । लकि अकार मारणार्थ: । ककारो देश विध्यर्थः । पातोति तिनिर्दशोऽनादिप्रतिपत्त्ययों या श्लु नियुलार्थश्च । पापाचति ।
पीअधूप्रोनक ॥४।१।१६।। प्रोन इत्तपोणी परे नगागमो भवति । प्रोगमति । अपितोगत् । . धूनयति । अदुनस् । प्रीमिति अकारोच्चारणं यमुग्निवृत्यर्थ धुवतिनिवृत्त्यर्थ च ।
चाशद्योर्विधूननागत्योर्जको ।।१।१६६!! वा सद् इत्येतयोो पर ययाक्रमं विधूननं गतो चार्य जगापमस्तादेशश्च भवति । पुष्पाणि प्रनाजति । पक्षकेणोपवाजयति । उपायोवजत् । फलानि शातयति । विधूतनागत्योरिति किम् ? के शानावापयति । सोप यतीत्यर्थः । यट्या गाः शादपति समयति कालेबतीत्यर्थः । वाजयतीति बज गताबित्यस्यापि सिद्धयति । वाते रूपान्तनिवृत्यर्थ वाग्रहणम् ।
व्यापाहाशाच्छासो यिक ।।४।१९२८॥ वे व्या पा हा मा पछास इत्येतेषां णो परे यिगानमो · भवति । वे-वाययति शारकम् । अवोधयत् । वे इति वदो नात्वेन निश व इत्पस्य निवृत्यर्थः । .आवायशि फेशान् । व्या-रांव्याययति । गाने...-:ययत्युदकम् । -4 इत्यस्तापिपा इति ग्रहणं यषिदिच्छन्ति । अपरे तु लाक्षणि त्याने पाहुः । हा-हाय । शा-निशायमा 1 छाअवच्छाययति । सा-अवसापयति ।
हीक्लीरीक्तयोमाय्यातां पक् 1121१।२०।। हो ही रो वसूची इमायो आति इत्येतेषामा. काराताना व धात्ववयवानां णी परै पुगागमा ( भवति ) । होहषयति । लो---लेपति । रीरेपयति । बहुवचनात्मानुबन्यः निरनुबन्धपरिमापेह नात्रीय-इति रोरोचोयोरपि ग्रहणम् । पनूपी
1. प्रजनं स्यादुपसरः, इत्यमरः क. म. टि० । २, गोगन्धनः पुरो वासः, इत्यभिधानम् क० म० दि० । ३. विल्म नयाँर्धा- कम | ४. वट विमानने- क. म. टि. 1 ५. लज प्रकाशने. क. म. दि० । ६. विभूनने बिधूनमित्यमरः . म. टि०। ७. कल अगती, चौरादिको धातुः । क. मटि० ।