________________
२४१
श, पशु. १४६ - १६२ ]
मोसिसहितम्
उपदस्ता । उपदानुम् । जगदातव्यम् । उपदायः । अवदायः उदापो वर्तते । अवदायो वर्तते । ईदुपदानम् । पदवदानम् । अक्टीरिन त दोनः । उपदोयते । उपदेशेयते । सानुबन्ध निर्देशाद् यदुचि न भवति । उपदेश ।
·
मिसोरखा ||४|११ १८६॥ मित्र मोज् इत्येतयोः स अच् इत्येव जितेप्याविङ विषयभूत आकारादेशो वा भवति । निमावतः । निमाता । निमातृम् । निमातव्यम् । निममी । प्रमाय गतः । प्रमाता । प्रभातुम् । प्रमम्मी अवाकीति किम् ? ईषनिमयः । दुश्मयः । अचि निमिनोति निमानं वा निमयः 1 आमोनाति आमानं वा अमय: । व्यावङोति किए ? 'निमिम्यतुः 1 निमिन्युः । मेमोयते । सानूपानि भवति । कारेादान मोङ हिंसायामिति दानुवन्यस्य दैवादिकस्य न भवति । मेला, मेतुम् ।
लीलनायोर्वा ||४|१११६७ || प्याकिङ अखाचोति वर्तते । लोलिनायोपस्वोः खाज्यजिते ये अदिति च प्रत्ययं विषयभूते अकारादेशो वा भवति । विलाप । विलीय विलासा । विलेता । विलायतेते विलास्यति। विलेप्यति बिललो विललाय व्यापि इति किम् ? विलोयते । विलेलीयते । लिलोपते । सिलीपति | लोनः । अखाचीति किम् ? ईपल्लय विलय इंसिङ्(अ) निर्देशाद् यदि न भवति । लेलेति । लोपतिनित्योपादानाल्ली द्रवीकरणे इति युनदेनं भवति । विलयति ।
1
पूजाप्रलम्भाभिभवेणी ||४|१|१८|| नाणं परतः पूजायां प्रलम्भे वनेऽभिभवे बार्थे नियमाकाराभवति । जटाभिरायते पूजयति आत्मानम् । पूजां प्रापयतीत्यर्थः । वञ्चनेकस्त्यामुल्लापयते । लोपलाय त्रिलम्भं प्रापयतीत्यर्थः । अभिभवेश्येनो वर्तिकामपलापयतेअभिभवति । न्याभावं प्रापयतीत्यर्थः । जालम्भाभिभव इति किम् ? विलाययति ।
क्रीङजेः ||४|१|१८|| कोइ जि इत्येतेषां णो पर आकारादेशो भवति । क्रापयति । अध्यापयति । जापयति ।
सिध्यतेरज्ञाने ||४|| १६०॥ विष्यतेण परत एच माकारादेशो भवति अज्ञाने, न घेतल जानार्थी भवति । बलं साधयति । पक्षं साधयति । देवदत्तं जिनदतः काम्पिल्ये सावयति । राजनि साधयति । अशान इति किम् ? तपस्तपस्विनं से स्वावेनं कर्माणि सेधयन्ति । सिद्धयति तपस्वी ज्ञानेन सम्बद्धमते, आविभूतप्रकाशी भवतीत्यर्थः । तम ज्ञान प्रयोजने वित्रि तत्रात्वं न भवति । सातोति सः सिद्धं यत्र रोपयतीति प्रयोगनिवृत्यर्थं वचनम् । अनूपन्धनिर्देशेनापि निवर्तयितुं पश्यतं तंत्र सिद्धগतीति दयं निर्देशऐादिनिवृत्यर्थः ।
प्रयोस्स्मिङः ||४|१११६६॥ स्मिो को पर आकारादेशो भवति प्रयोगः स चे कारवाद्भवति नान्यस्मात् । भवतोति स्मिदोपितो (?) भवतीत्युच्यते । मुण्डो विस्मापयते । जटिलो विस्मापयते । प्रयोरिति किम् ? कुन विस्नापयति । करणावत्र विस्मयन िन भवति । विपति |
अनुव
निर्देशाद्
बिमेतेर्भीपू चं ||४|१४१६२॥ विभेतेर्णी परत बाकारदेशो
मोपदेशश्च । प्रयोवतुः स
चेदितिणिकर्तुः कारकाद् भवति । गुण्डो नापते । जटिलो भापयते। मुझे भीषयते । जटिलो भोषयते । प्रयोक्तुरिति ? कुज्य भाययति । अत्र करणाद्भयं न प्रयोक्तुः । कुञ्जिकाहि मत्वा बालस्तो चिमेतीति विनिर्देशन भवति । विभाययति ।
१. भिम्यतुः (मम् ) । क० म० । २. कर्मणि, क० म० । ३ चशब्दोऽन्याचयार्थः, क० म० टि० । ४. मुण्ड मुण्ड के त्रिपु मुण्डित इत्यभिधानम् । क०म०टि० । ५. "जटिलस्तु जटायुक्ते" इति विश्वः क०म० दि० 1