________________
पाकटायनम्याकरणम् [अ. ४ पा. 1 सू. 100-1५ बाकः । नीचे पाकः । दूरे पाकः । फलेपाकः । क्षणेयाफः । वनच् । पचेः कर्मकर्तरि दोघश्च । गणे निपातनायेव । नीचपाकुः । दूरेपाकुः । फले पराय: । क्षण मानुः । न्यथैः । मद्गुः । भृगुः । औषणादिक उः। तक व तश्विवन्योरः अविहितलक्षण कुरुप मुद्गादिपु द्रष्टव्यम् । तेन न्योकः । - शकुन्तः । न्योको वृक्षः। दिवौकस् इत्यादि सिद्धम् । न्यग्रोधः । अवरोधः । वीरुदिति रुणद्धिः।।
नगतो वचः ||४|११७४|| पञ्चेर्गतो वर्तमानस्य कुन भवति । वचं वमनन्ति वाणिजाः । गन्तव्यं गच्छन्तोत्यध: । गताविति किम् ? वर्क कायम् । फुटिलमित्यर्थः । ..
याजादयो यज्ञरहे ॥४।६।१५।। याजादय कुल्वाभावेन यज्ञा भवन्ति । याजः । प्रयाजः । अनु. याज: । उपधाजः । उपांशुयाज: । त्रागाजः । एवंप्रकाराः यानादयः । यज्ञाङ्ग इति किम् ? 'योगः । प्रयापः । भुनक्तीति भुजः । कः । न घञ् ।
ध्यण्यावश्यक ।।४।१।१७। आवश्यके घ्याण कुत्वं न भवति । अयश्यपाच्यम् । अवश्य पम् । आवश्यक इति किम् ? पाक्यम् । सेक्यम् ।
निप्रायजः शकि ||१७७|| नि प्राभ्यो पर 4 सुजः पापमणे गाने हामि त्वं ग भवति । नियोज्यः । प्रयोज्य: । दाकात किम् ? नियोग्यः । प्र योग्यः ।
भुजोऽदी ||४|११५८) भूचिम्पवहारे व्यणि कुर्न भवति । गोज्य ओपनः । मोज्या यवागूः । अदाविति किम् ? गोपः वाम्बलः । ग्पा अपूपाः । गाना इस्पर्थः ।
त्य यजः ॥3१७६11 व यज् इत्येतयोणि कुलं न भवति । स्वायम् । याज्यम् ।
पचोऽश्याः ||४|१११८०एजन्तस्य धातो सकारादेशो भवति मशि अशकारादो प्रत्यमे विषयभूते भविष्यति बुद्धिस्थिते भवति । तेन आत्वं कृतें प्रत्ययो भवति । बेन्चाता । वानी यम् । शाता। शानीयम् । ग्ल-पलाता । ग्लानीयम् । सुयः। सुम्ल: । सु; । सुत्रागा ! सुम्लानम् । मुग्लानम् । एच इति किम् ? म । हता । सशोति किम् ? वयन्ति । ग्लापन्ति । जाले । मम्ले। इत्ये' न शादिरिति भवत्येव प्रागेवानिमित्तत्वात् । घातोरिति किम् ? गोम्याम् | नौम्पाम् । इस लाक्षणिकत्वास भवति । चेता । स्तोतः ।
व्योऽलिटि श१८२। यः बाज इत्येतस्य धासोरलिटि अशि विषय आकारादेशो भवति । संदपाता । संत्र्याए । संयासीष्ट । अडिटोति किम् ? संयियाय । संविधायथ । संविधय । अलिटि गणव सिद्धम् । लिटि प्रतिपथार्थ वचनम् ।
__ स्फुरस्कुलोभि ।।१।१२। स्कुर स्फु ल इत्यंत यो दोरचः पछि परे भाकार।देशो भवति । विस्तारः । [वरफालः । धजोति किम् ? विस्फोरफ: । विस्कोलप: ।
अभ्यपगुरो वा ।।४४९।१८३।। अपयूर्वस्य गुट उद्यमन इस्पस्म धातोरचः स्याने अभि खमुनि णमि च प्रत्यये पर आवारादेयो वा भवति । असारमपनारम् । बागोरमपमोरम् । अस्पपगारं युध्यन्ते । अस्पपगार युध्यन्ते ।
दोडस्सनि ।।४।५१८४|| दोड: सन्याकारो वा भवति । दिदासत । दिदीपत । अदिवासते । उपदिदीयते ।
प्याविङ ||१८| दी इत्येतस्प धातानित्वमा कारादेशो भगति प्ये किति डिति च प्रत्यय विषयले भविष्यति बुद्धिस्थित एपेत्यर्थः । तेनावे कृते प्रत्ययो भयति । प्दै उपाय । अबदाय। विद्ध ।
१. योगः प्रयोगः क. म० । २. पराध्वं यद्धनं लोके तद्योग्यं पृथिवीभुजाम् । म धनुरोदशी भोग्या कन्दमालफकाशिभिः क. म. टि२ । ३, कार श्रादे. क. म०। ५. तन्नुसन्ताने, क० म० | ५. इध्येन् , क म ।