________________
अ. ४ पा. 1 सू. १६६-१७३ ] अमोघवृतिप्तहितम् जास्त गायाम् । सानिति किम् ? उपागसोए पान्याग । मिाह इति का ? आयंत पायो । भारत
अन्धने ||४|११६६| देति नियत्तम् । गन्धन सूचनं परेण प्रच्छायमानस्यावद्यस्य प्रकटीकरणम् । तस्मिन् वर्तमानस्य यमेतद्धिः सकारादो सिप्रत्यये परे रिकार्य भवति । बदायत। उदायाताम् । चदापसत। सुचितवान् इत्यर्थः। - नः ॥४।११६७।। हन् इत्येतस्य घातोस्तार सकारादो सिप्रत्यये पर विद्वत् कार्य भवति । आहत । बाइसाताम् । भाइस त !
धुस्थोरि च ॥१६८।। घुसज्ञकस्प स्था हत्येतस्य च घाशोस्तडि सकारादो सिप्रत्यये परे इकारादेशो भवति । किच्च । घु-दाण-पत्य दित । अदिषात वस्ने । देङ्-दित पुत्रम् । उदा -अदित . .. दानम् । दो-व्यत्यदित ! अदित । अदिषातां दण्डौ । धेट्-व्यत्यधित । अधिपाता सनौ । दुधाज-अधित
भारम् । स्था-प्रास्थित । प्रास्किपाताम् । प्रास्पिषत । धुस्थोरिति किम् ? दाच्चेबो; दाब्दयौः-पत्यदास्त । अदासत । चकारमा द्विवचनमेल वाघनार्थम् । इत्ववचनं लापधार्थमपि स्यात् । सोहि किम् ? अघासीद स्तमम् । संति किम् ? अधाधिपाताम् ।
__ अन्त्योपान्न्यामिर ।।४१६८।। धातोरस्पस्योपान्त्यस्य च नाकारस्य प्रत्यये परे इरादेशो भवति । किरति । गिरति । सोणम् । आमाणम्। चिकोर्षति । उपान्त्यस्य-कोतयति । कीर्तयतः । कीर्तयन्ति । बहुवचनं लागि कार्थन् । इदमेव ज्ञापम-लक्षणप्रतिपदोस्तयोः प्रतिपदोक्तस्यैव ग्रहणमिति । अन्योपान्त्य इति कि ? कारोयति । धातोरिति किम् ? पित णाम् ।
पुवाहर !!!१!१७। पारा घाटात सदा परण अन्त्यस्योपान्त्यस्य च ऋवारस्य उसदेशो भवति । इरोवादः । पिपुरति । बुभूति । मुमूर्षति । चुर्पत । प्रापंति कम्बलम् । परिपूर्णः मरिमूर्ल्ड ( ? ण: }। मास्तर गम् । आस्तरकः । निपरणम् । निपाएक; 1 प्रारणम् । प्राबारक-इत्यत्र परत्वादर् भवति । पुवादिति किन् ? तीर्णन् । विशेषणादिह न भवति-समोणम् ।
कतेऽनिदचजः कुधिति ॥21१७॥ क्तेनिटो धातोश्चरान्तम्य कवदिशो भवति घिति प्रत्यये । पाकः । योमः । पाक्यम् । योग्यम् 1 वर्तऽनिग्रहणं किम् ? सोचः । वूगः । कर्जः । सर्जः । गर्जः । उदाजः । समाजः । परिवाजः । शोचरम् । क्त इति किन् ? अर्थः । म । याच्यम् । रोच्यम् । अर्क; याञ्च] हामित्वनियोधप । यत्ते सेटः आरोकदन्निपातनात् ।
घाक्यार्घनिदाघाचदा नास्नि ||४|१|१७२।। पायय पर्ष निदाघ अाप इत्या शब्दा: मृतशुल्वा: नानि चिपात्यन्ते । वाक्यम् । अधियःक्यम् । वर्ष: । 'अईते । निरायः । अवााधः । यदि दहेज् । नाम्नीति कि ? पापम् । अधिवाच्यम्। अर्हः 1 निदाहः । अपवाहः । वनियगार्थ वायনিগার।
उद्गादयः ४१।१७३।। उ इति उम्गादोमा फूलपारि पिसे । उनमः । सन्म: 1 समुद्गः । उनले कुश्व निपात्यने । शोकः । शुचेय जि कु: रसे सेट्सात् । श्ययाक: । मापराकः । पिपड वाकः । उलूकपाकः । कपोतपाकः । सामप्रवाकः । गोयोगः । कर्मणो णे, व्यतिसङ्गः । सर्ग: 1 अबसर्गः । मेघः । अनु.
१. उत्साहने च हिंसाय सुचने चापि गन्धनम्-इति रमसः । क. म. टि० । २, मतिहत गतिहिंसाशब्द इगि सूत्रेण त । क. म. टि.! ३, करगाधारे चान(इ) इत्यनट क० म० 2ि | ४. सावरण संव्यानं प्रच्छादनमुतरीयं च, इभ्यभिधानम् क. म. दि०। ५. तिसुबन्तच्चय! यावं क्रिया या कारकान्धिता, इत्यमरः क. म. दि० । ६, अहं पूजायाम्-क० म. टि. । ५. समुद्गकः संघटक इत्यमरः० म० दि०।