________________
३३८
शाकटायनण्याकरणम् [.. पा. १ सू. १५५-१६५ - मृपःक्षान्ती ||११५५।। माप इत्मतस्य क्षातो वर्तमानस्य इटि यतयोः पिरकाय न भवति। मर्षितः । भपितवान् । शान्ताविति किम् ? अपनृषितं वापसमाह अपम्रिष्टम् इत्यर्थः । इटीति किम् ? मः । मृवान् ।
त्वि ४३१.१५६।। इआदी क्त्वाप्रत्यये परे कित्कार्य न भवति । देवित्वा । सेवित्वा । प्रतिया ! वद्धित्वा । वसित्वा । स्वसित्वा । वृश्चित्वा । इटोत्येव । फूत्वा । हुत्वा । दृष्ट्वा । शाया ।
स्कन्दमन्दः ॥११५७ कान्तिो : तत्वाप्रत्यये किकार्य न भवति । किरया । स्यन्वा । स्वीति सकारप्रश्लेषः । स हार्थ एव । तेन तकारादावेवायं प्रतिपयो न प्रस्कन्ध प्रयन्त्य के । अन्य अपस्कन्छ । अवस्यन्द्य इषप्युसहरन्ति । अनिरर्थ बधनम् ।
मृड्मृद्गुधकुषक्लिशवदसः ॥४।०१५८|| नेति निवृतम् । मृद् मृद् गुध कुम् पिलश वद् वस् दसोपा क्त्वाप्रत्यये परे किरायं भवति 1 मृरित्या । मृदया । मुधित्वा । कुपित्वा । क्लिशिवा । वदित्वा । अमित्या । स्वीति प्रसिधै गो हलादेरल: स्त्यिोरिति विकल्प च प्राप्त वचनम् ।
रुद्विम् मुपिनहि स्वपप्रच्छां सनि च ॥४।१।१५९|| इटौति निवृत्तम् । गद् विद् मुषि महि स्वप् एच्छ दत्तयां सनि नकारात बलाप्रलयं च परे स्विकार्य भवति । रुदित्वा । मुदिपति । विदित्वा । विविदिपति । मुखत्वा । मुमुगिपति । गृहीत्वा । जिघुमति । 'सुपुप्सति । पिपछिपति । हविगुपोणां क्लि विकरूप ग्रहै। प्रति प्राडो वचनम् । स्वपिन्याः सनर्थ में य । वस्या हि किटेव । - सीकः।।४।९।१६०|पन्तस्य धातो: सकारादो मनि परे किद्वत्कार्य मयति । चिचोषति । तिनोति । तुम्ट्रपति । चुकूपति । चिको-ति । जितीति । सति किम् ? शियिपते। इक इति किम् ? पिपासति । तिहास | सनाति विम् ? यति । नेष्यति । कुटादिवोत्यवाघायमी (मी) इति सामान्यपणे न या सनीति वीर्षः कृताण न दिली पात्याक्षिण गरौ वाधरी इनवं वचनम् ।
हलि || १६१॥ सकारारी रानि परे यो हल सहिमपरे ८ इक् तस्य किदरकार्य भवति । विभत्सति । चुभुत्सते । वियत्तते। वित्सति । सौति किम् ? विसिषले । विवधिपते 1 इक इमि किम् ? पियक्षति । विषायति । सनौति किम् ? त्यति । भोरपते ।
सिली तछि।४।१।१२।। तह परे सकारादौ सिप्रत्यये सकारादी लो लिडिः च परे यो हल् तस्पिरें इवा तस्य किहकार्य भवति । मभित्त । मयुद्ध । यसष्ट । भित्सोट । सृभीष्ट । लिटि किद्वारस्य सिद्धत्याल्लीति लिडो ग्रहणम् । सिलाविति किम् ? भेत्स्यते । भोत्स्यते । तहीति किम् ? भनाक्षीत् । अदाक्षीत् । तहीति सविशेषणं सान्स्तु लिटा विषय एव । सीति किम् ? अलिष्ट। वतिषीष्ट । इक इति किम् ? अयष्ट । यक्षीष्ट । हलीति किम् ? कचेष्ट । चपोट ।
उः ।।४।११६३|| अवन्तिस्य धातोस्ताई सपारादी सि लो परे किकार्य भवति । अकृत् । अहत् । चोट । हपोष्ट । आस्तोष्ट । न्यगृष्टं । मास्तोपोष्ट । ग्मन्यर्षो । सोति किम् ? अकारिपाताम् । कारियोएसवरिष्ठ । यरियो ।
गमो वा श१६५|| गमतोः सनि सकारादो सिलौ परे विद्वत्काय वा मपति । समगत । रामस्त देवदत्त: । अगसाताम् । अगं साताम् प्रामो देवदतेन . ट । संमंसीर ।
यमः सो विवाहे ॥१॥६५॥ यम् इत्येतस्य दारकगि पाणिग्रहणे वर्तमानस्य नाइ मादी सिनलाये परे किंवत् कार्य वा भवति 1 उपायत कापाम् । उपआयस्त कन्याम् । उपायता
१. न्यध्याट कम।