________________
___ अ. पा. १ सू. ११४-१५४ ] अमोधवृत्तिसहितम् ।
किल्लिटीन्धेश्वासंयोगात् ||१४८॥ इन्धेरन्यस्माद् धातोरसंयोगादपिति लिटि द्वित् कितीद कायं भवति । समीधे । सभोधाते । समीधिरे 1 निन्यतुः । निम्युः । त्रिभिवतुः 1 बिभिदुः । चक्रतुः । चक्रुः । ववृते । ववृधे । अतः । ऊनुः । सुपुरतुः । सुषुपुः 1 लिटोति किम् ? इन्धिता । नेता ! उकारः किम् ? इन्धिपीट । नेपोष्ट । इन्धरिति संयोगापम् । शब्दोऽन्यार्थः । अन्मयधिरेवासंयोगान्तोऽपि विजा. मंत । असंयोपादित विम् ? सनसे । दध्यसे । अपितीति किम् ? निनाय । निविध । विभेद । विविध । याज । इयजिय । छिद्रोति प्रकृत कितवर्न इम्यादौति योगथं जागतेरथ च। डिति हि तत्र भवति । स्त्रपित: । स्वन्ति । जाम: । जाग्रति । . स्वजेर्वा ।।१।१४६।। स्वज इत्येत्यस्य लिटि परे विद्वत् कितीध कार्य या भवति । परिषस्वजे । परिपत्र।
नरजस्ति स्वि न्युशन्न्यं ।।४।१।१५०|| नशः जाताच धातीन कार; पात्ये सति तकारादौ रत्वाप्रत्यये परे बिटुत्वायं भवति ।। नष्टवा । मंष्ट्वा । मक्वा । मद् वत्वा । रक्त्वा । रङ वा । भवत्वा 1 भक्त्या । लोति किम् ? विभजा । प्रसुज्य । परिणज्य | स्विति किम् ? नष्ट । भदता ! मुकास्य इति किम् ? गुवया । इप्ट्वा । भृप्या । अपात्य इति किम् ? निषत्वा।।
थाञ्चिलुच्युतिषिम्मृषिप इटि |१४|११५१॥ नकार उपान्त्ये सति पकारफकारान्तयोः वञ्चि झुश्वि प्रति तृति धि कृष इत्येतेषां च इडादौ यत्वायत्यये परे किद्वत्कार्य वा भवति । स्वोति प्रतिषेधे विकल्पः । श्रयित्वा । धन्यत्वा । प्रथित्वा । ग्रन्थित्वा । गुफिरना। गुम्फित् । वचित्वा । पश्वित्वा । लुचिस्वा । लुवित्रा। ऋतित्या। अतित्वा। तृषित्वा । तषित्वा । मूपित्या। मषित्वा । कृषित्वा । कपित्वा । न्युपान्त्य इति किम् ? कुथ'-कोधित्वा । पुर्य-पोथित्वा । रिफ–फित्वा । न्युपान्त्य इति एफ. विशेषणं नान्येषां सम्भवन्यभिचाराभावात् । स्वीति किम् ? प्रषितः । प्रथितवान् । इटोति किम् ? वक्त्वा । मृष्ट्वा । म (बग्न मृत् इति ऊदितो परमा विकल्पितेटौ।
यो हलादेरलः संस्त्वोः ।।४।२।१५२॥ दो हकारे उकारे च उपान्त्ये सति रलन्तस्य हलादेर्धातो. रिडादो सनि त्वायां च प्रत्यये परे कित्कार्य वा भवति । लिलिखिपति 1 लिलेखिपति । लिखित्वा । लेखिता। दिद्युतिपते । दिद्योतिपते । द्युतित्वा । यातिदया । याविति किम् ? विवतिपते । वतित्वा । हलादेरिति किम् ? एपिचिपति । एचित्ता । रल इशि किम् ? दिदेत्रिपति । देवित्वा । इटीति किम् ? बुभुक्षते,। भुक्त्वा ।
इति शपः क्तयोर्भावारम्भे ।।४।१।१५३|| शब्यान् शप यः श्लेले श मुत्पादयति । तम्प घातोराति सकार उपान्त्ये सति भार आRER अादिकर्मगि च इडायोः तयोः पतरस वोकित्कार्य वा भवति । कुच शब्दे तारे-कुचितमनेन । कोवितमनेन । प्रकुचितः । प्रकोचितः । प्रकुचितवान् । प्रकोचितम न् । युति दीप्तीप्रद्यतित: । द्युतितमनेन । द्य:तितमनेन । प्रतितः । लुटितमनेन । लोटितमनेन । प्रलुटितः । प्रलोरितः । कदितमनेन । रोदितमनेन । प्रदितः । प्रदितः । प्ररुदितवान् । परीदितवान् । सतीति किम् ? वितित. मानेन । प्रश्विांततः । शन इति किम् ? गुदितमनेन । प्रादितः । यतपोरिति किम् ? प्रधोतिषीट 1 भावारम्भ इति क्षिम् ? रुचिः कापिणः । इटीति शिम : मनेन । प्रहः । प्रतवान् ।
शी डी पूस्विग्गिदिदिवद्वषो न ॥५१।१५४|| शीर, डोडा पूड, स्विदि मिदि विद् धृत इत्येतंपामिाधीः यायोः परत: किार्य न भवति । यित: । सपितवान् । डयितः । इपितवान् । पवितः । पवितवान् । प्रस्वतः । प्रतिवान् । प्रमंदितः । प्रमेदितवान् । प्रदर्वरितः । प्रवदितवान् । धषिताः। धषितवान् । शो का पूर, अनुबन्धोच्चारणं यत लुनि वृत्यर्थम् । कोश्यितः 1 शौश्यितवान् । डेडियतः । डेधितवान् । पंगुखितः । पोपवितवान् । इटामय । पूनः । पूतमान् । स्विनः । स्विप्नवान् ।
१. कुश्र पूतीभावे--क. म. टि० । २. पुध हिंसायाम-क० म. टि। ३. रिफ कत्थनेका. म. टि० । ४. दीधी भ्रहलइनोश्च इत्येतयोरपत्रादोऽयम् । प्रत्ययेऽसुधाण इनि यश् । क० म. टि. ।
.
---
--