________________
३३६
शाकटायनण्याकरणम् [.. पा. १ सू. १५२-100 गोविद । गोधिशी । गोविंशः । प्रष्टा । प्रष्टुम् । प्रष्टव्यम् । पृष्टः । पृष्टवान् । पृष्ट्वा । ऊन्- अक्षयः । हिर०वष्टू: । सूतः । सूतवान् । स्यूचा । स्यूति: । स्यूमः | स्पोनः । सुस्योमा वनिपोर्वकारस्यानुनासिकले सुस्योदा सुस्यूवा हस्वस्य हैल इत्यतो नित्यवाङि दित्यदः । नाडानन्तयों वहिःप्रालि, निवृत्तपमधूनादेरिति निर्देशादिति 'पङ । नाति चकार एजुच्च जति विशेषगाथैः । घावोरिति किम् ? धुम्याम् । द्युभिः । इह केपाश्नित जलि विडतीत्यनुवर्तते । तेषां दिवेधशनि देर्शत । देदेपि । पां नानुवर्तते तेषां देद्योति । देद्योपि ।
त्वर्जमव्यविनियोऽवश्च ॥धारा१३२।। वर जर् मरि अवि खिम् इत्येतेपायचो वकारस्य च अनुनासिके वो जलि च प्रत्यये ऊ हादसो भवति । चकारः स्थानीय सम्भवति । तेन कारोऽत्रादेशो न भवति । स्वर -तुः । सूरी। दुरः। ततिः । सूर्णः । तूर्णवान् । तातूति । ज्वर-जूः । जूरी । जूरः । जूतिः । जाजूतिः । मदि-मः । मुयो । मुथः । भूतिः । अपि ओमादो। दुरोमाणम् । ऊ । उदो। उवः । ऊतिः । मोतु । --गुम । । । । । । सूतवान् । सूस्था । मूतिः । वर्गमध्यविसियोऽप इत्युच्यमानेन गाइलुचि पूर्वानरः स्वादनुनासिके चेल्पको विदोषणात् ।
राल्लुक ॥४॥४३॥ रात्परयोतिोश्छकारबकारयोरनुनासिके वो जलि च प्रत्यये परे लुग्लोपो भवति । श्वोऽपाय: । हर्श-ह: । हौँ । हुरः। सूर्ण: । हूणवान् । हूतिः । मू -मूः । मुरौ । मुरः। मूतः । मूर्तवान् । ममीः। तुर्वे-नः। तुरी। तुरः । तुर्गः । तूर्णवान् । इतिः । धुर्व-~ः । घरौ। धुरः । धूर्गवान् । तिः ।
गाड्युटां दितिया ||२||१४४॥ गाहित्येतस्य कुटादीनां च धातू नां प्रणिति प्रत्यये परे द्वित् डिदिव कार्य भवति 1 गाइ-अपगोष्ट । अपगोपाताम् । ध्यगीपत । अस्यगोष्यत । अध्यगोष्येताम्, अध्यगीष्यन्त । कुटाम्-'कुटिता । रस्तुम् । कुरितम्यम् । कुटित्वा। पुटिता । घुटितुम् । घुटित्रा । गाडिति कार; किम् ? के ग शब्दे । गाता । अनभिधानाद् व्यापानादादेश कारस्पानन्यार्थत्वादच इति अधिकारादा न गाद पतावित्यस्य प्रणाम् । तस्यानि राहणमित्यके । मनोति किम् ? 'उस्फोटः । सुणकोटः । उत्कोटयति । सत्कोटकः । सङ्कटति । उच्चु कुटिपति । मिचुटियति । उरअपचा इत्योयादिकः। मुट, घुट, कुच, व्यघ, गुह, गुज, डिप, टुर, चुट, छुट, बुट, गुट, मुट. तुर्, जुद्. कर, लुद, फूद, कुद, पुड्. नुह, थुष्ट, रड, स्कर, स्फुर, बुड, झुड, गुड, हुइ, शुज, स्फल, फल, ''. दू, गु, कु, गुरैङ्, त् इति गुदादिः । करस्फरफलां कुटादिकार्य नास्ति । कटकः । स्फर: । स्फलकः । इतिश्वो: कुटादिपु पाठसामर्याद् आकाराभायमेके सन्यन्ते ।
इदि विजः ||४|१।१४५॥ विज इत्येतस्य घातोरिडादी प्रत्यये हिदुत्कार्य भतति । अनिजिता । उजितम् । समिगिन | स्टोति किम् ? उगः । उहें जनीयः।
वोणोः 1121१।१४६|| जॉरिहाशे प्रत्यये परे डिस्कार्य भवति वा । प्रोविता । प्रोणरिता । प्रोवितु ग् । पोर्णचितु! | कविता । प्रोणवितव्यग् ।
रक्यालो ।।४।१।१५७|| श इति शकाराय ययाः शित् । एवं प इति पित् । लोति लिलिटोग्रहणम् । धानोविहित प्रत्ये शिति लादेको पानिल्लो परे इतीन पूर्वस्य कार्य भवति । नित: । नियन्ति । विपत्ति । वृश्चति । शिनाति। गृति | जागृतः । जामति । जागृहि । जागृतात् । कुरुतः। युर्वन्ति । हतः । घ्नन्ति । शान्त: । तम्तान्त: । लोति किम् ? कती । कर्तुम् । अन्ठाविति किम् ? जागति । हन्ति । करोति । करोषि । करोमि। पट । वरिपीट । वतिनष्ट । वद्धिपोट। लिटि सवसे दध्वंसे व्यवले लो लिटि. प्लवन्त इति एटि कृो र इति लुगा, स्थानिवद्भागदा एक साटो हित्वादयाथामयम् ।
-
-
-
१. अति सलग्ना , इति क० मा दि० । २. कुटि कौटिल्ये तुदादी, भन्नगण-क०म० टि० । ३. भकर्तरीति वा काम. टि० | ५. युकिहाभिः , इति ण्युः । क. म. टि. । ५. अंयिज्यङ भवचलन योः, २० ग० दि० । ६. प्लमे उहेग उद्ममे, इत्यमरः । क. म.दि।