________________
:
d:
भ ४ पा, १ गू. १३२-१३१] अमोघवृत्तिसहितम्
प्रतेः ।।४।२।१३२॥ प्रति तस्मात्परस्य श्या इत्येतस्य पतयोः परतः साचो इगादेशो भयति । प्रतिदानः । प्रतिदीनवान् । अद्र यभूत्यैध आरमः |
वाऽभ्यचपूर्वस्म ४२११३३डाभि अब इत्येतत्पूर्वस्य पयः पतयोः [परयोः] परतः साचो यत्र गादेशी घा भवति । अभिशीनः । अभिशोनवान् । अभियानः । अभिश्यानवान् । अवशीनः । अवशीन. वान् । अवश्यानः । अयश्यानवान् । ट्रैव मूत्रपि परत्वादयमेव विकरूप: । अवशीनं घृतम् । अवश्यान घृतम् । अम्यवस्पेखि किम् ? संश्यानः । संश्मानवान् । पूर्वग्रहां किम् ? समभिश्यानः । समभिश्यानवान् । समवश्यान: । समनदयाल वान् । इत्य के । अभिसंशोनः । अभिसंशोनवान् । अभिसंश्यानः । अभिसंश्यानवान् । अबसंशोनः । अन्नरांशीनवान्, । अवसंश्यानः । अवसंश्यानवानित्यपरे ।
शृतं पश्ये हविः क्षीरे ॥।१।१३४॥ पशब्देन एकीकृतोऽर्थः पयः । पचे: कर्मकर्ता कर्मच तस्मिन् पते शामिति नित्यत योऽसौ पक्वार्थः स पिः क्षीर वा भवति । थाइल्यस्य अपयतश्च प्रमण्यन्तस्य शुभावो चिपात्यो । श्रा इति हि वार्मकर्तृ पच्यर्थ माह । यिः प्रथमपन्त: कर्म कर्तविषयाम् शृतं हविः । शूर्त धीर स्वयमेव । शो हतिः। शून क्षार देवदत्तेन । पयत्र इसि किम् ? यिनं हवि: वोरं या देवोग । पाचिसमित्यर्थः। द्वितीयान्तात् क्तः । हविः शोर इति किम् ? धागा यवागू । अपिता यवागूः ।
दीर्थोऽचोऽचः॥४।११३५|| अनन्तस्प वेञ्बनितस्म पाती: साबो मन इक्प्रत्यये परे दीर्घा भवति । जीनः । संवीत: । हूतः । दान: 1 अप इति किम् ? सुप्तः । उपतः । उशितः । विजितः । उत्तरार्थ च । अब इति किम् ? उतः । उतवान् । निरतम् । दृतम् ।
क्विजलि कित्यनुनासिके १४।१।१३६|| यो किति द्विति च जलादौ प्रत्पये परतो योऽनुनासिक. स्तस्मिन् परे पोऽज घातोस्तस्य दोनों भवति । प्रशान् । प्रतान् । प्रदान् । प्रतामो । प्रताम: । प्रदामौ । प्रदामः । प्रतानिमः । प्रदान्भिः । प्रशानिति स्वादिः । जलि किति, शान्तः । शान्तिः । तान्तः । दान्तः । डिति शंशान्तः । तन्वान्तः । दन्दान्तः । वित्र नली हि किम् ? यम्यते । रम्पते । यम्पते । ररम्पते । विडतोति किम् ? यन्ता । रन्ता । अनुनासिक इति किम् ? पक्वः । परवान् । ओदन एक ।
सनि राश१३७।। अजन्तस्य धातोर्ण लादो सनि परे दीघों भवति । वित्तीयति । तुष्ट्रपति । निसमोसति । चिकीत । जिपति । अच इति किम् ? रिरंसते । ।
इनः ।।४३१११३८।। एरिणि गिलादेशस्य गन्तेश्चावो जलादो रानि परे दो? भवति । जिगांस्यते । सांस्यते । अधिजिमस्यते। माता अधिजिगांस्यते । जिगांसति । येन नायवघानं तेन व्यवहितेऽवी. त्युपान्त्यरगताम्वो दो इति गम्प्रिाणागच्यतेने गवति । संजिगसते वत्सो माया। जलीति किम ? जिपनिपत्ति । अधिजिनियति ।
तनो या ॥४:१३१३६। तनू विस्तार इत्यस्य धातोर्योऽच तस्य जलादो सनि प्रत्यये परे दोों वा भवति । सन्तितांशति, रातिसति । जलौति विम्। सन्तितनिषति । य इलुचः तागिषति ।
क्रमस्वि ४१४८॥ क्रम् इत्येतस्य धातोरच: जलादो वा प्रत्यये परे दोषों दा भवति । जान्वा । कन्वा । जस्लीति विग् ? प्रारूप । क्रमित्वा ।
शून्छयोऽनुनासिके च ॥१४९| घातोयी छकारवकारी तथोरनुनारिकादो विचपि जलादी प्रत्यये ययास यश अन् इत्येतावदेशी भवाः । प्रश्न: 1 विश्न: । शन्नाट । शब्दमाशो। शब्दमाशः ।
. अन्य FAT: स धातवः, क० मा टि । २. सान्नाटयमपट स्यारतमा: (?) दोन ताले ५प पर नित्यान्दादियौ । निःपक कथितं पाके क्षीराज्य हविषां ऋतम्, क. म०ट | ३. शूनं याच्यवान्टी विश्वः क० म. टि. |