________________
३२४
शाकटापनम्पाकरणम् अ. ४ पा. सू. १२२-१३ णी सन् ||४र२२॥ सनपरे ऊपरे च णो परे हा इत्यस्य धालो; साचो यन्त्र गादेशो भवति । गुहामिपति । भवटयम् । स इति विम् ? हाम्मति । गावित्युत्तरार्थ ।
श्वेर्वा सा१२३|| शिव इत्येतस्य धातोः सन्परे उपरे च शो साचो व गादेशो वा भवति । शुशावयिपति । विशदवावयिति । असूशवत् । अशिश्व यत् ।
लिउयदि ११११२४।। वर्षातोलिटि मडिः च परे साचो यन्न इगादेशो वा भवति । शुशाव । शिश्वाय । शुशविथ । विश्वविथ । मह 'सुशार । शिवाय। शुशुवतुः । शिश्चिपतुः । शुशुशुः । शिश्यियुः । शोरयते । शेश्वोपः। .
__ना१।१२५|| वाशिोजिडधडोः परतः साचो या इगादेशो न भवति। शिदिनयतु: शिश्यियुः । शिवा । शिश्वयिष । विकल्पः पित सावकाशः इत्यापति परत्वात् विद्वदभावेन नित्यमेवेवस्यात् । पूर्वस्य चेति प्रतिपेयः ।
प्यायः १११२६|| प्यानित्यस्य धातोलिंड्यङो परतः साचो पज इशादेशो भवति । आमिष्ये । आपिलाते । आपिकिरे । अतीयते । आपेपीयन्ते । आकारेण सह परस्य या रस्त्यकि कृते पूर्वस्येक । नायिति किम् ? प्रतिषेधोऽयवधानात् ।
क्तयोरनुपसर्गस्य ॥४११२७।। अनुपसर्गस्य प्यायः एतयोः वायत बत्रीः प्रत्यययोः परतः साचो या इमादेशो भवति । पानं 'मुखम् । पोनवन्मुलन् । पानसे 1 पीनोऽन्धुः । पोन मूधः । क्योरिति किम् ? पूर्यते । अपरार्गस्वेति किम् ? प्राच्यावधः ।
आडनेऽन्धसोः।।।१२८! आइः परस्य प्यायः क्तयोः परतः अन्यूयसोरमिधेवयोः साचो मन इगादेशो भवति । आपनोऽधुः । आपोनवानन्युः । आपो नमूधः । मापीनवदूधः । आइ इति किम् ? प्राप्मानभूधः। प्रायाविरन पसर्ग आयूर्वः माइसोपसर्गसमुदायपूर्वी वा प्रयुज्यते । तपाङ इत्यादि कुन्तोषसगंसमुदायपूर्वस्य निनिवृत्तिः । अन्यूयोरिति किम् ? आप्पानचन्द्रमाः। झाप्यासे । अन्धुण मूधस एव पर्यायः । क्योरिति किम् ? आप्याय्य ।
स्फायः ||११:१२६|| यैङित्येतस्य दातोः क्तयोः परतः सारः पूर्वेणाचा सहितस्प यज्ञ इगादेशो भवति । स्फोतः । रफीतवान् । स्फोतः । रास्फीतवान् । वतयोरिति किम् ? स्फातिः ।
स्त्यः प्रपूर्वस्य ।।४।९।१३०|| अपूत्रों या हा इति धातुम्तस्य बतयोः परतः साचो यत्र : इगादेको भवति । पास्तीतः । तातोतवान् । प्रास्तीमः। प्रास्तीमवान् । प्रपूर्वस्येति किम् ? संस्त्यानः, सरल्यानवान् । प्ररूप इत्येव प्रतीत हमारा प्रादग्रहण प्र एवं पूर्फ यस्मात्तस्प यथा स्यादधिकपूर्वस्य मा भूदिल्ये. वमर्थम । सलमान, सम्मान पान । अनन्य) त्राधिपूर्यस्य भवत्येव । अभिनिविशते । कपाश्चित्तपस्य पातुप गंभूदायम्य मोटव गायः स्या दो स्य कायोर्थन छरभवति । तत:, प्रस्तीतवान् । withr: | प्रसंस्तीत का इति ।
द्रवमूर्ती श्यः ।।१।१३।। द्रवरूप गतिः काटिरमम् । दव्य मूर्ती वर्तमानस्य झोकित्येतस्य बातोः पसायोः परतः सा वो यज्ञ दमाशो भवति । शीन, सोनव(द)-पृतम् । शशीन मंदः । शोना, मानवतीवसा। दवावस्थायाः वाटिम्गता इयर्थः । द्रवमूविति किम् ? संसानो वृश्चिकः भनिन । शीतं वर्तते । गोतो वायुः । शीत मुदगिनि गुणे शीतोष्ण तयासह आलुरिति निपातना सिद्धम् । -..-...... .... . ... .. - -
.. अहं शुशब, क. म । २. शिश्चय, क म । .:. नायिति प्रतिषेधो व्यवधानान् , क. मा। ४. दीर्घाऽचाऽय इति दीयः क. म. टि। ५. खियां छिन् , क. म. टि.। ६. गतिः काटिन्य काययोः, क० म. टिक । ७ नं त्यानं तं पक्वं गिलीनं विभूतं घृत, इति वैजयन्ती क. म. टि० ।