________________
अ. ४५२१ सू. १५१ - १२१ ]
अमोधवृत्तिसहितम्
મ
ये ||४|१|१११६ या यंत्र धातोः ये च निटि परे यत्र इग् न भवति । प्रय उपायो
यः पूर्वस्वंयस्थावि पेमादेशस्य वरप्रति
I
भवति ।
ज्यः ||४|११११२ || ज्यास्यये परे यत्र न भवति । प्रज्याय । अनुज्याय |
व्यः ॥११३॥ व्येज परे यत्र न भवति । परिव्यय । उपव्वाय योगविभाग उत्तरार्थः । परे ||४|१|१४|| परेः परस्य यः पये परे च यञ इगादेशो वा भवति । परिध्याय । परिषोय । व्यादिष्ववचः किति ||४|१|१२५|| ति निवृत्तम् । ग्ात्रः इति वर्तते । दीनां स्वप् वच् इत्येतयोश्च किति प्रत्यये साचः अयंनरस्य यत्र इमादेशो भवति । ननवान् । उतिः पितवान् । उदितः । उदितवान् । ६१: । इष्टवान् | उप्तः उप्तवान् ऊढः । ऊद्रवान् । उतः । उतवान्। संवीतः । संवतवान् । हूतः । हूतवान् । स्त्रप्— तुप्तः सुप्तान् । वच् – वच् भाषणं-दो वचिः। उक्तः । उक्तवान् ीितिक ?ता ते अति किम् ? त्रोतः । वकारस्य भरत घातोरिति प्रत्ययत्रिदशेषणम् । धातोः राख्पग्रहणे तत्प्रत्ययविज्ञानं भ्रूणहत्येति निपातनादिति चात्र न भवति । वाच्यति टोदित्र, वस, वद, यजी, डुवपो, बही, ञ्, न्, ह्वेञ् इति व्यादिः ।
शिव्यनिव्यधिज्याद्दिवचिचिज ङिति ||४|१| १२६॥ वशि चि व्यधि ज्या ग्रि ब्रादिचच्छि अस्त्र इत्येतेषां धातूनां किति ङिति च परं साचोऽपरस्य यत्र गादेशो भवति शिष्ट । उष्टः । उशन्ति । उशितः । उषितवान् । व्यधि-विनति वेविष्यते। विचितः । विचितवान् । व्यधि-विध्यति । विध्यते । स विद्धः विद्धवान् । —जिनाति । जेजीयते । जोग । जीनवान्। हिहाजिरीगृह्यते गुहीतः 1 गृहीतवान् । पश्च वृश्चति । वरीवृश्थ्यते । वृषः । वृषणत्रान् 1 प्रि पृच्छति । पृच्छते । पृष्टः पृष्टवत्। भ्रस्ज-भृज्जति । बरीभृज्यते । भृष्टः भृष्टवान् जयति किम् ? विदति । विद्वद्यति । वृश्चति ।
१
स्वाप ॥४१॥११७॥ स्वाति इत्येतस्य ण्यन्तस्य के प्रत्यये परे सायन शाादेशो भवति । स्वपेण — असूपुतत् । अमुगुप्तम् । अप स्वाप इति चजवाणी-मुत्सुकुताम् | असुपुषवत् । ङ इति किम् ? स्वाप्पते । सोरोप्यते । स्वापेः कर्तुः विवपि
॥
चो न यङि ॥ ११८ ॥ वशेधातोर्यङि परे यत्र इन भवति । वादयते । यङीति किम् ? वष्टः । उशन्ति ।
स्वव्व्यास्यमः ||४||११६|| मोति वर्तते । न नेति । स्त्रप्स्यम् इत्येतेषां यहि प्रत्यये साचोऽर्य रस् यज्ञ इगादेशो भवति । खोपुप्यते । संवेवोयते । सेविते । यति किम् ? पति अर्थ इति किम् ? वेवीयते । चकारस्य मा भूत् ।
1
I
नायः की ||१४|४|१२०॥ चायुज् इत्येतस्य धातोर्थ की इत्ययमादेशो भवति । चैकोयते । चेको यन्तं । दीर्घो गर्थः । नेकीतः 1
द्वयुक्ती ह्रः ||४|११ १२१॥ द्वेक्ती अस्मिन्निति द्वघुषतः । तस्मिन् द्विर्वचननिमिते प्रत्यये विषयभूते. हा इत्येतस्य धातोः साची म इगादेशो भवति । जुद्दा । जुहूति 1 जोते द्विर्वचनप्रत्यये परतः इग्विधी, जुहुवतुः । जुहुवुरिति । परत्वादन्दुचि सत्या साचो यत्र इग्विधोयमानो न प्राप्नोति । विषयभाव माधोयते यदि लुतः स्थानिवद्भावः स्यात्परेऽपि न दोष: 1
१. प्रध्याय, क० म० । २ दीवऽचीऽयः इति दीर्घः क० म० दि० । ३ शुनं वाच्यवच्ये, इधि विश्व ( छूने ) क०म०क्रि० । ४. उपितं युपितेऽपि च इत्यभिधानम् क० म० टि० । ५. "जिनः स्वइति च युद्धे चाहेति जिबरे" इति कचिद्धस्त्रः । म० दि० २६ सोध्याय क० मं० ॥ ७. दुरा, फ० स० 1८. चाचत्र पूजायाम्, क० म० टि०९ इटि चातो लुक् इति क०म० टि० ।