________________
२९८
शायटायनम्याकरणम्
[भ.
पा. ३सू. १७४-101
वर्णी ब्रह्मचारी ||३।३.१७४।। वर्णोति वर्णशब्दान्तान्मत्वर्थ इनिपात्यते ब्रह्मचारी चेदभिधेयो भवति । वर्णशब्दो नसा पर्यायः । यी रस चर्य मस्यास्तीति को ब्रह्मचारीत्य के। वर्षयान्दो ब्राह्मणादिवर्ण। यवनस्तर हामारीत्यनेन सद्व्यवच्छेदः क्रियते तेन त्रैवणिको वर्णीमुच्यते । स हि विशाग्रहणार्थमुपनीतो ब्रह्म चरति न झूद्र इत्यन्ये ।
सूकसाग्निच्छः ।।३।३।१०५।। तदस्यास्त्यस्मिन्वयात्मविपर्य सूक्ते सामनि चाभिधेय छप्रत्ययो भवति । मत्वादीनामपवादः । अन्यायपादो:स्मिन्नस्तोत्दच्छावाकोयम् । मैवावरणीयं मूत्रतम् । साम्नि-मज्ञा. यज्ञीयम् । अमानविमीयम् । वाग्न नरोयम् । अध्यबालीयम् । कया मौयम् इत्यम अस्प बामादीमि सूक्तसामन्यानामनु कार्यागामायानुकरणमा तपदिकानि नात्र स्थादिति स्सुचिति इलुग भवति । प्रथमान्तना वोपश्यने । नुक्तादयो ग्रन्थविधाः ।
बाऽध्यायानुशाके १९७६। मायेनुबाक चाभिधेये मत्वा यश्स्तस्प स्लुम्वा भवति । अतएव इलाकच नादम्पायानुवाक्योरपि छ' नुमोयर। गर्दभाण्डाग्दोऽस्मिन्नध्यायें मुबाके वास्ति गर्दभाण्डः । गर्द भ.डीयो वा अध्यागोऽनुवाको या । यो जीवितः । दोघं नीवितीय: 1 पलितस्तम्भः । पलितस्तम्भीय: 1 द्रुमाः दुमतीयः । पन्छिाः । जन्ट्रीटोयः । पलितः । पलितोयः । कम्मः । स्कम्भोयः ।
विमुक्तादेरण ।।।३।१७७॥ विमुक्तादिन्बो मत्यर्थ रूपम्यानुवाकयोरभिधेश्योरण प्रत्ययो भवति । मुक्तः । देवासुरः । अध्यायोमपानी : वि, व.पुर, रहर, रस, सिरक, वसु. मरत, सस्यत्, पशाई, बथम, पिपति, महिपी, ग, पून्, इडा, अग्नि, विष्णु, वृत्रहन्-इति विमुक्तादिः ।
घोषडादेवुच ॥३।३।१७। घोर इत्थेत्रमादिभ्यो मत्यर्थं पायानुवाकयोरभिधेममोर्बु मल्पयो भवति । घोपटी-छ) शब्दोऽस्मिन्नस्तीति घोषइकः । इत्यक । वुश्चकारो वोरक इति सामान्य ग्रहणाविष। तार्थः । घोषर, घोषद्, इपेवा, मातरिश्वन्, देवस्यवादे, वोराय, कृष्णस्या, खरेष्टा, देवोन्दीय, रक्षोहण, अजन, प्रतूत, उशान, वृशान इति धोपडादिः ।
प्रकारो जातीयर ||६१३१७६॥ तदम्येति वर्तते । तदिति प्रथमान्तादस्पति पष्ठवर्षे जातीयप्रत्ययो भवति यत्तत्प्रथमान्तं तन्त्रकारो भवति सामान्यस्य भिद्यमानस्य यो विशेषो विशेषान्तरानुप्रवृत्तः स प्रकारः। पटुः प्रकारोऽय पातीमः । मृदु जातोय: । तातोयः । यज्जातीयः । नानाभूतः प्रकारोऽस्प नानाजातीय: 1 एवंजातीयः । तथा जातीयः । यथाजातीयः । कर्य जातीयः । इत्यजातीयः । यायमोः प्रकारमा जातीयः । प्रकारवतीति तदन्तादपि मनति । जातीवरिति रेक इन् अरित्स्वार्थ इति पर्युदासार्थः ।
कोऽणयादेः ॥३शरा अगु इत्येवमादिभ्यस्त दस्य प्रकार इत्यस्मिविषये कप्रत्ययो भवति । जातीयरोऽपवादः । अनुः प्रकारोऽस्य अणुरु: पर: । स्थूनका पदः । भणुका माषाः । स्थूलका मापाः । मापक हिरण्यम् । इगुमा गोलिका । अणु, स्थूल, माप, इपु. इशु, तिल, वाघ, काल, पत्र, मूल, पत्रमूल, कुमारोपुत्र, कुमारी, श्वशुर, भमणी, यमनत्, वृद्धा इत्यादिः ।
ऋगायबजोणसुरावदानगोमूत्रातिलबीहिशाल्यहि सुरान्छादने ।।३।३।१८१|| .ग यय जीग सुरा अगदान गरे । प ir गmiii iraniगुरापासी पाध्यय सदस्य प्रकार. त्यसमावni .ययो भवति । gi.cाति-वृष्णः प्रकारो पेषां ते, कृष्ण कास्तिलाः । वृष्ण जात मोऽन्यः । एवमुत्तरवामि यवाद जीवियतन का ग यसका श्रीदयः । जीपच्छिामिल-जीपकारा जीर्णकाः पालयः । सुराचा अली-- गुग प्रापरः। गुरविण: सुराद: रा: । अव दातारमुरादाम्-~अददातप्रकारा अवदातिका सुरा। गोमबाद.८७, ने-गोमूत्रपकारं गोनू कगाच्छादनम्।
इति श्रुमके पलिदेशीयाचार्यशाकटायन कृती शब्दानुशासने
वृतौ तृतीयरयाध्यायस्य तृतीया पादः समाप्तः । १. पाचारिरक्षणम् उपनर नं क्यचर्यम् म० टि० । २. भः कृतावक्षरे रूपे वाहाणादिपु जातिः । माल्यानुलेपनेचे व वर्षशनः पदभाक् । म. शि० । ३. अशनायापिपासीयम् म । ४. स चेन् ।