________________
२९९
अ. ६ पा. ५ सू. 1-10]
अमोघवृतिसहितम्
[ चतुर्थः पादः] भूतपूर्व घरट् ॥३॥४१॥ अतः परं प्रामश: स्वाथिकाः प्रत्ययाः तत्रोपाधिः प्रकृते विज्ञामते स प्रत्ययस्प द्योतको भवति । पूर्व भूतो भूतपूर्वः 1 भूतपूर्वस्वे यतमानास्लुबन्ताच्छाद मात् प्वाट्प्रत्ययो भवति वाई। आल्यो शूतपूर्वः आनधचरः । दर्शनीयवर: । वाट्या भूतपूर्वा माढ्य बरी । दर्शनीयधरी। भूतशब्दो वर्तमानेऽप्यस्ति पूर्वशरदो दिनादावाप इत्यतिक्रान्तकालप्रतिपत्यर्थमुभयोरुपादानम् । पकार: पुम्मावार्थः । कारो उयर्थः । इह कस्माग्न मवति । अर्जुनो माहिष्मत्यां भूतपूर्व इति । प्रत्यासते; शब्दप्रवृत्तिनिमित्तस्य भूतपूर्वस्वे प्रत्ययः ।
गोष्ठात् खञ् ||६||२|| गोष्ठशन्दाद् भूतपूर्वे सन् प्रत्ययो भवति । गोष्ठो भूतपूर्वः गोडीनो देशः ।
पठ्या रूप्यप्चरट ।।३।४।३॥ षष्टयन्ताद्भूतपूर्वऽ रूप्याबाट् इत्यती प्रत्ययो भवप्तः। भूतपूर्व इतोह प्रत्यगार्थः । देयत्तस्य भूतपूर्वः देवदत्त रूप्यो मौः । देवदत्तचरो गोः ।
व्याश्रये तस् ॥३५४॥ नानायक्षाथ यो व्याधपः । पष्ठमन्साद् व्याश्रये गम्म माने तम्प्रत्ययो भवति । देवदत्तश्चयतोऽभवत्, गुरुदत्तो मैत्रतः । चैत्रौत्रयोविघटानयोश्चतस्त्र पक्षे देवयतः मंत्रय पक्षे गुरुदत्तोऽभवदित्यर्धः । एवं सतोमवत् । तत्तोऽभवत् । त्वत्तोऽभवत् । मत्तोऽभवत्। .
व्याधेः प्रतीकारे ||३४|५|| व्याधिचिनः पष्चन्नास्प्रत्ययो भवति प्रतीकार गम्यमाने । प्रवाहिकातः कुरु । प्रददिलातः कुरु । तस्य व्याय प्रतीकारं कुवित्यर्थः ।।
पर्यः सर्वोभये ।।३॥६६॥ परि झभि दर्यताम्यां यथामा भिषार्थे यतामा गगयो भपात परतः । राय-: इत्यर्थः । अगित उभषः इत्यर्थः । सर्वोभय इति हि परिश्चिति । अभिविन्यति । अभियाति ।
आधादिभ्यः ||३|७|| जादादिम्मः सम्भवति भवत्यन्ते सत्ययो भवति । भादावारितः । अन्ततः । मनत: । पृष्टग-पृष्टनो गित । गतः । प्रतः । दुष्टः पाद: स्थरतो वर्णसी षा। यतः, अर्थतः, अभिधानतः आद्यादयः प्रयोगगम्याः ।
क्षेपातिग्रहाव्यथेऽकर्तुस्तृतीयायाः ।।३।४।८]] सृतीयान्ता करावाचिनः क्षेतिपहाध्यघाविषय तपस्यो भवति । क्षेत्रो निन्दा;. तर वृत्तेन क्षिप्तो वृत्ततः क्षितः, वृतेन निन्दित इत्यर्थः । अतिक्रम्य ग्रहणमसिपहः । वृत्तेनातिगृपते परातोऽन्तमाते राधुवृत्तोऽन्यायशिवाय ते गृहने माया वार इति सम्मानयत इत्यर्थः । अनलगगक्षोभमन्यथा गमिस्त्यिन्ते तत्र वृत्तेन न ४५ मते--वृत्तता न ब्यथते -सेन न चलति न विनिवेशः । धोगतिग्रहापय इति किम् ? वृत्तेन भिनः । शरिरात विम् ? वयसेन ति: । सृतीया ft ia: ? देशरन मिति ।
पापीयारानंग ||शलाहा। तादिकर्तृवाचिन: पापही योग तर त्यो' भवति । वृत्तेन पार: ततः पापः । चारित्रेण होतं वारिसतो हीयते । गन्यतो होनः स्वरतो वर्णो बा ! पापहीयमानेति वि ? चारित्रण शुद्धः । अकरिति विम् ? देवदत्तेन होमते । अत: यामा इति fम् ? ग्रामो होयते । अधि क्षेत्रार्थ वचमा ।
पञ्चम्याः प्रति ना ||३।११८॥ प्रतिना योगे या पक्षमा विहिता तदन्तीत्तम पत्र वा भवति । प्रद्युम्नी वासुदेन्नात् प्रति वासुदेवतः प्रति, वासुदेवस्य प्रतिनिधिरित्यर्थः । १ चम्या पति विग् ? वृक्ष प्राप्ति विद्योगते । उत्तरार्थ च।
१. प्रत्यको वाम० | २. अक्षेपार्थ वचन ग म ।