________________
: अ. ३. पा. ३ सू. १६२-७३] अमोघसिसहितम्
२९७ ठणग्रस्ययो भवति । नवागतिकः । नेमाराहगितः। निकादेरिति किम् ? दातो। सहसो । आदिग्रहणात् सुवर्णादिनिष्का तमस्यास्तीत्या न भवति ।
- एकादेः कर्मधारयात् ॥३।३।१६२।। एमादेः कर्मधारयादकासात्वर्थे उग्पत्ययो भवति । को गो: एकमयः, सोपास्तोलंकगविकः । कालिकाः । ऐकशतिक: । ऐकसहनिरः । कर्मधारमादिति शिम् ? एकस्य गोः एकगवः, मोऽस्यास्तीति न भवति । अत इति किम् ? एफविशतिरस्यास्मिन वास्तीति न भवति ।
सर्वादेरिन् ||३।३।१६।। राधदिरकारान्ताकर्मधारयादिन् प्रत्ययो भवति । मत्यादीनामपदादः । बैं धगं तस्मातीति सर्वधः । सर्वशी वो । सर्वकेशी नटः ।
इन्द्रसग्निन्द्यामाणिस्थादस्वाङ्गात् ॥३।३।१६४|| बन्दः समासो सयोगो Darj च यत्पाणिस्थमा काम तमामत्वर्थे इम्प्रत्ययो भवति । द्वन्द्वात्-टिकवलगिनो ।
पारिलो । यज:-चुल्ठो । कोलायो । विद्यार-दादको'। मादावर्ती । कालतालुकी। प्राणिस्यादिति किम् ? पुष्पफलवान् वृक्षः । अस्वाङ्गादिति किम् ? स्तनकेशवतो । पाणिपादयती । अत इति किम् ? चित्र ललाहिकावती । विपाटिकावतो । काला। लुगतः । अनेकाच इत्येव सिन्ने वचन मार निवृत्त्यर्थम् ।
घातातिसारपिशाचात्कक च ॥३३॥१६॥ पात अतिसार पिशाच इत्येतेम्को मत्वर्य इन्प्रत्ययां भवास कर चयामामो भवति । वातक । अतिसारका । पिशाच को । वातातिसार योमपत्या पूर्वेणेनु सिम: । कगर्थमुपादानम् । पिशानस्य तूभयार्थ ।
वयसि इतः ॥३३॥१६६|| डस्पत्याहारगृहील प्रत्ययान्तान्मत्वर्थ इन्नेव भवति वयसि गम्यमाने । पञ्चमो माराः संवत्रा री बास्यास्तीति पञ्चमी उष्ट्रः । नवमी । दशमी 1
सुखादेः ॥३।३।१६७|| गुस्वादिभ्यो मत्वर्थे इन्लेव भवति । गुम्बी । दुःलो । सुख, दुःख, तप, कृपा, अत्र, अलीक, कुपण, सोह, प्रताप, शील, हल इति सुहादिः ।
मालाऽक्षेपे ।।३।३।१६८|| मालाSस्मिन्यास्तीति मालाशमानिनेव भवति शेरे गम्यमाने । भाली । क्षेग रति किम् ? मालावान् । मालासदः शिखादिस्ततःोपे मतुनिस्मथं थचनम् ।
धर्मशीलवर्णान्तात् ॥३॥३।१६६11 घशीत वर्ण इत्येतदातामत्वर्थ इन्नेव भवति । तपस्विमी। तपस्विशोली-। बाह्मणवर्णी । शूद्रवी ।
बाहर्वादेवलात् ||३।३।१७०|| बाहु जर इत्येवमादेवलशम्दान्तान्मवर्थ इन्नेव भवति । बाहुबली । उरुबली ।
मन्मानाम्नि ॥३११७॥ मन् म इत्येवमन्तामत्वर्थ इनेव भ्यति समुदायद वेताम भन्नति । दामिनी । यभिधी । चपिणी । [:- सोमिनी] कंसोमिनो । प्रथगिनी । यामिनी । नामिनी । मानीति नि.म् ? दामत्रान् । होमवान् ।
हस्तदन्तकराजजाती ॥३॥१७२।। हस्त दत्त कर इत्य तेम्बो मत्यर्थ इग्नेय भवति जाती, समुदागेन भेजातिरभिधो यत । तस्यास्तीति हस्ती। दस्ती। करी । जाजाविति किम् ? इस्तवान् । कस्बान । दत्तवान् ।
पुष्करादेदेश ।।३।३।१७३॥ पुष्करादिभ्यो मत्वर्थ इन्नेव भवति देशेऽभिधेये । पुष्करिणी । पग्निनी । देश इति किम् ? पुष्कर बाग हस्तो । पुष्कर, पदा, उत्पल, तमाल, कुमुई, मल, कपित्थ, बिस, मृगाल, करम, शालूक, बिबई, करीप, शिरोय, यवास, हिरप इति पुष्करादिः ।
१. शवाधकी म० । २. इत्येवेति सिद्धे म । ३. तपोऽस्यासीति, तपस्विधर्माऽस्यास्तीति । टि.। १. मामिनी भ०।