________________
२९६
शाकटापन याकरणम्
श्र.३ १.३स्, १५५-१६॥
मालावान् । अनेकार इति किम् ? खवान् । स्वान् । कारकवान् । हारकवान् । वृक्षवान् । लक्षयान् । सिहत्रान् । व्याघ्रयान् । दण्डवती शालेति क्रिपाजातिशब्दाभ्यां सप्तम्पर्धे व नौ भवतः । इत्याह । तथा रसरूपस्पर्शगन्धशब्दस्नेहेभ्यश्च गुणवाचिम्पो दुवा दे चित् । 11T. का।::) हा
। भोगी । भोगिकः । तण्डुली । तण्डुलिकः । खलिनी भूमिः । शालिनो भूमिः । रसिको नटः । रूपिणी कन्या। रूपिको दारकः । रूपिष्व वधैः रूपिसमवायाच्वाक्षुशपि, स्पशिको मायुरिति तदनाभित्रानतो, व्यवस्था बेदितव्या इति करणश्च स तदाऽनुवर्तते ।
मेशिरसोऽशीपश्च ॥३॥३२१५४|| अशिरस् इत्येतस्मान्मत्वर्ये ट इन् इत्येतो प्रत्ययो भवतः मातुश्च तत्सन्नियोगे चाशिरस: अशीर्ष इत्ययमादेशो भवति । अशोर्षी । असोषिकः। अशोकान् मतावशिरसो शीर्षभावः, नोस्तु शीवोति चिद्यत एव ।
अर्थार्थान्ताद्भावात् ।।३।३।१५५|| अर्थशम्पादयन्तिाच्च भावयाचिनो भत्वधैं नावेव भवत: तो च ततो भास्याचिन एव । समय या वायं नियमो वाक्यभेदेन क्रियते। अर्थी याज्ञायाम् । अर्थनमर्थः, सोस्यास्तोयधिकः, अर्थी । प्रलोभ
अर्थी । प्रतोत्रम प्रत्यर्थः, सोस्यास्तीति प्रत्यविकः । प्रत्ययों। टेनाति नियमादतोमतुन भवति । भावादेवेति नियनादतो व्यवाचिगटेनी न भवतः । अथों हिरण्मादिरस्तीत्य वानिति मतुरंय भवति ।
नीहितुन्दादेरिलश्च ||३१३१५६॥ योहियाविन्यस्तुन्दादिभ्यश्च मत्वर्थ इलप्रत्ययो भवति । घकाराष्ट्टेनो च, यादिति मतुरव । नोहे: कलमिल: । कलमिका ! कलमो । कलमवान् । ब्रोहिशब्दात्विको न भवति पूर्वयोपादानात् । भाये हि तोपादान मनर्यकं स्यात् । इतरेषामप्यनेन सिद्धेः तुन्दादिम्यः-सुन्दिलः । तुम्पिक: 1 तुन्दी । तुन्दवान् । उदरिलः । उदरिकः। उदरो। उद रवान् । पिण्डिलः । पिचण्डिकः । पिचण्डी । पिचण्डयान् । पदिलः । यतिक: । यत्रो । यवमान् ।।
स्याङ्गाद्विवृद्वान् ।।३:३।१५७।। स्वाङ्गाहियुद्धोपाधिकान्मत्य) इलपच ठेसो १ मतुरंग प्रत्यया भवन्ति । यिवृद्धी महान्तो कर्णावस्व स्त; कणिलः । कणिकः । कर्णी । कर्णवात् । भोटिलः । सोष्ठिः । ओष्ठी। मओछयान् । त्रिवृद्धाविति किम् ? अन्योलो ग भवति ।
गुणादिभ्यो यः ॥३।३।१५८|| गुणादिम्पो मत्वर्थे मप्रत्ययो भवति । गुण्यः पुरुषः । हिम्यः पर्वतः । मतुः--गुणवान् । हिमवान् ।
रूपात् शस्ताहतात् ।।३।३.१५६।। रूपाल शस्ताहतोपाधिकामित्वर्षे पप्रत्ययो भवित । शस्तं प्रशस्त रूपमस्यास्तीति रूप्यो गौः । रूपः पुरुषः । आहतं रूपमस्यास्तोति हेप्पः कापणः । निधातिका ताडनादोनारादिषु सपमुल्पद्यते तदाहले रूपम् । शस्ताहतादिति किम् ? रूपवान् । प्रशंसायाम, रूपवती कन्येति मतुरप्यायादिति भवति । नतः पर मानास्ति ।
गवादेष्टण ||३|३३१६०|| गोराब्दपूर्वादकारान्तान्मत्वर्थे ठण्प्रत्ययो भवति । मत्वादोनामपवादः । गोशतिक: । गोसहस्रिकः । अत इति किम् ? गोविंशतिमान् । कथं गोशकटिकः ? शकटिशब्देन समानार्थ: शकारमा बमोरित । शक दामाजभियानात् प्रतुनै भवति । पाश्चिदत इति गानुवर्तते गारिकः । गौमासिक इति हि भवति । गोविंशतिमानिति त्वनभिघाना न भवति । एवं चित्रललाटिकावतीत्यादौ चेत्याहुः ।
निष्कादेः शहसहन्नात् ।।३।३।१६१॥ निष्को य मादिस्ततः परं मच्छतं सहसञ्च तदन्ताम्मत्वर्थे
१. या म०। २. स्पाकोशश्च हिरण्यञ्च हमरूप्ये कृताकरो । ताभ्यां यदन्यत्त'कुप्यं, रूप्यं तद्यमानम्-इति नामलिङ्गानुशासनम् । रूप्यं स्यादाइतस्वर्णरजते र जलेऽपि च-ति मित्रः म. टि। ३. या निक्षिप्य कुटेन हन्यते सा निघातिका म टि० । ५, अकटिशब्दा-म । ५. इत्यादि हि म | ६. साष्टे शते सुवर्णानां हेम्न्युरोभूषणे पले। दीनारेऽवि च निकोऽस्त्री, इति नामलिङ्गानुशासनम् म. टि. ।