________________
भ, ३ पा, ३ सू. १४४-५३] अमोघत्तिसहितम्
२९५ दित्वाच्ङ्गो । वृन्दारक इस वृन्दारकनागकुन रेरिति निपातनात्सितम् । मतुना वृन्दवान् । शिलादित्वात वृन्दी। : फलवहाच्चेनः ||३।३।१४४।। फल वह हन्येताम्यां शृङ्गाच्च मत्वर्थ इनप्रत्ययो भवति । फलिनः । बहिणः । शृषिणः । मनु:--पालवान् । बहवान् । शिखादित्वात्-फलो । बहीं।
- मलादीमसश्च ।।६।३।२१५।। मल शब्दानस्वर्थे ईमसश्च इनश्च प्रत्ययो भवतः, मातुश्च । •मलो मसः । मलिनः । मलान् ।
मयत्पर्वणस्तः ॥३॥३॥१४६|| मरुत् पर्वन् इत्येताम् मत्यर्थे तप्रत्ययो भवति । मरुतः । पर्वतः । मरुत्वाम् । पर्ववान् ।
वलितुण्डिवटेभः ॥३३३।१४७।३ वलि तुण्ड़ि वटि इत्येतेभ्यो मत्वर्धे भप्रत्ययो भवति । यलिभः । वलिन इत्यङ्गादित्वात् । तुपिडभः । मटिभः । प्रवृद्धा नामिस्तु हो ।
ऊहिंशुभमो युस् ॥३१३।१४। ऊ अहं शुभम् इत्येतेम्पो मरवर्षे युगप्रश्ययो भवति । afg: । यु:--- करपा । युः पाल्याणद्धिः ।
___ कंशमस्तियुस्तुयस्तवमाः ।।३।३।१४।। कं शम् इत्येताम्या मत्यर्थे ति युम् तु यस् त व भ इत्यते प्रत्यया भवन्ति । कन्तिः । शान्तिः । कंयुः । शेयुः । कन्तुः । शन्सुः । कंयः। संयः । कन्तः । शन्तः । कंवः । संवः । पाम्भः । 1 युस्मशोः सकार इत्यत्वार्थः ।
तपस्नग्मायामेधाऽसो विन् ॥३३३१५०|| तपस सग माया मेधा इत्येते म्योऽसन्ते म्पश्च मत्यर्थे विन्प्रत्ययो भवति । समस्त्री । त्रग्बी। मायावी । मेघावों । अस:-पशस्वी । तेजस्वी । अर्चस्त्री । मतुः-सग्वान् । मायावान् । मेधावान् । यशस्वान् । यशस्वती । सरस्वतो। ज्योत्स्नाद्यणा बाषा माभूदिति तपसो ग्रहणम् । मायो । माथिकः इति ब्रोह्यादिपाठात् ।
तमिस्रार्णवोजस्थलोर्जस्विन्नामयाविन्गोमिन् ॥३३॥१५॥ तमित्र मर्णवः ऊर्जस्वल ऊस्विन् आमयाविन् गोमिन् इति मत्व निपात्यन्तै । तमशब्दार उपान्त्यस्य चेत्वं तमिना रात्रिः । तमित्राणि गुहागुतानि । अर्गमो वः प्रत्ययः अवस्य च लोपः। मर्गवः समुदः । कर्ज इत्येतस्मादल विन् इत्येतो प्रत्य यो असचागमः । ऊर्जस्वलः । ऊर्जस्त्री। आमयशब्दादिन् दोघश्वास्य आमयाषी । गौशब्दामिन, गावोऽय रान्ति गोभो । मतुः-तमत्वान् । 'अस्वान् । गोमान् । स्वमैश्वर्यमस्यास्तीति स्वामीति स्वामोश्वरादिति निपातनासिद्धम् ।
नौशिलादिभ्यां ठेनौ ।।३।२१५२। नाबादिम्यः शिखादिम्पश्य मत्वर्थे यथासंख्य ठ इन इस्पती प्रत्ययो भवत: मतुश्च । नाबादिभ्यः । माविकः । नोमान् । कुमारिकः । कुमारीमान् । यवखादिकः । यवसादवान | शिक्षादिन्यः इन। शिखो। शिधावान 1 मालो । मालावान।नावादयस्त्रय उदारताः। दिया माला, खका, शाखा, वोणा, सजना, व हवा, अका, दलाका, पताका, कमन्, वर्मन्, चमन्, बल, सत्साह, उदास', सास, उल, मुल, आयाम, व्यायाम, प्रयाग, भारोह, अबरोह, परिणाह, शृङ्ग, वृन्द इति शिखादिराऋतिगणः । तेन करुणो, करुगावान् इत्यादि सिद्धम् ।
बीहायतोऽनेकाचः ॥३।३।२५३॥ यो ह्यादिम्पोकारान्ताच्चाने काचो मत्वर्थे । इन प्रत्येतो प्रत्ययो भवतः, मतुश्च । त्रीहिनाः । दोहो । हिमान् । मायिक: । मायी । मायावान् । मायावीति विन् । बोह्यादयः प्रयोगगम्पर: । अतः दगिड़कः । दण्डो । दण्इवान् । इविकः । छत्री। छत्रवान् । तकारादिह न भवति । खट्वावान् ।
१. उगवान् म० । २. गाधिकार सङ् ग्रामवाधितरणे प्रस्थिता नाविका इव इति जिम सेनाचार्यप्रयोगः । म.टि । ३. उद्धाय म.। ४. उक बुक मुल मः।