________________
२९५
शाक्टायनध्याकरणम् [अ. ३ पा. ३ सू. 11-1४३ तागिसो राभिः । तामित्राणि गुलामुधानि । वैषी व्याधिः । वैयाधिकं कुछम् । कोतपं गठम् । कोण्डलो युदा तापस: । पाषगो साहस्री देवदत्तः । मतु:---.पोमान् । पिसाबाद मारनामोटिक द. पिये मतुन भवति । वु गहलो सहनोति शिखादित्वात् । ज्योत्स्नादयः प्रयोगगम्पाः ।
सिकताशर्करात् ।।३३३११३१।। सिकता शर्करा इत्येताम्या मत्वर्थेऽण्यत्ययो भवति । संकत ओदनः । शार: ओदन: । मतुः-शर्करावान् । सि कतावान् ।
इलश्च देशे |३३।१३२|| सिकताशकंराम्यां देशो मत्य इलश्च अण् च प्रत्ययो भवतः मतुश्च । सिकतिप्तः । रोकत: । सिकताबान देशः । शरिलः | शार्करः । शर्कराधान देश: । सिकता देशः। शर्करा देषा इत्यभेदोपचासत् ।
' शुद्रोमः ।।३।३।१३।। युद्रशम्दाम्पो मत्वर्थ मप्रत्ययो भवति । धौरस्य अस्मिन्यातोति गुमः । शुशब्द उकारान्तोऽ: पर्यायः । प्रकृत्यन्सरमित्यारे । टूयस्पास्मिन्या दुमः । शिक्षाविमो । रूहियिषये मतुनं भवति । अन्यत्र मतुरेव । झुमान् । द्रुमान् ।।
काण्डाण्डमाण्यादीरः ॥२६॥१३काण्ड आफ्ट भाण्ड इत्येतेभ्यो मवर्षे ईरप्रत्ययो भवति । मतुमच । कापडीरः । कापडावान् । अाण्डोरः। (वान् । भाण्डीरः। भापहायान् ।
कच्या डुरः ||३।३।१३५।। कच्छू इत्येतस्मान्मस्वयं दुरप्रत्ययो भवति । फछुर: । कमान् ।
दन्त उन्नतः ।।३।३।१३६।। दन्त रानादुन्नतोपाधिका मत्वर्थे उ र प्रत्मयो भवति । यता उन्नता अस्य सन्ति दन्तुरः । उन्नत इति किम् ? दन्तवान् ।
मेधारथाद्वेरः ।।३।३।१३७।। मेधा रथ इत्मता- मसर्थे इरप्रत्ययो वा भवति । मधिरः । मेधावी। मेधावान् । रथिरः । रपी। रथिकः । रथवान् ।
रूपाहृदयादालुः ।।३।३।१३८।। कृयाहृदय शब्दाभ्यां मत्वर्थ मालुप्रत्ययो वा भवति । पृ. । कृपावान् । हृदयालुः । हृदयक: । हृदयो । हृदयवान् ।
केशाद्वः ।।२३।१३।। केशशब्दान्मत्यर्थे वप्रत्यमो वा भवति । केशवः 1 के शो । केशिवः । केशवान् ।
मण्यादिभ्यः ॥३॥३॥१४०॥ मग्यादिन्नो मत्वर्षे वप्रत्ययो भवति मनुश्च । मणिवः। मणिमान् । सिमादिगाठामणिलः । हिरण्ययः । हिरप्यवान् । दिम्बावम् । कुरायम् । राजीयम् । इष्टकावम् । गाण्डीवम् । अजकारम् । रूढिविपर्य मतुर्च भवति । मादयः प्रयोगगम्या: । इह वति नास्ति पयगारम्भात् ।
स्वासाद्वीनादः ||३।३।१४१।हीनोपाधि माल्यालान्मत्यर्थेऽप्रत्ययो भवति । खण्डः कोऽस्यास्याति वर्णः । छिन्ना नासिकास्यास्तीति नासिकः । हीनादिति किम् ? वणवान् । नासिकायानित्यायन भवति ।
अनादिभ्यः ।।३।३।१४२।। अन्न इत्येवमादिभ्यो मत्यर्थःप्रत्ययो भवति । अापपस्मिन्सन्ति अन्न नभः । अस्यस्य सन्ति अर्यासो देवदत्तः । उरराः-यावर (?) मारपि भवति । उत्स्वान् । जटायान् । घाटाधान् । कामवान् । बलवान् । अभ्र, अर्मात्, उरस्. गुण्ड, चतुर, पलित, जटा, घाटा, बर्दम, काम, बल इत्यनादिराकृतिगणः ।
शृङ्गादारकः ।।३।३।१४३|| शृमामध्यर्थ आरकप्रत्ययो भवति । शृक्षारकः । शृगवान् । शिखा
1. मयाकाण्डबास्तु काहीरः, इत्यभिधानभ म. टि. 1 २. भण्ई खगाधिकोशे स्यान्मुक यीयेऽपि च सचिा म. टि । ३. बगिङ्मूलधन पाये माई भूपाश्वभूपयो, म. टि. । ४, दमनुरं बाच्यवन विद्याद् विपीमित दायोरिस्यभिधानपिशायपि म. टि.। ५. कुरसम्म म । ६. ईम. 1 ७, यथा दश् मन्मतुरपि भवति म ।