________________
भ.पा. ३ सू. १२५-१३० ]
अमोघवृतिसहितम्
1
1
मधुकृपिलोम पिच्छादिभ्योरवलशेलाः ||३|३|१२५ ॥ मध्वादिभ्यः कृष्यादिभ्यो लोमादिभ्यः दिभ्यश्च मत्वर्थे यथासंख्यं र वल श इल इत्येते प्रत्यया भवन्ति । मध्वादिभ्यो रः । मधुरो रसः । मधुरं मधु | मधुशब्दः, स्वादुत्वं गुणसामाणेच वर्तमानो रमुत्पादयति । द्रव्यवृतेर्मतुरेव । मधुमान् घटः । एवं खं महत्कण्ठवित्ररमस्यास्तीति खरो गर्दभः । रववानन्यः । मुखं सर्वस्मिन्ववतपेऽस्यास्तीति मुखरो वाचालः । मुखवानन्यः । कुञ्जावस्य स्तः कुरो हस्ती | कुजशब्दोऽस्मिन् हनुपर्यायः । कुवानन्यः। नगरं पुरम् । नगनइन्यत् । ऊपरं क्षेत्रम् । उपवदन्यत् पुष्करः पशुः । मुष्कवानन्यः । शुषिरं काम् | शूपिमदन्यत् । कण्डुरः । कण्डूमात् । पाण्डुरः । पामा शुरः पांशुमान् । कृष्यादिभ्यो वल: । कृषीवलः कुटुम्ब । कृषिमत्क्षेत्रम् । सुतीवलः अधुतिमान् । परिषड्बलः । परिषद्वान् । परिषद्वलम् | परिपत् । रजस्वला स्त्री । रजस्त्रान् ग्रामः । दन्तावको नाम राजा । शिखावलं नगरम् । शिखावलो मयूरः शिखावला स्थूणा । मातृबलः । वितृवलः । भ्रातुलः । उत्साहः । पुत्रवलः । उत्सं गावल । लोमादेः शः लोमशः 1 रोमशः । लोमवान् । रोमवान् । पिच्छादेरिला । पिच्छिलः । पिच्छवान् । उरसिलः । वरस्थान् । इतिकरणः सर्वत्र भिवानं व्यवस्थापयति, मध्यादयः कृष्णादयश्च प्रयोगगच्याः । लोमन् रोमन् बभ्रु बम्लु, हरि, कवि, मुनि, विरि इति लगादिः । पिन्छ, उररा, ध्रुव इति वच्छादिः ।
नोऽङ्गदः ||३३|१२६३ ॥ मङ्ग इत्येवमादिभ्यो मत्वर्थनप्रत्ययो भवति मतुश्च । अङ्गान्यस्याः सन्तोत्यङ्गना । त्रियम् । कल्याणानो स्युच्यते । अन्यत्रावान् पादपामनः। धामवान् । घामन् । वागगः १ वामवान् । अङ्ग पाछन्, वामनू, हेमन् श्लेष्मन् सामवू, कदु बलि इत्यादयोग विभाग उत्तरार्थः ।
२६३
शाकीपलाली दवा हस्व ||३|३|१२|| शाकी पलालो ददू इत्येत्येभ्योत्ययो भवति ह्रस्वपापप्रादेशो शिशाकोमान् । पलालीमान् । दद्रुमान् । महच्छाके शाकी । नानाशाकसमाहार इत्यन्ये । महत्पलाल पलालो । पलालं 'क्षोद' इत्यन्ये । दहूर्नाम मरधिः ।
विपुणलक्ष्मणी ||३३|१२|| विशुनेति विश्वच् इत्येतत्मात्मत्वयें नप्रत्ययो विपु इत्यं चास्यादेश निपात्यते । लक्ष्मणेति लक्ष्मोदान्तप्रत्ययकारश्वान्तादेशः । विश्ववो विश्वग्गतानि वाऽस्य सन्तीति विपुनः बादित्यः । विपुयो वायुः । त्रिशब्दो निपातो नानावर्तते । लक्ष्मीरस्यास्तीति लक्ष्मणः ।
भवति ।
श्रद्धावृत्तेर्णः ||३३|१२||
श्रद्धा अर्धा वृतिइत्येतेभ्यो मत्वर्षेण प्राज्ञः । श्राद्धः । आर्चः । बार्डः मतुः - प्रज्ञावान् । श्रद्धावान् । मचविन् । वृतिमान् ।
ज्योत्स्नादिभ्यो ऽण् ||३||१३|| ज्योरादिभ्यो मत्वर्थेऽप्रत्ययो भवति । ज्योतिरामस्तीति ज्योत्स्ना चन्द्रप्रभा । अत एव निपातनानप्रत्ययः । उपान्त्यस्य च लुक् । सास्मिन्नस्तीति ज्योत्स्नः पक्षः । ज्योत्स्ना" रात्रिः । तमोऽस्यामस्त्रोति तमिस्रा" रात्रिः । तमिस्रं तमःसमूहः । तदस्मिन्नस्तोति तामिसः पक्षः ।
s
१. घटक म० । २. कुख दन्तेऽपि न स्त्रियाम् इत्यमरः भ० टि० ३. कन्दं स्वस्त्री चित्रदण्ड उल: कण्डुरपूरण-- इति वैजयन्सी म० टि० ४ यज्वा च फल्पपालश्च द्वाविमावा सुतीवली -- इत्यभिधानम् मटि । ५. स्मृतिस्वतीतविषया मतिरागादिगोचरा । सुचिताकालिकी मोक्का प्रज्ञा त्रैकालिकी मता म०क्रि० ६ श्रसम्प्रत्ययः स्वहा - इयमरः म० टि० ७ श्राद्धः श्रद्धालुरास्तिक इति बैजयन्ती म० दि० ८. वृष्टिमतिरजो बालों वार्तमारोग्यल्गुनोरिति विश्वः म० टि० ९ उपान्तस्य म० १०. णिमिध्यादिना वश्ययः म० वि० । ११. तमिस्रा वामसी रात्रिज्योती चन्द्रियाऽमित्रता - इत्यमरः म० टि० ।