________________
शाकटायनम्पाकरणम् [अ. ३ पा. ३ स्. ११७.१२४ सन्तति मतुर्न भवति । ८०४ एप तोति दण्डका:-तत्र सतीति ठो न भवति । विरूपस्तु भवत्येव । दण्डि. मती शाला । विरूपो.भिमरवीवः मानाया सोग गरति । पोरपुरुषा प्रस्मिन् ग्रामे सति सत्र योहिरेव भवति । योरपणात प्राम इति भवति । गायरयदरण्यम् । कृष्ण तापाया-मीक: । लोहितालि. मान्यामः । ऐकगायकः । सर्व निवारम्गादेव भवति । गुणे गुणिनि प ये गुण शब्दातम्यो मत्यर्थीयो न भवति । शुषलो योऽस्तारित, तिस्तो रोयास्ति। तेषामेव तदभिधाने सागय॑म् में गणमाये तेम्पो भवस्य । रूपातम् । ररावान् । पारिया । कायान् ।
पायात् ॥३:३।११७|| गुगादिभ्यो यः रूपान्द्रस्ताहतादित्या एतस्माद्यप्रत्यपाद्या प्रकृतयो निदिश्यन्ते ताम्यो मतुप्रत्ययो भमति तदस्यास्ति तदस्मितस्तोत्स्मिविपये। वातवान् । चुहायान् । “सिधावान् । फेनवान् । गुणवान् । अभिविधावाकारः अपवादे धिो माभूदिति वचनम् । सेन यपाभिधानमुत्तरत्र मतुरपि भवति ।
वातदन्तवलललाटादुलः ॥३।३।११८।। वात दन्त बल ललाट इत्येतेम्पो मत्वर्थ ऊलप्रत्ययो भवति । वातूलः । दन्तुलः । बलूल: । ललाटूठः । मतु:-~-वातवान् । दन्तवान् । बलवान् । ललाटयान् ।
प्राण्यङ्गादातो लः ॥२३।११। प्राङ्गाचितः नाकारातामरवर्थे लप्रत्ययो भवति । चूडालः । जवाल: । मः-चूडावान् । जमावान् । प्राग्यशादिति किम् ? शिखावान् प्रदोपः । शाखावान वृक्षः । चिकोधावान् । लोलयावान् देवदत्तः । कणिकाल इत्यत्र कणिकाशनः प्राग्यशायद वाचक इत्याहः । आत इति किम् ? हस्तवान् । पादया।
सिध्मादिरुकनुंद्रजन्तोः ॥३।३।१२०॥ सिमादियो रूपयाचिम्यः क्षुद्र जन्तुनाचिभ्यश्च मत्वर्षे लप्रत्ययो भवति । सिदादिः । सिमलः । गतः । पार्टील: । धामनोला । पाणधिमनौशब्दो दीर्घान्तावेद गणे पथ्थेते तेन दीर्धान्ताभ्याम लः । ह्रस्वान्ताभ्यां मतुरेव । रुक-मच्छीलः । विचि कालः । विसूचिकालः । शुद्वजन्तु:--यूकालः । मक्षिाकाल: । शुदजन्तुमानगुलाल । म :--सिध्मवान् । पडुमान् । म वान् । यूकादान् । सिंघम, ध्र्म, गण्डु, तुण्डो, मणि, नाभि, बोज, निवार्ट, पास, हनु, पशु. पाणी, धमनो, “सन्तु, मांसपत्र इति सिध्मादिः । वत्सलांशलकुशलपेशला: रूद्धि शब्दाः नाम कश्चित्सायर्थोऽस्ति । ते यथाकविम्युत्पाद्याः ।
प्रशापर्णादकफेवाल्लेलो ।।३।३।१२॥ प्रज्ञा वर्ण उदक फेन इस्तेम्मो मत्वर्षे ल इल इस्वती प्रत्ययो भवत: । प्रज्ञालः । प्रशिल: । प्रज्ञावान् । पर्णलः । पग्लि: । पर्णयान् । उपकल: । उदक्किलः । उपकवान् । फैनलः । फेनिल: । पोनवान् ।
काडाजटाघाटात्क्षेपे ॥१३१२२|| का। जटा पाटा इरतभ्यो गत्त्रल इ. तो प्रायो भयतः सो प्रत्याग दिया ग या । बाहालः । जटाल; । घाटालः। काडिल: 1 जरिल: । घाटिलः । प इति किम् ? काडावान् । जटवान् । घाटामान् । क्षेत्रो मनुना न गम्पत इति श्वापे मतुर्ग भवति ।
चामालाटो ।।३।३।१२३|| पाच इत्येतस्मात्प्रथमान्तादस्त्युयाधियात् बक्ष्यामिनि त्यसयोरयाः, माल बाट इत्येतो भवतः । ग्मिनोऽपवादः को गम्यमाने । वाचाल: । वाचाटः । यो बटुनिस्सारं भापते स एवं क्षिप्यते । क्षेपे इति कि ? वाग्मों । वाग्मन् । क्षेपो मतुना गम्यत इति क्षेपे मतुर्न भवति ।
ग्मिन् ||३।३।१२।। वागस्मास्तरयस्मिन् वत्यस्मिन् विपये वाचो म्मिन्प्रत्ययो भवति माश्च । वाग्मो । वाग्वान् । गकारोऽनुनासिकनिवृत्यर्थः ।
१. अत्र म० । २, सर्वदनि-मः । ३. स्तेमगइन म०1४, निदश्यन्ते म० | ५. सिध्मवान् म । १. विपादिकाल म. 1 ७. यदम म । ८. निःपाट म । ६. पांसु म । १०. सन भ ।