________________
अ, ३ पा. ३ सू. ११०-११६] अमोघवृत्तिसहितम् कालः प्रयोजनमस्य रोगे ॥३३१० तमितिकतर
रोगे कप्रत्ययो भवति । यत्तस्थान्तं तत्रेत्काल: प्रयोजनं वा भवति । प्रयोजनं कारण कार्य च। सततः कालोऽस्य सततको ज्वरः । द्वितीयो दिवसः कालोऽस्प द्वितीयफः । तृतीयकः । चतुर्थ:: ज्यरः । विषा योजन कारणमस्य विषपुष्क; । काचपुष्पकः । पर्वतको रोगः । उष्णं प्रयोजनं कार्यमा उष्णक: 1 खोतको ज्वरः । रोग इति किम् ? द्वितीयो दिवस: कालोऽस्य भोजनस्य ।
मुख्यः ॥२३१२१।। तदस्येति वर्तते । तदिति प्रकमान्तादस्येति षष्ठयर्षे कप्रत्ययो भवति । यत्प्रयमा तज्वेमध्यः प्रधानं भवति । देवदत्तो मुस्मोऽप देवदतकः । देवदत्तो मुख्य एपां देवपत्तकाः । जिनदत्तकाः।
गृहलकः करमे ॥३३३३११२॥ शृङ्खलकशन्दा करत्ययान्तो निपात्यने कर उष्ट्रवालो यदि वाप्रो भवति । बालकः करम उच्यते । वयःशब्दोऽपम् । शृङ्खलबन्धनं भवतु वा मा वा ।
उन्मनस्युत्सोः ।।३:३१११३। उत् उत्तु इत्येताम्याम् अस्त्र मनस्यभिधेये का प्रत्ययो भवति । उद्गतं मनोऽस्य उत्कः । अनु गतं न तोऽस्य उत्सुकः । उन्मना इत्यर्थः ।
संजातः तारकादिभ्य इतः ।।१३।११४॥ तदिति प्रथमान्तम्पः संजातोपाधिभ्यः अस्येति पछ्यन्ते (थ) इसप्रत्ययो भवति । तारका अस्य संजातः"ताकितं नभः । पुष्पाण्यस्य संजातानि पुष्पिता वृक्षः । तारका, पुष्प, कर्णक, भुजिप, पूत्र, निष्क्रमण, पुरोप, उच्चार, विचार, प्रचार, कुड्मल, कुसुम, गुगल, क्लबक, पल्लव, किसलय, वेग, निदा, तन्ना, यद्धा, बुभुक्षा, विपासा, अन, स्वध्र, रोग, अक्षारक, पर्णक, द्रोह, सुख, दुःख, उत्कण्ठा, भर, तरङ्ग, माधि, तूप, कपटक इति तारकादिः । आफूतिगणोऽयम् ।
गर्भावाणिनि ॥३३॥११॥ गर्भशब्दात्तदिति प्रयपातास जातोपाधिकादस्येति पष्च्या इत. प्रत्ययो भवति अप्राणिनि, सचेत् षष्ठयर्थः प्राणों न भवति । गर्भाय संजातो गर्भिता मोहिः । गर्भिताः शालाः । अप्राणियोति किम् ? गभिपी गौः । गर्भिणी व वा।
अस्त्यस्मिन्धोति मतुः ॥३॥३॥११६|| तदस्येति वर्तते । तदिप्रियमान्तादहतीत्येवमुपाधिकादस्वेति षष्ठवर्थेऽस्मिमिति सप्तम्यर्वे वा मतुप्रत्ययो भवति । गाबोस्य सन्ति गोमान् । यवमान् । अस्ति-धरमस्यास्ति अस्लिमान् । वस्त्यारोग्यनस्यास्ति स्वस्तिमान, अस्ति स्वस्ति. अवरयो, विशेषास्तेश्व सामान्यास्तिना सामानाधिकरणममुपपद्यत एव । वृक्षा अस्मिन् सन्ति वृक्षवान्पर्वतः । लक्षवान् । अस्तोति किम् ? गाओस्य विनास्तिनाश्चदिशेपणे स्वाद, ( ? ) गावोस्पा सन् । गायोऽस्म भक्तिारः। भूत भविष्यत्सतं घोरपि सात् । गावो पानन्तराः । गायोऽयासमोपा । अनन्तरादिष्वपि स्यात् । परगुः । दशगुः: मरालियां बहुनोदि. द्विगुना' पराइ बाध्यत । ततश्च मनुः समासान्तः स्यात् । सति तु पय गायोज्यत्यताति प्राप्तिान्तरङ्गो बहनोहस्तित्मन्दिर प्राप्तिः । (?) धिम् । मातरादिपु साप का साधते । तत्र प तेनानार्थत्वामतुर्न भनित वाशब्द : । अन्य प्रास्मिन्नित्ये च प्रायः स्यात् । तपारणा विरशासन
भूमिनिम्दावसामु नित्ययोगेऽतिशायने ।
संसगस्ति पियक्षायां प्रायो मस्यादयो मताः || भूम्न-पान, यमान् । निन्दायाम् -बालाटको । ककुदावतों। प्रशंसायाम्-पत्रा, वर्णवान् । निस्सपोने-रिणो वृक्षाः । अतिशायन--उदारणी कन्या । सम-दण्डी । सनो । प्रायिकोत मादिदर्शनम् । सत्तामाप्रोषि प्रत्यगो दृश्यते । व्यायावत: । रूपारस गन्ध त्रयन्त: पुद्गलाः। परस गन्धस्पर्शवती पथियो। रूपवान्यात्रुः । मत्वर्यायान्मींय: सरूपो न भवति । हाव एषा सन्तोति बीमन्न: 1 गोमन्तोपत्र
१. काय हा प्रयोजनम् --म० दि० । २. कोयते प्रतिपाद्यते बाल्य एव तस्मिन् दामग्रीवस्वादिवस.न्य प्रजापतिनति करमः महि० । ३. कुट। इमल म. 1 ४. मग म । ५. हिद्विगुणपरत्वाद् वाध्यत म० । ६. संसझं म० । ७. संसले म ।