________________
PAN
भ.पा. ३ सू. २३-२६०] भमोघवृत्तिसहितम्
खप्स्म थववसः ।।३।२४८३ प्र उपपदे लय सृ द्रु मय वद वन इत्यतेभ्यो चातुम्मः साधुधर्मशोले सत्यर्थे वर्तमानेभ्यो घिनन त्यो भवति । प्रलापी। प्रसारो। प्रदाबी प्रमायो । प्रमादी। प्रवासी । वसम्रहणम्, न वरः।
परेः सृचवहमुहः ।।४।३:२४२|| परिपूर्वम्भः स बद् दह मुहू इत्यतम्घस्साधुधर्मशीले सत्यर्थे वर्त. मानेभ्यो धातुकरे बिना प्रत्ययो भवति । परिसारी । परियादी । परिदाही । परिमोहो ।
देवो णश्च ।४र५० परिवाद वाक्येतस्मात् यन्ताकवलाच साघुधर्मशोले सत्यर्थे वर्तगाना भिगजप्रत्यया भवति । गरिदेवतति परिक्षेत्री। णः परिदेवयनीति परिदेवी।
क्षिपरटः ।।१।३।२५।। परिपूर्णमा क्षिप रट इत्येताभ्यां धातुभ्यां साधुधर्मशीले सत्यर्थं वर्तमानाम घिना प्रत्ययो भवति । परियो । परिराटी ।
चादेश्व सुत्र ॥११३।२५२।। परिपूरि दादि इत्येतस्मात् पन्नात् क्षिपरटिम्यां च साधुधर्मशोले सत्यर्थे वुनत्ययो भवति । परियादत: । हरिपकः ।
ती गुन गन्नात् पादयोऽपि साध्यादिविपये असमत्वान भवन्तीति विज्ञायते ।।
निन्दहिसकिलशलादविनाशिव्याभापासूयात् ।।४।३।२५३॥ निन्द हिंस क्लिश खाद विनाशो धानाप अवय इत्येतेभ्यः साधधर्मशालेय वर्तमानेम्पो वजप्रत्ययो भवति । निन्दकः । हिंसकः । बलेशकः । खादकः । विनाशकः । व्याभाषकः । असूमकः ।
उपसर्गादेवदेविऋशः।१४।३।२५४|| मसलिरेमो देव देवि क्रुश इत्येत यो धातुम्पः साधुधमशीले सत्य वर्तमान वनपयो भवति । आदेवत' इति आदेवकः । परिदेवकः । आदेवतं त्यादेवकः । परि आक्रोशकः । परिक्रोशकः । उपसर्गादिति किम ? देवनः । देवयिता । कोटा ।
कुट्टियुण्टिरजल्पभिक्षादाका ||४,३१२५५॥ कुट्टि लुण्टि वृक्ष जाल भिक्ष इत्येतेम्पः घातुभ्यः साधुधर्मशीले सर पर्थे वर्तमानेभ्य आक्ट्मत्सपो भवति । कुट्टाकः । लुण्टाफः । वराम: । जल्पाका । भिराफः । टकारो उपर्थः । युट्टाको । सुटायो । वराको । भिक्षाको ।
दक्षीण्यमत्यव्यथाभ्यपरिभूविधेरिन् ।।४।३।२५६।। दक्षि इन् वम जि मधम अम्बम् परिभू विश्रित्य लेंपो पातुभ्य: सापाले राहपथ कामम्पिइन्प्रत्ययो भवति। मायावादः । मोति निरनुकाघस्प प्रणम्, नमः । अपति यनंर पुर्यस्थ प्राणग। शादरी। क्षयो। उदयी। अयो। यमी । जयो। अव्यश्री । अचमी। परिगती । विशमी।
प्रात्सूजोः ।।४।३।२५८: पूजन इत्यताम्य सागुपर्मनील राय यानाम्पापासुम्पामिनअस्लमो भाति । प्रायो। प्रथी। गु इति यहिणं नसूतिसूयस्याः । प्रसविता ।
मरक सबसः ॥४३२) सृ अद् एस् इत्येतेन्पो घातुन्यः मधुर्मशोले सत्यर्थं वर्तमानम्यो भाबरययो भवति । गृमरः। महार: स्मरः ।
भवभासमिदो घुगः ।।४।३।२५५/| भजन नाम मिद् इत्यतेभ्यः साधुधर्मशीले सत्पथं वर्तमानेन्यो धातुम्यो पुरप्रत्ययो भवति । गङ्गु काम् । भासुरं वपुः । मेदुरो नरः ।
तिछिभिदः किल ।।३।२६०|| विद् माने छिद् मिद् इत्यतेम्यो धातुभ्यः साधुधर्मशीले सत्यर्षे वर्तमाने : कित् जुरप्रत्ययो यति । विदुरः । जितुरः । भिदुरः : वत्तीति तिबनिश इतर विधिवनि रासार्थः । कित्यमने नम्।
१. व्युशासार्थः, क० म.!