________________
४१२
शाकटायनच्याकरणम्
सर्वोण्दश्ज्ञेष्टवरप् ||४|३| २६१ ॥ दिति धर्मशीले वर्तमानेभ्यः कित् वरप्रत्ययो भवति । त्वरः जित्वरः । जिल्लरो । टकारो ङयर्थः । पारगः ।
[ अ. ४ पा. ३ सू. २६१ - २०४
न जिइत्येतेभ्यो धातुभ्यः साधुसूत्वरी । इत्वरः । इत्वरो नश्वरः । नश्वरी ।
सति
t
गत्वरः ||४|३|२६२|| गत्यरः इति गमेः साधुधर्मशीळे सत्यर्थे वर्तमानात् वरलुक् च निपात्यते । गत्यरः । गत्नी यवनश्रियः ।
नकम्यजस्करूपस्मिद्दिसदीपो रः ||४/३/२६३|| नम् कमि अजस् कम्प स्मि दिस दोष इत्येतेभ्यो धातुस्वः साधुधर्गशोले सत्यर्थे वर्तमान प्रत्ययो भवति । न मुखन् । नम्रा युवतिः । अजस्रं श्रवणम् । का शाखा । स्रं मुखम् । त्रिः पापः । दोषः प्रदोषः । अजसिति जस् मोक्षणे ननुर्धः सरप्रत्ययान्तः क्रियासातत्यें दृश्यते ।
स्वषो न ||४||२६|| स्वपतृषि प् इत्येतेभ्यः मातुः साघुर्मीले सत्य वर्त मानभ्यो नञ्प्रत्ययो भवति । स्वप्न तू । हृष्य ।
भ्यः कुकुकलुकाः ||४१३ | २६५|| भो इत्येतस्मात्साधूषर्मशोले सत्यर्थे वर्तमानाद धातोः क्रू कूक लुकइत्येते प्रत्यया भवन्ति । भीरुः । भोरक: । भोलुकः । इति फिडादियालु रुवचनं लघु ।
स्थेशमासपिसकसो वरः || ४ | ३ |२६६ || स्या ईश भाव पिकस इत्येतेभ्यो धातुभ्यः साधुध मंगोले सत्यर्थे वर्तमानेो वरप्रत्ययो भवति । स्वाचरः । ईश्वरः । भास्वरः । पेस्वरः । कवर ि
यायावरश्च ||४|३|२६|| या इत्येतस्माद्यङन्तात् साधुवशळे सत्यर्थे वर्तमानाद् वरप्रस्थय आकारलुगभावश्च निपात्यते । यायावरः । चकारः साधुत्रझोलेत्रियस्यानुकर्षणार्थः । तेनोत्तराननुवृत्तिः ।
संविप्राद्भुवोऽनास्स्युङ् ||४|३६|| विप्र इत्येतेभ्यः परानो थातोः सत्पर्थे वर्तमानाद्दुङ्प्रत्ययो भवति । अनाम्नि समुदायश्वेशा न भवति । सम्भवतीति सम्भुर्जनिता । विभुः सर्वगतः प्रभुः हामी अनास्तीति किम् ? विभूत कश्चित् ।
पू
मितवादयः ||४|३|२६९|| मित्र इत्येवमादयः उप्रत्ययान्ताः साधवो वेदितव्याः | आदिशब्दः प्रकारे मतिमताम्भुः । स्वपभ्शुः । दाम्भुवः सदृशः । स्वयम्भुवा भूतहितेन भूतलेनेति चिन्त वो दैवते ||४६३२७०॥ इत्येताः देवतैव तस्मिन् कर्तरि प्रत्ययो भवति । सम्श करणे ||४|३.२७२ ।। यो धातोः करणे इप्रत्ययो भवति संज्ञा चाभिधेये ? दर्भः पदम्। पवित्रम् । यज्ञोपवीतं पवित्रम् | बोधोपकरणं पवित्रम् | पवित्रा नदी । ऋ पवित्रोऽयं वापिः ।
पवित्रोऽर्हन् राम पुनः ।
लूधूखनसहचरः ||४/३/२७२॥ लघू मुखन सह चर अति इत्येतेभ्यः करणे इत्य भवति । पवित्रन् । सवित्रम् खनियम् । सम्रियम् अि
व्ययोर्धनः ||१३|२७३॥ विद्रुत्येतेभ्यः पराद्धन्तेः करणेोघनभावश्च निपात्यते । विहन्यतेऽनेनेति विघनः | अतः नः दुधय इति धणतिरजन्तः पणिग्रहणार्थः प्रकृत्यन्तरमस्ति अरिह दिग्
स्तम्वादून
निपात्यते । स्तम्भ हरयति स्तम्बघ्नः । स्तम्बधनः । स्वभावात्पुंसि नपुंसके
||४|शरस्तम्बः कः प्रत्ययः चकारादुष्तदच करणे कारके
शब्द
क
१. सदशम् क० म० । २. धर्मटिका कूटः दुवणस्ताङकक्षमः क० म० दि० ।