________________
अ. ४ पा. १ सू. २७५-२१०३ ]
अमोवृतिसहितम्
स्तम्बइका असमत्वात् विनादिरपि । स्वम्बहतिः । सम्हननी करणस्य कर्तृविवक्षायामुगपि । स्तम्बघ्नीषोका ।
N98
परिघम् ॥१.३।२७५॥ प्रस्यः परिपूर्वस्य च हन्तेरप्रत्ययो घादेशश्च करणे कारके निपात्यते । हत्यनेनेति ह्यम् । परिष्यतेऽनेनेति परिधः
पू
cal लोडमुखे ट् ||४/३/२७६|| तस्माद्धातोः लगुले क्रोडमुखे करणे श्रप्रत्ययो भवति । फ्रोड : 'सुकरः 1 पोत्रम् करस्योत्रम् । मुखविश्यर्थः । टकारो नीति पर्थः ।
वाग्नीशस्युज्यु सिसिस्तुतु मिहनइदंशपतः ||४३|२७|| भी न युज् यु सि शिस्तु तुहिन पत्रकार यो भवति । दान्ति लुनन्ति येनेति दाम् । नेत्रम् | दास्यम् 1 योक्त्रम् योत्रम् । सेवजन् । सेश्रम् । स्तोत्रम् । तोत्रम् । मेट्म् । नदुधी। दंष्ट्रा दादा(प्) पत्रम् | यात्रिति दालन इत्यस्य ग्रह्णम्, न देशोधन इत्यस्य दंण्यगादित्वादाप् ।
बजादि
धात्री ||४३|२७|| घंटो धानश्च कर्मणि व निपात्यते । धयन्ति तामिति धात्री स्तनदायिनी । दधाति तां व्याधिष्यिति घात्री आमलको 1
पूजार्थभ्यः लीमाः द्वाभ्वः — राश
मतिपूजार्थीच्छील्यादिभ्यः ॥२/३.२७६॥ सर्वतं वर्तते । मत्वर्थे श्रोत्यादिभ्यश्च धातुभ्यः सत्यर्थे वर्तमानेभ्यः क्तप्रत्ययो भवति । मतिरिच्छा ज्ञानं च मतः । राज्ञामिष्टः । ज्ञानार्थेभ्यः- राज्ञां ज्ञातः । राज्ञां बुद्धः । राज्ञां विदितस्तवापि पूजार्थेभ्यः- राज्ञां पूजितः । रामचितः । जत: मिदा-मिनः 1 जिदेवदा - विष्णः । विभूषा-वृष्टः । शील्यादिभ्यः वलोकः
शीलितो रक्षितः क्षान्त आकृष्टों जुष्ट उद्यतः । संयतः शतिस्तुष्ट रुष्ट रुपित आसितः ॥ कान्तोऽभिव्याहृतो हृष्टो वृतस्तुती मृतस्तथा । लिप्तस्तदच दर्पित इत्याद्या सति लक्षिता ॥
कष्टं भविष्यतीत्याः सगम्यादिषु दृश्यताम् ।
केवि भूतकालतात बस इतीदं नारम्भले
उणादयः ||४|३|२०|| यमिति वर्तते । धातोः सत्यर्थ वर्तमानादुत्पादयो बहुलं भवन्ति । काहः 1 "पायुः । शरण्यः । : अरण्डः । ऋः। सिषि यजूंषि । तस् 1 पिस् । कृतेरः। धूसरः । शङ्खः । वः । बहुलग्रहणं किम् ? प्रयोगानुसरणार्यम् । तेन येोधातु यथा दृश्यन्ते ते पस्त मिश्र तथा भवन्तोति पावकार्यनियमः सिद्धो भवति ।
लृट् ||४३||
गम्यादिर्वत्स्र्यति ||४३|२८१ ॥ गम्यादिगणः इतादिप्रत्ययान्तो वहति पर्थ साधुर्वेदिनः । गमी । आम । भावी प्रस्यायो । प्रतिबोधों प्रणामी । प्रतियायी प्रतियाची समन्वयर्थात् करपादात्रिविशेषप्रतिपत्तिर्भवति । यो गमी ग्राममिति रा वाक्यार्थः । वर्तमानाद्वातप्रत्ययो भवति । करिष्यति । हरिष्यति । परिदेवनानद्यत लुट् ||४|२३|| भविष्यत्यर्थं वर्तमानातोत्ययो भवति । गरिदेवते अनद्यतने च । परिदेवनमनुशोषणम् । परिदेवनश्चेत्प्रयुङ्क्ते । अनद्यतनश्च इति धात्वर्थी भवति इयं नृा गायेगादी निति अनु बाध्येता य एवमनभियुक्तः । बनद्याने वो गन्ता । त्राता । नित्यमन्येाधनार्थं परिदेवनम् । श्वः करिष्यति मासे न करिष्यति इति पदं भविष्यत्यामाध्य एवं अद्यतन इति बहुव्रीहिः । तेनेह न भवति । अद्य दवो वा गमिष्यति ।
यः
३. न्यपत्यानि सूकर कमरि २. क० म० पुस्तकथनस्ति । ३, बात्री स्तनदायिनी, इति ध्वनिवरी ०म० दि० । ४. वायुः क० म० । ५. उद्गादिसिद्धं कृतमित्यभिधानम्, क०म० टि० | मुख्य तिलान्ने कसरतृवरात्रथ विटकः, इति वैजयन्ती, क० म० दिए ।