________________
४१०
शाकटायमच्याकरणम् [.. पा. ३ भू. २३६-२४७ रुचलादकर्मकात् ।।४।३।२३६॥ रुवादे बल कम्पन इत्येतदम्पोऽकर्मकम्योऽविध मानक मम्मोऽ. विवक्षितकर्मभ्यश्च धानुम् गायुधशीले सत्य की योऽनप्रत्ययो भवति । सः। पादकः । आक्रोशनः । कायनः । चलनः 1 जापतः । अकर्मकादिति किम् ? पता विद्याम् ।' .
हलाद्यन्ताडिदितः ।।४।३।२३७|| ति इति तश्व पातोहलन्तादकर्मकात् साधुधर्मशोने सत्यर्थे वर्तमानादन प्रत्ययो भवति। लट्-वर्दनः। वर्धगः । शर्धनः । पदि-पर्धनः । गुमि--जुगुप्रानः। मीमांसनः। चेतन: । हलायन्तादिति किम् ? एधिता। मर्ग । हिदित इति किम् ? पक्ता । हजाद्यन्त एक एप प्रिज्ञायते। तेन यथासंध्य प न भवति । अकर्म तापिति किम् ? यसिता यस्त्रम् । एकेडाफर्म कामिति मापेक्षन्ते ।
न दीक्षदीपसूदणि व्यः ।।४।३।२३।। दोष दीप सूद् इत्येतेम्बो णि जन्म्यो यकारान्तेम्पश्च घातुभ्यः साधुधर्मशोले सत्य वर्तमान भयोऽनप्रत्ययोग यति । दीक्षित! 1 पिता । सुदिता । णिव-दस्तयिता । उत्च्छ यिता। इदै प्राप्तिमत रूपलक्षणम् । पेन भावयिता । यः-कविता । नामिता 1 मधुसूदनः । रितूदनः । यलमुपनः । इति नन्द्यादिषु द्रव्याः ।
नम्कमो यङः ।।४।३।२३९॥ द्रम् क्रम इस्पेतान्यो यन्ताम्यां धातुम्यां साधुधर्मशोले समय पांगा. नाभ्यामनप्रत्ययो भवति । चन्द्रमणः । चक्रमण:। समकाथै यति प्रसिधगि वृत्यम अचनम् । अतो लुषि. प्रत्यमे विषयभूते एव भवति ।
यज्बद्दशजपादकः ।।३।२४०11 यज पर दश जप इत्येतेम्पो पोधो धातुभ्यः साधुधर्मशीले सत्यर्थ वर्तमानम अपरययो भवति । या पजूकः । वायदुकः । दन्दसूकः । जम्नपूरुः ।
जागः ॥४।३२२४१० जानु इत्ये नाद्धातोः साधुधमंशोले सत्यर्थे वर्तमानादू प्रत्ययो भवति । यङ इति नियुतम् । जागरूकः ।
शमष्टकदुपद्विपद्रहदुहयुअत्यजरजगजाभ्याइनाऽशुरुधोधिनमा ४।३।२४२।। शमादिभ्यो:साम्यो पुष्प द्विप द्रुह दुह ग्रुज त्यज रज भा अध्याहन अनुरुध इत्यतेम्परत पानुभ्यः साधूवर्मशीले सत्य वर्तमानेभ्यः धिनम् प्रत्ययो भवति । शमी। दो। समी। थमी। नमो। धामी । पलमो । बन्दी । प्रबन्दी। दोषो।पी। द्रोही। दोही । योग। त्यागी। रागो। भोगी। कल्याणमायो । अम्पापाती। बनरोधी। मुजिति युज्यति सुनकमोहिगम् । रजेनि निपातनान्न लुलः । अनुरुधेत्पनी रुघि कामे।
आडनीयम्यरमुरः ||३।२४३॥ आधः परम्पः कीद्यम् यम् गुप इत्येतेभ्यो धातुम्प: साधुधमै शोले सत्वर्थ वर्तमानेम्पो चिनज प्रत्ययो भवति । आक्रोडी। छायागो । आयासो। लामोषो । सावा. दोषा: दयः) पायेग रूढिवकासः प्रयोगानुसारेण प्रमाने इत्युपसर्गाधिषयेन भवति । एवमुत्तरत्रापि ।
समः पृचसृजज्वरोऽकर्मकातू ।।४।३।२४४॥ सगः परम्प पर गण र हत्यमोम्यो धामः साधुपर्मशीले वर्तमानको घिनन् प्रत्ययो भवति । सम्मको । संसौं। संजनारी । अकर्मकादिति किम् ? सम्पृणक्ति शाकम् ।
वीविचकपकस्थतन्भलसः ।।१।३।२४।। विशब्दे उपपदे विच कप कस्य सन्भ लस हत्पतेभ्यो धातममः साधुधर्मशोले सत्पथे वर्तमानमो घिनन पक्षपो भवति । विवेको । विकापो। विकरयो । विसम्भी। विलासो।
लपोऽपे च ।।४३।२४६॥ अ चोपदे लपेधातोः साघुधर्मशीने सत्यर्थं वर्तमानाद घिनन प्रत्यो भवति । अपलपतो अपलापी । विलापी।।
चरोऽतो च ॥४॥३२४७|| भातशापे मोपपदे परेयतोः साधुपमंशोले सत्यर्थं पर्तमाना घिनप्रत्ययो भवति । अतिचारी । अपचारी1