________________
अ. ४ पा. ३ सू. १९६-६२१] भती शिविरम्
४०१ गृधिधृपिमित्रसः कनुः ।।४।३।२२६।। साघुपर्मशीले पत्यर्थे वर्तमानेम्पो गधि धृषि क्षिप् प्रार इत्येतेम्पो घातुम्यः पनप्रल्पयो भवति । गनुः । धृष्णुः । शिप्नुः । प्रस्तुः ।
सन्भिनाशस्विन्दीच्छादुः ।।४।३।२२७॥ साधुधर्मशीले सत्यर्थे वर्तमामेभ्यः सन्प्रत्ययान्तादिक्ष आदोस् विद इन इत्येतेपश्च उप्रत्ययो भवति । चिकीर्षुः । जिही घुः । भिक्षुः । आशंसुः । विन्दुः । इच्छुः । सन्निति प्रत्ययप्रणं न धातोः । आशंसिति आङः यासुड इच्छायामित्यस्य ग्रहणं न शंसू स्तुतावित्येतस्य 'विन्दिति विद ज्ञान हस्पतरूप प्रत्ययसनियोगे निपातनान कारः 1 इच्छेति इच्छतेश्छकारः ।
बन्दादारुः ॥४३२२८।। पृ वन्द इत्येताम्यां साधुधर्मशीले सत्यर्थे वर्तमानानाम् आधप्रत्ययो भवति । वासरु । बन्दारः ।
सदाशढुंद संसः ॥४॥३.२२९|| सद्दा शद् धेट् सि इत्येतेयः साधुधर्मगीछे सत्यर्थे वर्तमानेम्पः ९ सयो भवति । सः । दामः । सः । धारः । सेयः ।
निदातन्द्राश्रहोस्पृहिगृहिपतिशीदयादालुः ।३।२३०॥ निद्रा, तन्द्रा, घसा, पहि, मदि, पति, शोर दय इत्येतेभ्यः साधु धर्मशोले रास्यर्थे वर्तमानेम्प आलुप्रत्ययो भवति । निद्रालः । तन्द्रालः । घद्धालुः । स्फूहमालुः । ग्रहयालुः । पतपालुः । शमानुः । दयालुः । निहान्द्रेति निसन्पूरसूति प्रायते कारस्प नकारो निपातना थक्षेति श्रत्पूर्यो धाञ् । स्फूहिगृहपतयश्चुरादिपु कपादयः ।
सहिवद्विचलिपापतो यह रा३।२३१॥ सहि यहि चलि पापत्' इत्पतम्पो पडन्त र साधुधर्मशील सत्ययें वर्तमानेभ्यः इप्रत्ययो भवति । सासह चावहिः । चावलिः। पापतिः । पापदिति पतेर्यह प्रकृते निर्देशो नियमभावाः ।
ददिसनिजिशिनेमिः ।।४।३।२३२।। ददि सनि चक्रि जति नमि इत्येते शशा प्रत्ययान्ताः साधुप्रमशीले सत्यर्थ निपात्यन्ते । दधीति दुपावः इकिद् द्विवचनं च । दधिः । एवं 'स' इत्येतस्य सनिः। मुलांफ्र। जनशिः । नेमोति नमेरेत्वं च नेमिः ।
भूवृषस्थाशुहन् कम्गमादुकण ।।४।३।२३३।। भू यप स्पा का हन् कम् गम् इत्येतेभ्यः साधुघर्मशीले सत्यर्थे वर्तमानेभ्यः उकंग प्रत्यगो भवति । प्रभाबुकः । वषुकः । प्रवकः पर्जन्यः । उपस्थागतः । मुगानपिछा. युकः । प्रशायक: । आघातुकः । कामुकः । अगामुकः ।
लपपत्पदः ।।४।३।२३४|कप पा पद इत्येतेभ्या धातुभ्यः साधुधर्मशोले सत्पथें वर्तमानेभ्यः उकण प्रत्ययो भवति । अमलापु का बृपलो। अपलापुको वृषलं सङ्ग प्रातुकापः, उपपादुकः मुत्तः, योगदिमाग उत्तरार्थः ।
अद्भधार्थनगृधमालजुशुभश्चानः ।।४।३।२३५।। व्रत क्रोमो भूषाऽसवारश्चार्थी पंपां देम्पः रा मृघ ज्यल् जु शुग इत्याम्पः लपासपदिश्व धातुभ्यः साधुधर्मपीले सत्य वर्तमानम्पः अनप्रत्ययो भवति । कोधनः । रोपणः। भूपगः । मण्डनः । सरणः । १र्धनः । चलनः । जयनः । शोभन: । लपण: 1 पतनः । पदनः । जपति संस्कार वर्तते । पदेरिनोनय वनम कर्मकार्यमुत्तरमानवचने ह्यकर्मकाधिकारः। एकेऽपयादविषये साध्यादिर्य उत्स में समत्वाज भवतो ति ज्ञापनार्थम् उकणा हास्य बाधायां प्राप्तायामिदं वचनम् । तेन विकी विता कटम, जाति कन्यानि न भवतीति प्रायिक चेदं ज्ञापक विज्ञेयम् । गन्ता खेल भविता, जागरिता पररावान् । बजावयालमद्धनान् । विकृत्यनः । भासनः । कमना युवतिः । कम्पना शाखेतिहि दृश्यते तथा घोत्तरत्र दीविग्रहण । अन्यथा रेषानोऽस्य बाध्यत इति तदर्थक स्यात् ।
-
.. .-. . .--- बेला, क०म० ।
५२