________________
HI
r
i.
RON
..
शाकटायनन्याकरणम्
.पा.
सं. २१७-२२५
.
..
.
.
...
विवविय तथाझि पानासायगि दृश्यते । ननु पुर्वन्तं मा पंप । मनु कुर्वाणं मा पश्यसि तोतरेणष सितम् । भूतविरक्षाव्युदासाथ यचनम् । अन्यथा हि लुङाद्यपि प्रसज्येत । यधा किमकार्षीः कटं देवदत्त ? न करोमि । नाकार्षम् । अहं न करोमि । अहं न्वकामिति । . सति [४।३२९१७ सन्नियमानी वर्तमान इत्यर्थः । वर्तगानाक्षातील प्रत्ययो भवति । पूर्वापरीभूतावयवा क्रिया समुदायरूपा पाका दिस्तस्याः सव सत्ता सावताऽपयवसस्यम् । पचति । पठति ।
पूड्यजः शानः ||४|३२१८|| बडो यश्च धातोः सत्यर्थे वर्तमानात् शान प्रत्ययो भवति । पवमानः । यजमानः । अनशानः । पछी । न च सरशे नि मनम् । .. क्यः शक्तिशीले ४ा३।२१६|| धातोः सत्यर्थं वर्तमानाद् वसि सक्ती शोले प गुम्यमाने शानप्रत्ययो भवति। वरः पाणिनां कालताऽवस्था यौवदादिः शक्तिः सामर्थ्यम् शीलं स्वाभाविकम् । यमि-कतीह शिखरडं माना: । कनोई कवचं पर्यापमानः । कतीर काभिमानाः । यस्मिन्वसि शिखण्डि. सहनादि भवति तदिह क्यो गम्यते । शक्ती-कतीह पचमानाः । कतीह समपनानाः । कतोह पाके समाशे नसमा इत्यर्थः । शोले-सोहागानाः । कतोड़ गपमानाः । अमनशोला भण्डनशोला इत्यर्थः ।
धारोङः शत्रच्छ्र ।।४।३।२२०|| प्रकृच्छः सुखसाध्या अकृच्ने सत्यर्थे वर्तमानाद्धारैरिश्च धातो: शतप्रत्ययो भवति । धारयन्नाचारप्रकल्पम् । अधोयन् पुण्डरीकम् । अकृच्छ इति किम् ? कुन्द्रेण धारयति । कृष्णाघोयते । ... सुद्विपार्हस्सन्यरिप्रशस्ये ॥४:३१२२१।। सुन् द्विष मह इत्येतेम्पो धासुम्यः सत्यर्थे वर्तमानेम्पो मथाम समिणि अरो प्रशष्य न कर्तरि प्रत्ययो भवति । सर्वे सुन्धन्तो यजमानाः सत्रिण उपन्ते । दि शत्रुरित्यर्थः । बहन विद्याम् । अहं पूनम | वियापू जातिया कर्ता प्रास्पते । सपरिप्रसस्य इति किम् ? सुगं सुन्वन्ति । पति द्वेष्टि । चार यधाहति ।
- तु साधुधर्मशीलेषु ।३२२२१॥ साधो धन शो ले च सत्य वर्तमानादातोस्त प्रत्ययो भवति । धर्भानुवृत्त आचारः । रात्री-नर्ता विकटः । वार्ता में कः । साधु करोति । साधु गच्छतीत्यर्थः । धर्म-वहां मुथिसारः । विधायनाः । श्रारे सिद्धेऽन नपहार आहूकाराः । मुण्डाचे तेषां कुलधर्म इत्यर्थः । शोले-कला काटान् । यदिता जनवादान् । बारम् वदनं चास्म शोलमित्यर्थः । नत्तनेष्टत्यष्टक्षतहोतृपोतप्रशास्तार औगादिका पत्रमादिवत् । गतएव नपा जथ् । स्वसूनप्तनेष्ट्रिति दोर्पविधी पृषगुपादानम् । वहुवन लपपस्पद इत्यादावस्था स्वार्थम् ।
भूवृतूवृधूम्राजसहवररुचापत्रपालुवा निराशन प्रजनीत्पोत्पतोत्पदोन्मदादिष्णुः ।। ३।२२३|| साधुधर्मशोले सत्य वर्तमानमः वृद्ध या 'प्राज सह पर रुच अपना अलंबुन निराकु प्रजन रस्वत बसत उत्तर उन्माद इत्येतइणुप्रत्ययो भवति । भविष्णुः । सर्वेषां प्रमाविष्णुः । राजन्यानां ननु सयोग्यः । यतिम: । द्धितः । ब्राजिष्णुः । भ्राजिष्णुना लोहितचन्दनेन । सहिष्णुः । चरिष्णः । राचिष्णुः । बापत्रपिणः । अल वरिष्णुः 1 निराकरणः । अनिःणुः । उत्पचिsuः । उत्पतिष्णुः । उत्पदिष्णुः ।
भृजेः स्तुक ॥४॥३२२४साधुएमीले सत्यः यतमानाम्या भू जि इत्येताम्यां पातुम्यां स्ट्रक प्रत्ययो भवति । भूष्णुः । जिष्णुः ।
ग्लास्थः स्तुः ।।४।३२२५॥ माधर्मशोले राहतार्थे वर्तमानाम्मा ग्ला स्था इत्येताम्यां पातु स्नु. प्रत्ययो गति । लास्व: । स्याम्नुः । प्रत्ययातरकर हवाई तस्य हि किधीकार: स्थान।
१.नम्नु करोमि अहमन्धकार्पम्, इति के. म । २. यादुताव यस स्वम्, क. म.दि. .. ३. परिणीतामित्यर्थः, क. मः।