________________
2
.'
अ. ४ पा. ३. सू. २०३-११५] अमोघसिसहितम्
||४३।२०६।। स्मृत्यर्थे धातावुपपदे सति गुतानद्यतनेऽयं वर्तमानाद्धातोल्ट्पत्ययो नवति अयदि न वेत्तत्र यच्छदः प्रयुज्यते। अभिजानासि देववत्तः कामोरेपु वत्स्याम: । गमिष्यामः । अभिजानाति न मस्तिलकपर्वतम् । स्मर सि चुपसे चेयसि कलिङ्गेषु वत्स्यामः । अयदीति किम् ? अभिज्ञानासि देवदत यत्कलिष्वसाम ।
साकाजे या॥४।३।२१०।। अपेक्षा प्राकाङ्क्षा तद्वान् साकाङ्क्षः, साफाक्षे भूतानद्यतनेऽयं वर्तमानाद्धातोः स्मृत्यर्थ उपपदे लुट्नत्य यो वा भति । अयोति नानुक्तते । तेन यद्यदि च परत्वादय मेव विकल्पः । अभिजानासि देवदत फलिङ्गेपु वत्स्यामः तत्रोदनं भोक्ष्यामहे । अभिजानासि देवदत कलिङ्गेष्ववसाम तमोदनमभुमहि । अभिजानासि देवदत्त पाकलिनेषु वत्स्यामस्त चोदनं भोक्ष्यामहे । अभिजानासि देवदत्त यत्कलिङ्गेधसाम तत्रोदनमनुमहि । तत्र वासः भोजने लवलक्षणतया परस्पराकाङ्झे । वामेन हि भोजन लक्ष्यत ।
अत्यन्तापह्न लिट 1१।३।२१।। अपल्लवो निहतिः, अपलापोऽनभ्युपगमः । अत्यन्तापल्लयो परसदसवा न किश्विदम्युति सर्व मूलतोऽपलपति तत्र भूतानद्यतनेऽर्थे वर्तमानातोलिट्प्रत्ययो भवति । लोऽपवादः । कि त्वं गत्वा कलिपु स्थितोऽसि ? क: कलिलान् जमाम । नाह कलिङ्गान् जगाम । नाहं कलिङ्गान ददर्या । अत्यन्तग्रहणादेनदेशालये 4 । नाहं कलि नेत्रवासिष्टम् ।
३२२१२॥ परोक्षे भतेऽनयतने में वर्तमानादातोलिट्प्रत्ययो भवति । परीक्षं यत्प्रयोक्त्रा. न साक्षादधिगतम् । चकार । जहार। सुप्तोऽहं किल विललाप। मत्तोऽहं किल विचचार । चिन्तयन् किला शिरः कम्पयाम्मभूव। अलि स्फोटमामास । मभूवतापमाः केविल्पाहुपत्रपलाशिनः पारियाज्यं तदाश्त मरीचिश्च तुपदितः इति । भूतानद्यतनपरोक्षेऽपि भूतमात्रस्य भूतानद्यतनमात्रस्य र विवक्षायां लुङ्लो भवतः । म हि वस्तुनि सम्भविनो धमाः स विवक्षित व्या भवन्ति । योगविभाग उत्तरार्थः । .
हशश्वत्पश्चान्दयन्तःप्रच्छ ये लङ् च ।।४।३।२१३॥ हु शश्वदित्येतयोरुपपदयोः पञ्चावन्यन्तः प्रच्छ्ये च भूतानद्यतने परोक्षेऽर्थे वर्तमानाशातोर्लङ्ग लिङ् च प्रत्ययो भवतः । पञ्चानामब्दानां वर्षाणां समाहार: पञ्चाब्दी तस्यामन्तर्थः पुच्यते स पञ्चायत:पच्छपः । अभिनानासि देवदत्त इति हाकरोत् । इति इकार। शश्वदकरोत् । शरवचनकार। किमगन्छन् देवदतः? मगच्छद् देवदत्त: । कि जगाम देवदत्त:? जपाम देवदत्तः। हशश्वत्पञ्चान्द्यन्तःप्रच्छ्य इति किम् ? जघान कसं किल वासुदेवः । लङ् परोक्षापरोक्षयोः सामान्य शब्दो न परोक्षं विशेष योघयति तत्र विशेषप्रतिपत्तावर्षाद्यपेक्षमिति पूर्वेणैव सिद्धम् । स्मृत्यर्थं लड्वायनार्थ वचनम् । अस एव लग्रहणमन्मया नेत्युच्यते ।।
पुरि लुङ्वा ।।४।३।२१४|| परोक्ष हति निवृत्तम् । भूतानद्यतनेऽर्थे वर्तमानादातो: पुरुशन्न अपपरे स्तु वा भवति । अवारह पुरा छात्राः । बासग्निह पुरा पत्राः । परोक्ष लिट् । अपरिह पुरा छात्राः । इति ६ पुराकापति । शश्वत्पुरा मीत् । पुरि लुङ्वचनात् स्मृत्यर्थे हशत्रशु सामान्यविवक्षायां लुट्न भवति ।
स्मे च लट् ॥४।३।२१५।। भूतानयतर्थ वर्तमानादाला स्मशाब्दे पुराश भोपपदे लट् प्रत्ययो भवति । पञ्छति स्म पुरोक्षसम् । वरातोह पुरा छापाः । एवं पुराशम्दे परवारो लकारा भवन्ति । स्म पुरायोगे तु परत्वालडेव । गायन स्म पुरा दीप ।
ननी पृष्टोत्तौ ।।४।३।२१६।। अनदातन इति निवृतम् । पृष्ठपोषितरुतरं प्रतिवचनमित्यर्थः । तम भूतदर्थे वर्तनानाद्धातीनं नुदाब्द जावे लट्प्रत्ययो भवति । किमकार्षीः कटं देवदत्त ? नन करोमि भोः । किमवोच: चिम्चद देवदत? नन वोमि भोः। दटावतापिति किन ? नन्वकार्पोन्माणवकः कटम् । वर्तमाना।
१. वायपे-क. मः। २. वेश्यं चेत क. म.।