________________
[ अ. ४ पा. ३ सू. १२७-२८
जनोऽनौ द्धः || ४ | ३ | १९७॥ कर्मणः पराञ्जनेोऽप्रत्ययो भवति । अनवादः ।
पुमांस मनुजातः पुमनुजः ।
सप्तम्याः || ४ | ३ ३ १९८ | साल राज्जनेोर्भूत्ययो भवति । उपसरे जाताः उपसरजाः 1 मन्दुरायो जातो मन्दुरजः । अप्सु जातम् अब्जम् । सुजम् ।
अज्ञाते पञ्चम्याः ॥४२३॥१६६ ।। पञ्चम्यन्तादनातिवाचिनः सुपो जनेभूते त्यो भवति । बुद्धेर्जातो बुद्धिवः संस्कार | शोकजः । दुःखन: । विपाषजः । बश्तेरिति किम् ? अवाजातः । हस्तिनो जातः ।
४०६
शाकटायनव्याकरणम्
क्वचित् ||४|३|२०० || ववदन्यपि विषये यो भवति । लक्ष्मानुसारेणान्यस्मादनि गुबन्तात् परार्थातोर्भूतं प्रत्ययो भवति । किजातेन किजः । अलं जातेन कलंजः । न जातोऽनः। प्रविजाः । उपजाः ॥ परिजाः केशाः । शशास कृत्यादिषु कर्मसु प्रमाः । अनुज्ञावित दलभः स्त्रोजमनृतम् । ब्राह्मणजः पशुवधः क्षत्रिय युद्धन् । अलम् | अन्यस्मिन्कर्तयेपि कवचिदर्थे भवति । पुंसा मनुजाता पुंसानुजा । न्यस्मादपि धातोर्भवति वरमाहन्ति वराहः । परियाता परिखा । आया । उखा अः । कः । खम् । भम् । तू ||४|३|२०१६ | नृपेोभूतेो भवति । जरन् | जरन्तौ । जरन्तः |
जो नि | ४|३|२०२ ॥ स यज् इत्येताम् धातु भूते नित्यो भवति । सुत्यौ । सुखानी । सुवानः । यज्वा यज्वानो यात यज्वसुत्वनन्तसिद्धयो नियमार्थं वचनम् । पिहृणस्यैव प्रपञ्चः
भस्मादयः ||४|३|२०३॥ भस्मनित्येवमादयः शब्दानादित्ययान्ता भू धारवर्षे साघवो वैदि तष्याः । भसितं तदिति भस्म । चरितं तत्रेति चर्म । वृतं तत्रेति वरमं भस्मादयः प्रयोगोऽनुश्याः ।
तक्तवतू ||४|३२|२०४॥ घालावें वर्तमानात् मत बनू इत्येतौ प्रत्ययो भवतः । कृतः॥ कृतवान् । प्रकृतः कटं देवदत्तः । प्रकृतं कटो देवदसेन । इत्यादि कर्मणि तस्य भूतश्वादभूतत्वेऽपि समुदायस्य भवति ।
लुङ् ||४/३/२०५॥ भूते वर्तमानाद्वातोत्ययो भवति । अकार्थीत् । महात्
रात्री वसोऽत्ययामास्वापेऽद्य || ४ | ३ | २०६ || रात्रौ भूये वर्तमानाद्वराप्रत्ययो भवति । लङोऽरवादः । अग्रवयामास्वापे । यस्यां रात्रावसो वतिवर्तते । तद्रारवयाममस्त्रप्रकर्ती वर्षो भवति । भवानुपितः । अमुत्रावात्सम् । रात्रन्तयामे तु मुहूर्तमपि स्वापे लड़े। अमुत्रायसम् । प्रतियोनियमः । तेन यवासायी सामस्तदहरेव प्रयोगो न दिवसान्तरे ।
अनद्यतने लङ् ||४|३|२०७|| अन्याय्यात्यातः वान्यात्संवेशना देशोऽयतनः कालः । अभयत इ धरानं वा न त्रिज्यन्त वर्तमानातीत्ययो भवति । अनवत् । अपयत् । बहु हिपरिग्रहः किम् ? अद्य भुमहीति व्यामि भूतसामान्ये व मा भूत् । अद्यतन मुहूलादिसामान्य भवतोति अद्यतने न भवति । अवमान नाम पयः । जम्बूद्वीपे विदेहेऽभूदितः सप्तमजन्मनीति भूतानद्य
तनेऽपि भूताविवक्षायां लुङ् ।
ख्यातेऽदृश्ये ||४||२०|| भूतेने पाते लोकविज्ञाते दृश्ये प्रयोक्तुः सदनं वर्तमानाद्यायो भवति । लिपात्रः । अरुणदेव पाण्डयम् । अहृदमोघवर्षोऽरातीन् । रूपात इति किम् ? कार टं देवदत्तः । दृश्य इति किम् ? जघान स किल वाशुदेवः 1 अनद्यतन इति किम् ? उदगादादित्यः ।
१. सस्पादकः किज वस्त्र निरर्धकम् क० म० टि० । २. कृप्यादिषु क० म० । ३. सुवा वभिषवादूर्ध्वम् इतिवैजयन्धी क० म० टि० ।