________________
।
'अ.
पा. ३ सू. 5ER-१९५]
अमोषयषिसहितम्
१४.५
'भविष्यतास्य विशेष्येण सम्बध्यमानमग्नष्टोमयाज्यादिपदं विशेषणं भूतार्थ भेय । अग्मिष्टोमेन : यक्ष्यमाणो जनितति हि प्रयोगान्तरमेव सम्पते एवमेतदुतं भवति पठन गतः । परन्गमिष्यति । भाविकृत्यमासीत्। भाविकल्प भवति । गोमानासीत् । गोमान् भविष्यतीति स्त्रकामेव विशेषणे विशेष्येण सम्बध्यते ।
इन्धियः कर्मणा फुरस्ये ॥४॥३१९८८। कभंगा सुप: पद्रियः विपूरिकोणातेरर्थे वर्तमानात्रस्ये कसरि दन्त्ययो भवति । तैलं यिनी तमान तैलयिायी । घृयिकयो । रसविक्रमी। सोमविक्रयो। पुत्स्य इति किम् ? घान्यथिकावः ।।
नो णिन् |12|३।१८६11 पान यः सुबत्तापरान्त तेऽयं वर्तमानारत्स्य कलरि णिन्प्रत्ययो भवति । विपाकी । गामाता | भिमा: । मातु या । फुरस्म इति किम् ? पोरं हतवान् । समुं मृतवान् ।
ब्रह्मणवृत्रास्क्यिप । ४।३।१६०॥ ब्रह्म भ्रूण वृत्र इत्येतेभ्यः पराद्धन्तेर्भूतेथें नियेच प्रत्ययो भवति । , ब्रह्म हतवान् ब्रह्मा । भूदा । वृक्षता । अयः प्रत्ययो णिन् या न भवति । पुनः ब्रह्मणवृत्रादेव हन्तेभूसे विवप् भवति । इह न भवति । पुरुष हतवान् । अखडा बिदाल इत्यभूते पुनः ब्रह्मभूण धादन्ते रेव भूते विवप भवति । इह न. भयति ब्रह्माधोतवान् । पुनः ब्रह्मभूगवृत्राद्धन्तेर्भूत एवं विवा भवति । इह न भवति ब्रह्माणं हन्ति ब्रह्माणं हनिष्यति । तन्मेण इमे चत्वारो योगा मन्वन् वनिविनित्येव सिद्ध नियमार्श दिसाः ।
सुकर्मपापमन्त्रघुण्यात कृमः ।।३।१९१॥ सु इत्येतस्मात् कर्म पाप मन्त्र पुष्य इत्यतम्भश्च फर्मभ्यः सुबन्तेभ्यः परात् कृमो भूते विश्बेद प्रत्ययो भवति । पुष्ट कृतवान् मुकृत् । कर्मकृत् । पापकृत् । मन्त्रकृत् । पुष्पकृत् । अन्यः प्रत्ययो न भवति । पुनः सुकभपायमच पुण्यात् कुल एच' भूते वियप् । दह न भवति । मन्त्र मधोतवान् । पुनः एक मंगापमात्र मास्कृजोभन एव विप् । कर्म करोमिरिष्यति । सुरुममात्रपापपण्पादेवति धाननियमो प्यते । शास्त्रात तीर्थऋमिमति विहिबानमा शास्मकृत्तोदित्यभूत इत्याहुः । इमेऽपि पूर्ववत् विवपि सिं तन्ग प्रयश्चत्वारो वा नियमार्था योगा वेदितव्याः।. - सोमात्सुः ।।४।२।१९।। सीमाकर्मणः सुचन्तापरात् शुनौते भूत वियदय प्रत्ययो भवति । सोम सुतवान् सोमसुत् । पूर्ववदापि चतुर्विधो नियमः | नान्यः प्रत्ययोऽत्र न भवति । इपि विप् न भवति । शुरां सुतवान् । सोमं परन् । साभं सुनोतीति । .
अग्नेश्च ।।३।१६३।। अग्नेः कर्मगः सुबन्तात्पचिवनोतर्भूत विवप्प्रत्ययो भवति । अग्नि चितवान् अग्निचित् । अत्रापि चतुविधो नियमः तेनान्यः प्रत्ययो न भवति । इहापि शिवम् न भवति । इष्टकाचितवान् । अग्नि हरायान् । अग्नि चिनोतीति । मध्येऽरवाश: पूर्वान्विघोन बाधन्ते नोत्तानिति हन्त्यादिभिवाणादिरेच वध्यते, न क्तवतुः । . . कर्मण्यन्यधैं ।।४।३।१६४|| वनगाः परात् चिनौतेभूत कर्म-पभियय क्यिप् प्रत्ययो भवति । श्येन इव पेनः । गरिवतः शनाचत । अगम एका वय उच्यते । बहुलाधिकाराष्ट्रडिविषय ए प्रष्टयः ।
शः नि ।।४।३.१९५॥ करणः परशा भूते क्वकिपप्रत्ययो भवति । मेरे दृष्टवान् मेरुदृश्या । परलोकदृश्वा । गवानिमित्येव सिंदे यानरनि प्रत्ययं वचनम् । दृशिवरणस्पेत्र प्रपना 1
राजसदाभयुधिभ्याम् ॥४॥३।१६६॥ राजन् इत्येतस्माकमणः सहशब्दाच्च पकनः युधेश्व धाता | कमिप्रत्ययो भवति । वचन दायाचास रूपमत्र नभ्यते । राजानं कृतवान् राजकृत्वा । राजानं मांधितवान राजगुवा । १६ कृतवान सत्वा । सह पुजवान सहयुचा । मुधिर्मोपातेर सकर्मको भवति । अकका अधिहि धातवो पयर्थ वर्तमाना: सकाका भवन्ति । यथा मिनतोति। प्रत्ययान्तरनिवत्यर्थ घनाम् ।
१. कृल एक शूर्व .. मः ।