________________
४७
शाकटायनव्याकरणम् [.. पा... . १८०.१८७ शत्रुजित् । प्रजित् । प्रसेनजित् । अप्रणीः । ग्रानणोः । प्रणी। नौः। नियो। नियः । पक् । छिन् । भिद् । विराट् । सम्राट । राजराट् । प्रतिभूः । मित्रमः 1 उखासत् । पर्यवत् । महाभृट् । प्राइः। दध्यत् । अतुं
तो तो तुप्रयोजनो वा यजत इति ऋत्विक् । धृष्णोति दक् । दधापरियामिति निपातनाद्वित्वकूत्वं । उत्स्निह्यस्युन्ना वोति वा उष्णिक । अननुणिगिति निपातनात् कुत्यादि । 'सृज्यत इति अक् । दिदयत इति दिगिति । सम्पदादि किंवा । तपः सम्मायामेघा विनिति निपातनात् सुजेरमागम: कुत्वं च । दृशिग्रहणं प्रयो. गानुसरणार्थम् । तेन सर्यस्मादेते प्रत्यमा भवन्ति । निक्षपदापि भन्ति । साधु धर्मशीलेऽपि कथित विप भवति । विभ्राट । भा: । धूः । विद्युत । उ पः । ग्रावस्तुत् । विष्यन्तरं च भवति । वयचिद्दोघश्च । जूः । सूः । संः । आयतस्नुः । कटपू । बचिदीर्घयजिगभावौ च । वाक। प्राट् । शब्दमान । तत्त्वप्राट् । कचिद्द्विर्यचने छ । दिश्रुत् । जगत् । जुहोनियंचन दोघत्वे च जर गुणातेहस्वर्बियने च । दद्रुत् । दधातायता धी: 1 इति दृश्यत इत्यपि माने।
त्यदाद्यन्यसमानाद्गौणाद् दृशेराप्येक्विकटक्साः ।।४।३।१८०॥ यदादेरत्यरामासमान. सामान्य गोगादपमेयवृत्तः सुयन्ता तिरेराप्ये कमगि विद कद पस इत्येते प्रत्यया भवन्ति । स्य इय दृश्यते त्पादक । त्यादृशः । श्यादृशो। साधाः । सादर । तादृशः । तादृशी। तन्नः । अन्यादृक् । अन्यादुशः । अन्यादुधी । अग्यानः । सनक । सदृशः । सशो । सदक्षः । समपि दितं मन्यते । वचनभेदादयाथासंखचन् । त्यसदेसमानादिति किम् ? वृक्ष इन दृश्यते । गोणादिति किम् ? सदृश्यते । आप इति किम् ?
मा इव पश्यति । }:. कर्तुगिन् ॥४।६।१८१॥ कवाधिो गौगात्सु पन्त.त्परामातीणिन्प्रत्ययो भवति । अष्ट्र इद क्रोशति isgarif याक्षरावो । रासपात्री । स्नादी । हिनौं । कतु रिति किम् ? शालोनिय भुइवते कोइनान् । अनिव नक्षपति मापात् । गोणामिति किम् ? अष्ट्र कोशति । . शीले जातेः ।।४।३।१२। शला बसमानाद्धातोः सुबन्ताद जातियाविनः परागिन् प्रत्ययो भवति । उज्य मानी । शोलभोजी । उदासारियों नाव: । प्रत्यासारियो गाय: 1 प्रस्पायो । प्रतियोघो । प्रयायो । प्रतियायो । ल इस फिन् ? भोछ । अजातरिति किम् ? ब्राह्मणानामन्त्रपिता ! शालिमारता । उपभोक्ता । सम्भारतेत्यभिधानान भवति ।
मताभीक्षाये ।।१३।१८३॥ सुबन्ताहारादाताहत नाभीक्ष्ण्ये , गम्पमाने गिन् प्रत्ययो भवति । अतं शान्योयो नियमः । शानोदाय पीन:पुन्यम् | तात्पर्य नावाव्रो-शानी । स्थण्डिलशायी । अश्राद्धभानी । श्रमग भाजी । तयस स्विजन गिदं यत गम्यते । ग्रामीरव्ये । कपायपायिशो गान्याराः । छोर पारिए उशीनराः । सोपोरथिगीनामा। बलाधिकारानुल्लापसादा इन भवति । अशाला जात्पर्य च वचनम् ।
खाधौ ||३|१८|| सामार्थ परां माना: सुबन्तात्परराणिन्प्रत्ययो भवति । साधु कारो। 11༣Tri | - ब्रह्मवादी ।।४।५।१८५ब्रह्मवाशेश ब्रह्म में द्विदणिन्प्रत्ययो निपात्यते । अशोलामसगित्स्य च । अग्यादिनी वन्ति ब्रह्माश पदिनम् । - यो यो भूते ।।४।३।१८६|| वि अभि दयताम्यां सुरन्तामन पराद् । इत्येतस्माद्धातो भूतेऽयं वर्तनागापणिन्प्रत्ययो गति । विभूतमान विभात्री । अभिभूतवान् अभिभात्री । भूत दक्षि वि.म् ? विभवति । भगवान
करणायज्ञः ॥३।१८७|| कारण याचिन: सुबन्तात् पराद्यातीभूतऽयं वर्तमानाणी. प्रत्ययो भवति । गोगनेयान् अमितामयाती। गोमयाज्यस्य पुत्रो जनिता । विश्ववस्य पुत्रो जनिति