________________
न.
पा. ३सू. १७२-१७६]
अमोधवृत्तिसाहिसम्
दुद्दो घश्च ॥४।३।१७२।। सुरातात्पराद दुहेर्धातोः फप्रत्ययो भवति घमास्यान्तादेशः । कामान् दुग्धे कामदुपा । धर्माय दुग्धे धर्मपा नः ।
शोकापनुदत्तन्दपरिमृजस्तम्बरमकर्णेजपास्सुस्माहरालस्यहस्तिसूचकाः ।।४।३।१७३ ।। शोकापनुद तुन्दपरिमन स्तम्बरम कण जप इत्वते कात्ययान्ता निपात्यन्त यथासंख्यं सुखाहरालम्पहस्तिसूचना. श्चेत कर्तारो वाच्या भवन्ति । सो कमपनुदतोति शोकापनुदः । सुसाइरः। सुखस्याहर्ता । शोकापनोदोऽन्यः । तुन्दपरिमृगोऽ स: । तुन्दपरिमानोऽन्यः । स्तम्बेरमो हस्ती। स्तम्बरन्ताऽन्यः । कर्ण जपः सूयकः । कर्णेजपिताऽन्यः ।
मूलचिभुजादयः॥४३।१७४॥ मूलधिभुनादयो नियतार्थधातूपपदाः कप्रत्ययान्ता ययाशिष्ट प्रयोग साघो वेदितव्याः । मूलानि विभुजति मूकविभुनो रयः । ननानि मुञ्चन्ति मखमुचानि धनषि । काम्पो गमीतम्या: काकगृहास्तिताः । को भोवते कुमुदम् । द्वाभ्यां पिति द्विषः । अनेकप: । कच्छपः । पादपः। कटाइप: । धर्माप प्रदातोति घगंप्रदः। कामप्रदः । स्वर्गपदः । शास्त्रेण प्रजानातोति शास्त्रप्रज्ञः । आगमशः।
शिभजः ||३२१७५| सुरन्ताद्भातीविष्प्रत्ययो भवति । ( अर्धम्भमोति ) अधभाक् । पादभाक्। प्रभाक । वकारो विश्विपोः साम्याथः । तेनेह स्विप न भवति ।
स्पृशोऽनुदकात् कि ॥४॥३।१७६!! अनुदकात सुबन्धात् स्पशेर्धातोः किप्पत्ययो भवति । घृतं स्पृशतीति घृतस्पृक । मन्टेग स्पृशतीति मन्वयक । अनुवादित्युदकसदृशोऽनुपसर्गः । सुग परिगृह्यते । सेनेह न भवति । उपस्पृशति । अनुदकादिति किम् ? उदकमर्शः । उदकेन समष्टा ।
अटोsनात ॥४३॥१७७१ अनजितात मुबन्तापरादधातोः सिपप्रत्ययो भवति । आममति ग्रामात । सस्मात । अनन्नादिति किम् ? अनादः । अन्न प्रतिषेधार्थ वचनम् ।
ऋव्याकव्यादावामपक्यादौ ।।४।३।१७८।। क्रव्य!त् कव्याद इत्येतो कन्यकर्म पूदिवः किवर्णन्ती 'साय भवतः यथासंरुधं यद्यामपनदाभिधेयो भवन: । क्रयत्ति कल्यात-- अाममांसभक्षक: प्रम्यादः पवमांसमानाः । वृतावधान मासे पEE: । सिद्धी प्रत्ययो विषयनियमार्थ वचनम् ।
____ मन्वन्यचनिन्धिश्च दृश्यते ।।४।३।१७।। सुबन्तात्पराद्धातोः मन वन् श्वनिप विच् क्विम् प्रत्ययो दृश्यते । मन्-सुशर्ग । सुताः । शर्म । थैमें । हेम । दाम । धन्-विजापा। "अगाया। धनिप्-- प्रातरित्वा । कृत्वा । धोया । पोवा" । विच्-रेट् । २८ । नागः । शुभंयुः । कोलालपाः । वियम्-मन्त. रिक्ष सत् । प्रात् । चपसत् । अण्डनूः । शतमूः । प्रसूः । मित्रस्ट् ि । प्रद्विट् । द्विपोनी । यिषिष्टयः । मित्रभूस् । प्रधक । विध्र क । गोध्रुव । कामधुर । प्रधुन् । अश्वयुक । प्रक् । युङ । युजौ। युजः। तत्ववित् । प्रविद् । निमिदे । विपरः । कामिद् । प्रभिद् । तमश्छिद । भक्तोनीनं भवचिद् 1 दुर्धरं तपः प्रति ।
aman
६. धर्माय दुग्धे धर्मदु या क० म०। २. णकारः रिकार्यार्थः । इकार उच्चारणार्थः । पकारः विकिपी: सामान्यार्थः । तेनेह किन भवति। ३. अर्ध भाजीति विग्रहः, क. म. । १. प्रत्ययान्त. क० म०ट । ५. तर्म। सुश। चर्म, क. म. । (सुष्ठ गातीति) सुशम, न्य गित दोघः। न लुक। मुटु सराति सुतम, नृणाति दुःखमित शाम सुखम् । क. म. टि. 1 ६. घृणाति शरीरमिति वम तनुयम्, क. म.टि । ७. हिनोति व्यवहारमिति हेम, क. मटि०। , ददाति (इति) दाम क० म. टि.। ( शिग्रहणाविरुपपदादपि प्रत्ययः) क. म.रि.। . विज्ञायत इति विजावा, दन्यनुनासिकस्याः, इति नकारस्याकारः । क० म. टि०।१०, अग्रे गच्छत्तीति भने गावा तत्पुरुपे कृति बहुलमिति अइलुक, क. म. रि०।११.पकारस्तगर्थः । किच्यादेखरभावः । इकार उच्चारणार्थः । क. म० दि०। २. प्रातरेति ( इति ) प्रातरित्वा, क. म. टि.। १३. करोतीति कृत्वा, क. म. टि। १४. प्यायच इति श्रीवा, के. म. टि। १५. प्यायते इति पीवा, क्र.म.टि.।