________________
पाकिटायनम्याकरणम् [म. ४ पा. ३ स. १५९-१७॥ गमः खखड्डाः ४३२२५६ सुबन्तापगमे तोः सखद । इत्येते प्रत्यया बहलं भवन्ति । हा-सुतनमः । तुरङ्गमः । भुजङ्गनः। प्रवाहमः । मितङ्गमः। अमितङ्गमा हस्तिनो हयतमा वाचः । खड़-तुरमः । भुजङ्गः । एत-तुरगः । भुजगः । प्लवग: 1 पतगः । अन्तगः । अनन्तगः । अत्यन्तगः । अध्वगः । दरमः। पारगः । सर्वगः । सर्वगः1 ग्रामगः । स्याहारगः । गुरुतल्पपः । बहुलाषिकाराद्याप्रयोगदान व्यवस्था।
विहायसो विहश्च ।।४।३।१६०|| विहायस् इत्येतस्मात् सुबन्तारपराद्गमः खसहाः प्रत्यया भवन्ति . दिसागसश्च विहादेशः । विहायसा गच्छतीति विहङ्गमः । विहङ्गः । विहगः। .
उरगः ।।४।३।१६१।। उरग इत्युरसशब्दात् पराद्गमे ईप्रत्ययः सप्लुस निपात्यते । तरसा गच्छतीत्युरमः।
सुशदुर्गसाधारे ।।३.१६६, सुरदुर्ग में प्रत्ययान्तो निपात्पते । मुखेन गम्पतेऽस्मिन्निति सुगो देशः । दुःखेन गम्यसेऽस्मिन्निति दुर्गों देशः। सुगमनो दुर्गमन इत्यसरूपत्वादनादपि भवति । आधार इतिकिम् ? सुमोन गच्छीति सुगनता । सुगमः दुर्गमः इति कर्मणि' ।
निर्गो देशे ॥४।१।१६३।। निगं इति माघारे देशे निपात्यो । निर्गम्यतेऽस्मिन्देशे इति निगों देश । देश इति किम् ? निर्गमनः ।
नाम्न्यः शमः [1४।३।१६४।। शमित्येतस्मात्सुबन्तात्पराद्धावोनामि संज्ञायामकारप्रत्ययो भवति । शङ्करः । शम्भवः । पांबदः । हेत्शवादपि नाम्नि परवादयमेवाकागेन प्रत्ययः । शङ्करा नाम शकुनिका । करा नाम परिमाजिया. सपछोला च । नाम्नीति किम् ? शा ।
पाश्चादिभ्यः साङः ।।१३।१६५|| पादिभ्यः परात् शोहः अकारप्रत्ययो भवति । पाश्र्वाभ्यां शेते पात्रंशयः । उदरदासः । पुउशयः । दिग्धेन सह शेख, सहायः । दिप्रातहात्तीया समासापछी कोऽकारः । पाश्वदियः प्रयोगगम्याः । अनाघारार्थ आरम्भः । . उत्तानादिभ्यः कर्तुः ॥४३१६६।। उत्तानादिन्यः कर्तृवाचिम्पः परावछोडोऽकारप्रत्ययो भवति । सत्तानः शेते उत्तानणयः । अत्रमूर्धशयः । उत्तानादयोऽपि प्रयोगगम्याः ।
आधारात् ।।४।११६७।1 आघारासदाचिन: सुबन्ताच्छीकोऽकारः प्रत्ययो भवति । छे शेते शशमः । खेशयः । बिलशय: । रिलेशयः । गृहाशयः । गिरिश इति गिरि शब्दाल्लोमादित्वाच्यः ।।
भिक्षाहोगदायाच्च चरष्ठः ।।४।३।१६।। भिक्षा सेना आदाय इत्येतेभ्यः प्राधारवाचिम्पश्च सुबन्तम्पः पराच्चरेवति प्रत्ययो भवति । भिनां चरति भिक्षावर भिक्षाचरी । सेना चरति सेनाबरः । सेनारी । आदाय चरति आदायचरः । आदायचरी आवायेति प्यान्तः । कुष्पु परति कुरुयरः । कुरुचरी। मद्रचरः । मद्रचरी। भिक्षा नादायाचति किम् ? कुरूश्वरति । १७पालांचरति । भकारो इपर्थः ।
पुरोऽग्रतोऽग्रेः सत्तः ॥४।३.१६९|| पुरस् अग्रतस् अन इत्येतेभ्यः सुबन्तम्पः परात्सतर्घातोय. प्रत्ययो भवति । एकारान्तस्य पाये इति पूर्वपदस्य निपाध्यते । पुरः सरतोति पुरस्सर: । अग्रत: सरलीति अग्रतःतरः । अग्रेण सरति अग्रे सरति अग्रः सरति इति वा अग्रेसरः।
पूर्वोत्कः ॥॥३।१७०।। पूर्वशब्दावतुः परात्सतपतिष्टप्रत्ययो भवति । पूर्व: सरति पूर्वसरः । कर्नुरिति किम् ? पूर्व देशं सरति पूर्वारः ।
स्थः कः ॥४॥३१७। सुचन्तात् परात्तिर: कात्ययो भवति । समे तिनीति सपस्थः । विषमस्थः। परस्वादयं नाम्न्यः शम हत्यकार बाघ । संस्पो नाम कश्चित् । विचपा समत्वाइसमाचे शः संस्था इति ।
१. भिक्षाचर कौक्कृटिकः, क० म. टि।