________________
अ. ४ पा. ३ खू. १५०-१५८ ]
अमोघसिद्दितम्
पाणेः ॥ ४१३३१५० || पाणेः कर्मणः परात्मा इत्येतस्माद्धातोः श्वोभाति । पाणि श्रमतीति मणिमः। जिग्मगाः पन्याना इति तद्योगात् । यथा वृक्षा हसन्तीति
कुलादुदिज्वः ||१५|३|१५१ ।। कुलादिकर्मणः पुराभ्यां राजहि उत् भवति । कूलगुजः
चाभ्राहिः || ४ | ३ | १४२ ।। यह अता गरासिय लोग अलग प्रायादः ।
विश्वस्ताः ||४३|१५३ || बिल इत्येतेभ्यः कर्मभ्यः परात् दुधात ख प्रत्ययो भवति । विदः । तुदः । तिलस्तुदः ।
४०
शललाटचानात् हातपाः || ४ | ३ | १५४ || वर्ष ललाट वाल इत्येतेभ्यः कर्मभ्यः ययासंदर्भ हाक, तप्, अज् इत्येते तुम्यो भवति वाला सविता याव भातकारीह
पुरन्दर भगन्दरम् मदोयंपश्या सूर्यपया ||४|३|१५५|| पुरन्दरादयः शब्दाः रखान्ता निपात्यते । पुरं दारयोति पृम्भवः शक्रः शपूरयतेः खच्प्रत्ययेोऽमश्चास्लुगु निपात्यते । पुरपूर्वात्तु पुरदार इति भवति । भगं दारयतीति भगन्दरो व्याधिः । अत्र खच् । दस सुरा तथा माद्यनीति इदः इराकरण मायतेः खच् । उग्रं पश्यतंश्यः । उग्रकर्मणी दृशेः इखः सूर्य न पश्यन्तीत्य सूर्यपक्ष्या राजदाशः ॥ सूर्यपात गुखानि सूर्यको तात्खः नञो दृशिनाथ | मिसम्बन्धः न सूर्येण गुप्तिः परमेतदेयं नामापरिहार्यदर्शनं सूर्यन पीति ।
सुभगाढयस्थल पलित नग्नान्धप्रियात् सुपोऽच्वेश्च्वी खस्नुखुकञ भुवः ||४ | ३ | २५६ || सुभग आढ्य स्थूल पलित अन्य इत्येतेयः अच्यन्तेभ्वरूप वर्तनानेभ्यः सुबन्तेयः पराद्भू इत्येतस्माद्धातोः सूस्तू खुद इत्येतो प्रत्ययो भवतः अनुभगः सुभगो भवति सुभगंभविष्णुः । सुभगंभावुकः । एवमदृइदंभविष्णुः । आमाः । स्यूनविणुः । स्थूलंभावुकः । पलितंभविष्णु । पलितंभावुकः ।
भविष्णुः । नभः। अयंभविष्णु अन्धमा प्रियंभविष्णुः श्रियंगावुकः । मृग्रहणहि शुभाभिः सुबन्तविशेषान्। तेन सुभगाद्यन्तादपि भवति । अभीभवत मुभगं 'भविष्णुः, अभभावक इत्यादि अरिति विभगोभविताविति किम् ? शुभ वि कृञः करणे खन ||12|३/१५७|| सुन आध स्थूलता अन्धत्रिय इत् पर्तमाने तु कृञः करणे वनस्यो भवति । करणे इति कर्तावाद: एववापि अशुभगं तुम करोत्यनेनेति सुभगंकरणां मन्यः । सुभगंकरणी त्रिया । एवमाद करणम् । स्वहरणम् । पतिंकरणम् करणम् अन्धं सरणम् त्रिकरणम् । गुग भवति । सुभगमन्त्यनेनेति अनुकरण मन्त्रः । एवमनाकरणमियादि । अन्यत्र तु कर्मचा तस्य विशेषणं विज्ञेयम् अबेरिति किम् ? कुन नटः प्रतिषेधसाम दिनडपि भवति । दन्तपूर्व विशेषोऽस्ति । अच्येरित्येकेप तानुवर्तते । च्चाविति ? सुभगं कुर्वन्ति तैलेनाभ्य जनम् अनतिपूर्वावस्थो वा प्रादुर्भाव इह कृशोऽर्थः ।
भावे चाशितं भवः ||३३|१५|| शिव इलि आशितादभवदो कर्नुचनाताराद्रवतेः सत्ययो भाये करणे व निपते। शिवस्य भर्तियो वर्तते । आशित्वमित्वर्थः । भशितो भवत्यनेनाभिः । अत एव नादश्नाः कर्तरि को दोषस्त्र |
१. पाणेः क०म०
५१