________________
शाकटायनम्याकरणम्
[म. ४ पा, ३ सू. १३५-१४९
भयात् ।।३।१३७॥ इह कर्मण इत्येतदरादित्यतेन विशेष्यते । तेन भवान्ताच्च फर्मणः परावृतः सच्प्रत्ययो भवति । भयंकरः । अभयंकरः।
प्रियवशाद बदः ।।४।३।१३८।। प्रिय वा इत्येताभ्यां कर्मम्पा पराद् षदेर्धातोः रखच् प्रत्ययो भवति । . प्रियंवदः । वदावदः
द्विषतः RRIER यत्त कारान्ताच्च द्विपच्छाकर्मणः परात्तापेर्धातो: सपनत्ययो भवति । ..प: । परन्तपः । त इति दिदिशेयण किम? द्विपतो तापयति द्विषतोतापः । विपत्ताः । परतापः । इति शोर पन्तस्प रूपम् । तापेरिति योजादिक ऐधादिकरच पन्त परिगृह्यो ।
मितनखपरिमाणात्पचः ॥४॥३॥१४०॥ मित नख इत्येतान्यां परिमाणशब्देभ्यश्च कर्मभ्यः परात्पर्धातोः खनप्रत्ययो भवति । रातो गानं परिमाणं प्रस्थादिमिदम्पचा घाह्मणौ । नखम्पचा यागः । प्रस्थम्पचं कुलम् । द्रोपचा स्थालो । खारोंपचः कटाहः ।
करीपाभ्रकूलात्कषः ।।४३२१४२॥ करीष अन कूल इत्येत म्यः कर्मस्पः परराव पेर्धातोः खच्. प्रत्ययो भवति । करीपङ्कपा वाया । ७.भंकपाः कदलीध्वजाः 1 कूलपा नदौ ।।
सर्वात्सहश्च ।।४।३।१५२।। सर्वशब्दाकणः परात्सहेः कव धातोः सच पत्ययो भवति । सर्वपहः । सर्वकपः ।
भृत्यधारिजिदमित पश्च नाम्नि।४।३।१४३|| कर्मणः परम्यो भृतं य धारि जि दमि तप इत्येतेम्पो पातम्प: राहश्च कर्मणो नामित खात्ययो भवति। विश्वम्भरा वसुधा । रमतर साम। पतिवरा कन्या । वसुन्धरा पृयित्रो । आधुंजयः पतिः । बरिन्दमः । शकुंतपः । शत्रुसहः । एवं नामानो राजानः । नाम्नोति किम् ? युद्धम्यं विभरि कुमारः। .
यार्चयमो व्रती १४।३११४४॥ वाचंयम इति वाचः कर्मणः पराध मेघर्षातोः बचप्रत्ययोऽमश्वालुग निपात्यते ब्रती चेदुस्पते । व्रत शास्त्रोयो नियमः । वाचे यच्छति वाचंयमः । श्रीति किम् ? वाग्यमोऽन्यः ।
मन्यापिणन् ॥४।३.१४५]। कर्मणः परात्मन्यते तोणिन्प्रत्ययो भवति । पण्डितं मन्यतेसो पण्डितमानी । दर्शनार्य मानी । विक र निर्देश उत्तरार्थः । ..
कर्तुः शखः १४।३।१४६।। फर्मणः परान्मन्यतेः शुजप्रत्ययो भवति । प्रत्ययार्थः कव चेत् तत्कर्म भवति । पण्डितमात्मानं मन्य पण्डितम्मन्यः। शनीयम्सन्यः। सर्वज्ञम्मन्यः । असमस्व जिन्नपि भवत्येव । परितमानी 1 दर्शनीयमानी । करिति किम् ? दर्शनीयमानी देवदत्तस्य । वाफारो विकारणार्धः ।
एजेः ॥४॥३॥१४७ कर्मणः परदेजयोचतोशत्रप्रत्ययो भवति । अङ्गमे नयः । घनमेजयः । - शुनीस्तनाब्रेटः ।।४:३।१४८॥ मुनी स्तन इत्येताम्मा का पराद्धेः रख प्रत्ययो भवति । शुनिधयः । स्तनन्धरः । धेटा स्थान टी । स्तन्वयी सजातिः ।
नाडीमुष्ट्रिघटीवरीनासिकाबाताद् ध्मश्च ||४।३.१४९।। नाटो मुष्टि घटी खरो नाराका यात इत्येतेम्य:
कामः धेटश्च धातोः प्रत्ययो भवति । "नाडिन्धमः । नाडिन्धयः । मुष्टोन्धमः । मष्टोधपः। घटी. पटोग्धयः । खरोचमः। खरी धमः । नासिकन्धमः । नासिकन्धयः । वातंधमः । वातंधयः । चकारा धोऽनुकर्पगार्थः ।
१, कदली करी जयन्ती स्यादिति वैजयन्ती 10 मटि। २. कृपा निरिणी रोधीपात्रा परस्विनी क० मा टि.1 ३. कुटुम्भचिन्ताकारकः कः म. टि० । १. दर्शनीय मनोजे च चित्तपर्यायहारि
क० स० दि०। ५. देवादिक: इयः, क. म. टि. ६. स्तनपास्तु सनन्ययी, क. म.दि० । ७. नाती नालं वायुमखः, १० म. टि. |