________________
अ. ४ पा. ३ सू. १२७-१३६] अमोधवृत्तिसहितम्
१९१ आडि शोले ||३|१२७|| शील्यत इति शोले स्वाभाविकम् 1 फर्मणः पराच्छीले उथै यतमानानो. घासोराङपसर्ग सति अप्रत्ययो भवति । पुष्पाहरः । फलाहरः । सुखाहर: 1 दुःखाहरः । यस्म कतुः पुष्पाद्याहरणेन स्य नावादन्यो हेतुरस्ति स एवमुच्यो । माडीति किम् ? पुष्पाणि हता। शोल इति किम् ? पुष्पाहारः सुवाहारः, इत्यशोलेऽनुद्यम इति पूर्वेणाकारः ।
इतिनाथात्पशाचिः ||३।१२८|| दृति नाय इत्येताभ्यां कर्मभ्यां परामृनः पशो कर्तरि प्रत्ययो भवति । दृतिरिः पशुः । नाथहरि: पशुः । पशादिति किम् ? दृतिहारः । नाथहारः ।
फलेग्रह्यात्मम्भरिकुक्षिम्भरिः ॥४।३२१२६।। फलेपहि आरमभरि क्षिम्भरि इति इप्रत्ययान्ता शब्दा निपात्यन्ते । फलानि गृहातीति फोग्राहियक्षः। निपातनादेव फल कर्मण एकारान्तनम् । आमानं मिगत्यात्मम्भरिः । युक्षि बिभर्तीति कुशिम्भारः । निपातनादेव कमणो मम् ।
शक्रतुस्तम्बादत्सवीहो मः ।।४।३।१३०|| शकृत् स्तम्ब इत्येताम्पा परराकृमः यथासंख्यं वत्से बोहो च कतरि प्रत्ययो भवति । सकृत् करिवत्सः । स्तम्भकरितोहिः । वसनोहाविति किम् ? अन्धः हात्कारः । स्तम्ब कारः । . कियत्तबहोरः ॥४॥३।१३१॥ किम् यत् तत् बहु इत्ये उम्यः कर्मम्रः परात्कृशोऽप्रत्ययो भवति । अणोऽस्वादः । किकरः। यत्करः । तस्करः | बहुकरः । बहुकरा 1 बकरीवि संध्यापनात परेण दः । जातिरिदानीम् । किरीति सैत्यादौ द. ।
दिवाविभानिशाप्रभाभास्कारारुकन्तानन्तादिनान्दीलिपिलिचिबलिचित्रक्षेत्रजया. बावधनुभक्तसंस्याट्टः ४।३।१३२।। दिवा विभा निशा प्रभा नाम कारा अहस कर्त अन्त अनन्त
आदिको लिनि लिमिल किया गया व हुका पनुस् भवत इत्येत म्यः संख्यामाश्च कर्मम्यः पराहकरोते श्यत्यया भवति । संपेपथपणम् । तेने हादिपरिग्रहः । दिवाकरः। विभाकरः । निशाकरः । प्रभाकरः । भास्करः । काराकरः । अस्टकरः । कर्पकरः । अन्तकरः । अनन्तकर: । आदिकरः। नान्दोकरः । लिपिकरः । लिचिकरः । वलिकर: । पिवकर। क्षेपकरः । जधाकरः । बाहकरः । अहस्करः । धनुष्करः । भक्तकरः । संख्या-एक कर: । द्विकरः । मिकरः । प्रत्ययान्तरकरणं स्त्रियां इयर्थम् । भक्तकरो।
हेतुतच्छोलानुकूले ऽशदश्लोककलहगाथावरचाढसूत्रमन्त्रपदात् ।।४।३।१३३॥ हेतुरंकान्सिक करगम, सचडी यस्तःस्वभावः, अनुकूल: आयचित्तानुवर्ती । शब्द इलोक कलह माया वर चाटु सूत्र मन्त्र पद इत्यतजितान् कः परास्करोत ईत्वादिषु कलयु टप्रत्ययो भवति । हेतो-यशस्करी विद्या। शोककरी कन्या । खुलकर धनम् । तच्छोले-पूजाकरः । श्राद्धकरः । अनुकूले-प्रेषगकरः । वननकरः 1 हेतच्छी लानुकुल इक्षि किम् ? गुमाकारः। नगरकार: । सम्माधिप्रति पेधः किम् ? दकारः । लोकार: । फलहकार। गाथा कारः । बरकारः। नाटुकारः। शुषकारः। मन्त्रकारः । पदकारः। तच्छोलो ताच्छालिका तमःयम उमाहार्यः।
भृती कर्मणः ।।४।३.१३४।। यम: कर्मन्दानाओ तो पम्यमानायो कसरि टप्रत्पयो भवति । भुतिवेतनम् । कम करो भृतकः । भृताविति किम् ? कर्मकारः ।
क्षेमप्रियमद्राखाण ।।४।३।१३शा क्षेम प्रिय मद इत्येतेभार वर्मन्यः परातनःख, मण, इत्येती प्रत्ययो भयत: । क्षेमकर: । क्षेमकारः । प्रियङ्करः। त्रियकारः । मद्रंकरः । मदकार: । हेशदिविवक्षायामपि परत्वादिमावेच प्रत्ययी गवनः । योगक्षेमकरो लोकस्पेति तदन्त विज्ञानामायाद्भवति । खकारो ममर्थः ।
मेघत: खच ।।४।३।१३६॥ मेघ ऋति इत्येताम्मा कर्म परात् शन: खच प्रत्ययो भवति । मेधकरः । प्राति इकारः । चकारः सर्वाति विशेषणार्थः ।