________________
शाकटायनव्याकरणम्
[. पा. सू. ११५ - १२६
संख्यः || ४ | ३ | ११५ || कर्मणः परादनुपसर्गात् रूप इत्येतस्मात् सम्युपवर्गेऽप्रत्ययो भवति । अणोऽववाद गाः सञ्वष्टे गोसंख्यः अश्वसंख्यः ।
૩૨૮
आशिषि नः || ४ | ३ | ११६|| अधिनियम्यमानायां कर्मणः पराद्धन्तेरप्रत्ययो भवति । तिमि • बध्यादित्याशंसित: तिमिहः । शत्रुहः । पापहः ।
शतमसोपे ||४३|११
बलेश तमत् इत्येताभ्यां कर्मवाचिभ्यां पराद्धन्ते उपसर्गे सति अद्प्रत्यशे भवति । क्लेशापहः । तमोऽपहः । अनाशोर्य आरम्भः ।
शीर्षकुमारापिणन् ||४|३|११| कुमारस्येताभ्यां पराद्धन्तणिन्प्रत्ययो भवति । शोषंपाती । कुमारघाती । निपातनच्छिरः भवत्येके । शिर.पर्यायः श्रोदाकारतोऽस्तरिय दृश्यतंत्र प्रयोगः-शीपतिं पुनः शीर्पापहारादिभिरात्मदुःखादि ।
श्रमनुष्ये टक्॥४३॥१४६॥ कर्मणः पराद्वन्तरमनुष्ये कर्तरि कुप्रत्ययो भवति । वाताव श्रीरम् । पितनं मापं पयः कटुकम् । शशध्णः शकुनिः । जायाघ्नः तिलकालकः । पतिघ्नी पाणिलेखा । अगनुरुप इति फिम ? आता प्राणघातः ऋषिः। घोरघातो हस्ती । नगरपातो हस्ती | बहुलाधिकारश्च भवति ।
जायापतेर्लक्षणे ॥४३॥१२०॥ जागा पति इत्येताभ्यां कर्मम्यां पराद्धन्तेर्लक्षणे लक्षणवति कर्तरि टकप्रत्ययो भवति । लक्षणं शुभाशुभसूचक शरीरस्य किञ्चितिलकालकादि। जायाघ्नो ब्राह्मण: पी त्या मनुष्यार्थं आरम्भः |
हस्तिकवादाच्छी ॥४३॥१२१॥ हस्तिकबाट इत्येताभ्यां कर्मभ्यां पराद्धन्तेः शक्ती गम्यमानायां प्रत्ययो भवति । निहन्ति इति हस्तिनः पुरुषः । हस्तिनं हन्तु इत्यर्थः । एवं कवाटघ्नश्वोरः । हस्तिकवादादिति किम् ? चपाती मनुष्यः शाक्ताविति किम् ? हस्तिनं हन्ति विशेपेण हस्तिवात देवः । मनुध्याय आरम्भः ।
राजघः ||४|३|१२२|| राजव इति राज्ञः कर्मणी नष्टत्यो पवेदाश्च निपात्यते । राजा हन्ति राजधः ।
भर्होऽः |||३३१२३|| भर्ह इत्येतस्माद्धातोः कर्मणः पत्यो भवति । वादः । पूजी | प्रतिमा ।
शक्तिलाङ्गलाङ्कुशतोमरधनुर्घटाग्राहः ||४|३|१२४|| शक्तिका
कुरा
सामर
धनुष घटइत्येतेभ्यः पराभवाः । विग्रहः काङ्गलग्रहः । अङ्कुराः । ऋग्रहः । तोमरग्रहः । धनुः । देरिति किंतु कण्डवाः । प्रादिलिङ्गविशिष्टस्म ग्रहणमसि घटोग्र
सुत्रधार ||४|| १२५॥ परावर्तनानादप्रत्ययो भवति । सूत्रग्रहः । धारण इति किम् ? गोवि
यो
||३|१२६ ॥ कर्मणः पराम् इत्येतस्माद्वातवियस्यनुद्यने च गम्यमानेऽप्रत्ययो भवति । अणोऽपवादः । प्राणिनां कालाथायनादिय। उद्यममाकाशस्थस्य वा धारणम् । अस्यिहरू कवक्षत्रियकुमारः । अंश दुषः । विषहां मणिः । वयोऽनुद्यम इति किम् ? भार हारः । वयसि माण: सम्मान्यमानो वोचस उच्च व गमवतीत्युद्यमार्थं वयम् ।
१. पयः पक्षिणि बाल्यादी क्यों थीवनमात्रकं के० म० टि०