________________
श्र.
पा. ३ सू.१०२-११]
अमोघसिसहितम्
":
पाणिघटताडघट ||३१०२॥ पाणि घट् तापटिति पाणितापूर्वस्य इन्तेः शिल्पिनि कर्तरि । अप्रत्ययो पादेशक निपात्यते । हतारो बर्थः। पाणि हन्तीति पाणिना हन्तीति वा पाणियः । पाणियो। ताई हन्तोति ताडवः । लाग्यो । शिलिनीति किम् ? पाणिघातः । ताम्घात:।
गस्थक: ४।३।१०३।। गायत: शिल्पिनि कर्तरि थकप्रत्ययो भवति । गायकः ।
उनण ॥४॥३।१८४|| गायत: शिल्पिनि कतरिनणप्रत्ययो भवति । वामनः । गायनी । -टकारी इयर्थः । पकारो यार्थः । योगविभाग उत्तरसधैः ।
हो नीहिकाले ॥४।३।१८५३॥ हा इत्येतस्माद्धातोः टनग्मत्ययो भवति ग्रहो काले च कसरि । जहत्युद कमिति हायना नाम बोहयः । जहाति भवानिति हायनः संवत्सरः।
प्रसल्वरसाधी चुच ।।४।३।१०६|| पू सुलू इत्येतमा साधुत्वयियोऽमें वर्तमानयो वुच्प्रत्ययो भवति । सा प्रवत यति प्रवक: । एवं सरकः । लयमाः । साधाथिति किम् ? प्राधकः । सरकः । साधकः । चकारी बोरक इति सामायग्रहणाः ।
आशिपि चन् १८७। अभीएस्म प्रार्थनाशीस्तस्यां गम्यमानाया धातोव॒न्प्रत्ययो भवति । - जीवतापित्याशास्यमानो जीवकः । एवं नन्दकः । भवकः । नकार इच्छापुंसो निकायसुप इति पर्युदासार्थः । जीवका: । नन्दकाः । भवकाः ।
नाम्नि क्तिः ||४|११|| शिरि गम्यमानायां धातो: बित प्रत्ययो भवलि नाम्नि समुदायश्चेन्नाम भवति । तनुतात् तन्तिः । रन्तिः । सातिः । शान्तिः । भूतिः ।
कमणोऽण ॥४॥३।१०९॥ कर्मणः पराधातीरणपत्ययो भवति । अजायकारापवाद।। कुम्भ करोतोति कुम्भकारः । गगरकार: । काण्डलावः । शरलावः । वेदाध्यायः । चापाठः । छत्रधारः।द्वारपालः । उष्ट्र प्रणायः । भारहारः ग्राम स्यादित्य पश्यति हिमवन्सं शृणोतीति प्राप्याकमणो महान्त कुम्भ करा. तीति चानभिधानांन भवति। तथा च बहलाधिकारः।
शोलिकामिभन्याचरीक्षिामो णा रा११०॥ शालि कामि भक्षि आचर इक्ष अम इल्पेतयः कर्मणः परम्पो पत्ययो भवति । आवरित्यामश्वरतिः। धर्म शोलयतीति धर्मशीलः। धर्मशाला। धर्मकामः । वायुभमः । बाभक्षा । कल्याणाचारः । कल्याणाचारा। सुखप्रतक्षः। सुखप्रतीक्षा । परुशक्षमः । क्लेशक्षमा । कमणि शोलाविधीहिणाऽप्येते सिध्यन्ति । अण मापनार्थ तु वचनम् । अणि हि स्त्रियामीकारः स्यात् । पाकामोत्यम्पन्ले पयस्य कामेति मा भत । इति का मर्णवचनमत एव कामीति प्यन्तापादाना कमीवण्यन्तग्रहणम् 1 अनाति गामस्मा इति बानि भवति तत्र बाहुलकादम्भोदिगामी ति तत्राणेय ।
गोऽनुपसगाहक ॥७।३.१११।वर्मणः पादनुपमादिगा इतस्माद्धातो: टकप्रत्ययो भवति । इत्यण याद: । वताः । वकागी। जनसगावित किम् ? वक्यराङ्गाच: । खास गायः । समसझाया।
सुराशीधोः पियात् ।।४।२।११।। सुगमधु इस्मंशा वायां परासिनते रमपरागी प्रत्ययो भवति । मृगी । शीनुषो । गुमशीपोरिति किम् ? पोर।
आतोऽलायामोऽडू ।।४।३।१३। कमणः परात् हावामावनितादाना रान्तादनुपसद्धिातोरडिति डिरकार: प्रत्यो गति । अगावाः । गोदः । कम्बलदः । गादिशपम् । अलि पम् । ब्रह्माज्यः । अछाम दतिया ? स्वालियः । सन्तुष, य; HIFABi: । अनुपादित किम् ? गोसन्दायः । बयामन्दायः !
दाशः ४२११४] कर्म"T: पय दा ज्ञ इत्येदाम्यामनुषसाम्पा धातुमा प्रे उपसर्ग:प्रत्ययो भवति । अणोऽपवादः । सर्वपदः । पयिनः । प्रति किम् ? गोमादायः ।।