________________
३९६
बाराकटायनभ्याकरणम्
[
.. पा.
सू. ९५-१०१
HS
शाकमागुपान्त्याकः ||१३|२४ज्ञा कुप्रो इत्येतेम्प इमारतेम्पच धातुभ्यः कयत्ययो भवति । ' | वि.र: । मकरः । विकरः । निलः । निगिल; । प्रियः । सम्प्रियः । विजिसः । बुधः । युधः । वितरः । काटो परत्वाद।।
उपसर्गादातोऽनिक् ।।३।९५|| उपसरपरसदाकारान्ताद्धातोः कप्रत्यया भवति अनिक इक्वात्र न भवति । प्रस्थः । पल । शुकः । सुर: 1 व्यालः । उपसदिति किम् ? वा । आत इति किम ? प्रहर्ता । अनिगिति किम् ? आखः। ग्रहः । प्रायः । अन्धा होम्बनः स्यात् । यथा जुहुयातुः । जुहः । दंड: उपदायः । अवदाप इति । कित्यात्वं तक इसकी भवत । पूर्वेऽपवादा आजारानियोन बाधत नोतरा-. निति णा बाप, नाऽ। गोरादायः । बरवारादयः ।
पानामाधेशःशः ।।४।५।१६।। पात्रामा धेद दश इत्येतंम्पो धान्य उपसगांपरभ्यः शप्रत्ययो भवति । कापवादः । पाइति पिवत ग्रहण न पातः । उपिकः । निपिन: 1 मिनः । विजिनः । उमः । विधमः । उद्धपः । विधयः । अत्पश्य: । निप: चपतदिनानुयश्यम् । पक्ष्य दियत इत्याहः । मानो मानिनित्यासिाहितद्धः । व्यायः सब्ज्ञायामन्यत्र व्याजिन इति विपर्यानयमी लोकात् ।
धारिपारिवेद्यदेजिचेतिसातिसाहिलिम्पपिन्दोऽनुपसर्गात् ।।४।३।२७) धारि पारि वैदि उजि चेति साति साहि इत्येते को प्यन्त पलिम्पतीव . पसगैन्यः श: प्रत्ययो भवति । धारयः । पारपः । दयः। नदेनमः । सयः। सातवः । साहयः । लिम्: । विन्दः । अनुपसगादिति किम? संधारयिता। प्रलियः । छपवार: । बाहचलेप इति । मध्यावादा: पबिपीन बायन्ते नोत्तरानिहिण भारति । निलिमा नाम देवा: । गोविन्धः। अरविन्दः । गुरुविन्द इति । राम एता । अर लिपिपिदिश्यां वेवलाम्या प्रत्यय: 1 पश्चात्यादिनागनादिप प्रादय इत्यादिगा समासः । लिम्पविन्दोः सम्मनिर्देशः समपदेशावस्थायामे ति ज्ञापनार्थः । तंन कुण्डा हण्डेति सिद्धः । दया, दमः, दति ददिदध्योरन् । दायः, धायः, इति दाबायोर्ण: 1 सेन वदातिनपानाविभाग नारम्पसे। .
धुन्यो णः ।।४।३।२८।। नो इस्यताभ्यामन परागणिप्रत्ययो भाति । घायः । नायः । मनपसदिति किम् ? प्रमयः। प्रणयः ।
सहादिग्रहावा १२९।। सह इत्येवमादिन्ये ग्रह इत्येतस्माच्च पातारपसाणप्रत्ययो वा भवति । सह: । साहः । रमः । रामः | बुधः। चोधः । वल: । चालः । चल: । चालः । ग्रहः । ग्राहः । अनुपलादिति किम् ! उज्जवलः । प्रउबल: । बहलाधिकारादिपयनियमादि विज्ञायते । ज्योतिपि प्रहः इति । जल पर ग्राह: इति । गृहं गता इति गुह्यरत् । पहिरमि, बुध, ज्वल, चल, टल ट्वल, स्थल, हल, जल, बल, पुल, कुल, शल, बल, फल, पलू, पथे, हल, बचे, मई, टुवामू, क्षर, पद्नु, शद्द, हम, कुच, वहै, वार, न वृत् सहादः।
श्यातव्यधास्तुसंस्मवसायहयतीरायसः १।३।१०।। श्या अत् सन् ५८ आसु संतु भवला अवह अता दयम् इत्यैतन्मो प्रत्ययो भवति । अनुपसर्गादति चे नित्त । इपा--प्रवश्यायः । प्रतिश्याय: 1 श्याग्रह सोगस गरिंग 1 आत-दामः । प्रायः । नापः । सन्त तः । उतानः । अयतामः । व्ययः । उपाधः । आत्रावः । संसा: अबरार अवहारः । अत्यायः । इसमः । माश्यास: ।
: शिल्पिनि ४:३२१०१३नत् खन् रज इत्येतत्रः शिल्पिनि वर्तरि बदस्ययो भवति । शिमं क्रियाज कौशलं तहान् शिल्पी। नर्तकः । नर्तको । खनक: । खनकी। रजकः । रजको । अत एवं निशाद रिजालोप: । शिल्पियोति मिनाया। कारो हुयर्थः ।
--
-
१. जाना तिः , सर्धतः । २० म० टि० । २. गारति निः-१० म |