________________
अ. ४ पा. ३ सु. ८२-९३ ]
अमोघवृतिसहितम्
३९५
ह्या सेना । बभूत्यर्थः । ब्राह्मेतिस्थोलिङ्गनालिङ्गासरे न भवति । पक्षे - द्गृह्य मद्गुह्यं गुण गृह्य वचनेतिपक्षाति इत्यर्थः । अन्यत्र ग्राह्यम् ।
ओनाति ॥ ४३८२॥ भूजो धातोरनाम्नि कथप्रत्ययो भवति । भृत्याः कर्मकराः भवाः पोष्या इत्यर्थः । अनानीति किम् ? भार्या नाग क्षत्रियाः । भार्या देवदत्तस्य ।
समोवा ||४|३८|| सम्पूः कचपत्ययो वा भवति । सम्भृत्याः समाः ।
कृमृज्यृपशंखगुद्ददुद्दजपः || ४ | ३२०४ || मृदूशंस गुड़ दुइ जप् इत्येतेभ्यो धातुभ्यः कप् "प्रत्ययो वा भवति । कृत्यन् । कार्यम् । मृज्यम् । भाग्यंम् । वृध्वम् । वयम् शस्यम् । शास्पम् । गुह्यम् । गोह्मम् | दु॒ह्णम् । बोह्यम् । जयम् । जाध्यम् । वचपा मुक्ते धरण ये विकणनाभावात् ।
--
याद
पत्र लिहादिभ्यश्च ॥४३८५॥ धातोरिहादिम्यश्च तू अच् इत्येते प्रत्यया भवन्ति । कारकः । कर्ता । कर हारकः । हती। हर पाचकः । पक्ता । पचः । वाचकः । वदता । वचः। ब्रापकः । दिला दो पोपुवः । मरीमृमः । एवं चम उत्सर्गाः । लिद्वादिभ्यः— लेहः 1 दोषः 1 मेपः । संधः । कोपः । मेघः 1 नर्तः । दर्शः । दर्भः । सर्पः । जारभराइच । पचः । बजगरः । कामार्थं लिहिणम् आकूतिगणश्वायम् । नटी भयो । पलवी रो गरी । तो चोरी | गाही । सूत्री देवीति गोरादिषु द्रष्टव्याः ।
I
नन्द्यादिभ्योऽनः ||१|३|८६ ॥ नन्वादयो मोत्य(दिप्रातिपदिकपाटात वेदितव्याः । स च प्रत्ययवादी विशिष्टविपयाथी । रूपनिग्रहार्थदच । नन्दनः । नाशनः । मदनः । दूषणः । साधनः । नर्दनः। शोभनः शेषन सहनः । तपनः । दमनः सर्व तं सनायाम्। जस्वनः । दर्पणः । गणः । क्रन्दनः । चणः संर्पयः । विभीषणः । यवनः । लवः । निपातनात्वम् । जनार्दनः । मधुसूदनः । वित्तविनाशनः । कुलदमनः । अवनिष्यते ।
ग्रहादिभ्यो णिन् ॥४३७॥ ग्रहादिस्वन्त्ययो भवति । ग्रादयश्च प्रातिपदिकपाठादेवापोद्धृताः वेदितव्याः ग्राही | उत्साही | उदासी । उनासी । स्थायी मन्त्रो समद्ध प्रज्ञादिराकृतिगणस्तेन दिमात्यादिसिद्धम् ।
नेपथुशा विशरक्षः ४३
भवति । निवापी । निश्रावी । निशाची निवेश | निरक्षी ।
I
श्रुशा शिरक्ष इत्येतेभ्यो धातुम्यो ि
याव्याहव्याहव्रजवदवसः ॥४३॥ ८६ ॥ नमः परेशे याचू व
संवाद यज वदवस
इनिप्रत्ययो भवति । अयाची । अध्याहारी । अध्याहारी अबाओ | अवादी | अवासी ।
चोऽचित्ते ||४|३६|| नः पदन्ताद्वातोरविकर
।
भवति । अकारी परशुः । बहारो गन्धः । अविरा इति किम् ? अकती । अहर्ता देवदत्तः । नञ इति किम् ? कसा हर्ता । केचिदिह ननइति नानुवन्ति । कारो, हारोल्युशहरन्ति ।
रुधराघोऽपात् ||४|३.६१ ॥ रुराध इत्येताभ्यामपूर्वाभ्यां शिवत्व भवति । अपरोधो ।
..
अवराधी ।
इन्च परिभ्वः ||४.३२२॥ परिभू इत्येतस्मान्नित्ययो भवति चकारात् णिश्व परिभवो परिभावः ।
शनि दे ||४३|१३|| विपूड विश्व प्रत्ययो भवति देभिधेयेदिय देश | विदेशः । पिज इतह निपातनादेव त्वम् ।
१. भूर्ती साधकः क० भ० वि० १.२. पूरणः क० स० दि० ।