________________
याकिरायमध्याकरणम्
[भ.
पा.
सू.५६-६३
चिक्लिश्चक्नसमाश्यत्साहन्मीदयत् ।।४।११५६ चियिकदादयः शब्दाः कादो प्रत्यये परे द्विबचनादिभावाभायान्यां निपात्यन्ते । चिक्लिदेसि पिलधतौति चिबिलदः, इगुपान्त्यलक्षणः कः । क्नस्यतीति घनसः । ग्वाच । उभयत्र धन दा कः। वयः। 'दभुरित्यादीन्यम्मुत्पन्नानि । दाश्वदिति दान दान इत्यस्म क्त्र साविङ् द्विवचनस्य चाभात्रः । दावान् । साहदिति सहेः परस्मैपदोपान्त्यदीपत्वं च साह्वान् । मोवदिति मीहे द्वित्वमनित्यमुपान्त्यदोपत्यं त्वं च मीट्बत् ।
सीपीपसन्यधाचझपेन च ।।१५। ऊधू आप् जपि इत्येतेषां घातूनां सकारादी सनि परे याप्त छ्यम् ई शोप् इत्येते आदेशा भवन्ति । न च द्विः द्विश्चपामे काज न भवति । न त्यादेशे कृते लिनन प्राप्नोलोजि निपेयः । ईसति । इसति । जोसति । सोति किम् ? अदिषीपति । जिज्ञपयिपति । आदेशसनियोगे शिवचनं प्रतिदियो । तदभावे भवत्येव । सनीति किम् ? नाप्स्यति ।
धिनधीपदम्भः ।।४।१।५८॥ दम्भे: सकारादो सनि परे धिप् षोप इत्यतावादेशी भवतः । न चास्य विभवति । मिति । घोप्सति । सीति किम् ? सिम्रिपति ।
चौन्गुचोऽनाप्येऽचः ||१।५९|| भुवे . सकाराको सनि परे अच ओकारादेशो वा भवति । न चास्य द्विः। अनाप्यम चे दस पाप्यं कर्म विक्ष: क्षते दरसः। मुमुक्षते वत्स: स्वयमेव । आदेशसभियोग द्विमनप्रीत्रः । अन्नापर इति किम् ? अन्त्यम मा भूत्। .
घुमीमारभलगशम्पत्पामिस् ४११६०|| सुसज्ञानां भी मा रभ लभ शए पत् पद् इत्येतेषां चावः सकारादो सनि गरे इलादेशो भवति । एषामेकाच न द्विभवति । मो इति मिमीञ्मोडा ग्रहणम् । मित्रो व हि सनि ? मो इति रूपं भवति । घु-दाण-प्रदित्सति दानम् । दे-दिसते पुत्रम् । डुदा-हित । विस वस्त्रम् । दो-दिसति दहम् । धेट-घिरमति स्तनम् । सुधाञ्-धित्सति । वित्सते श्रुतम् । भि-नित्सति शतम् । प्रमिस्मति शम् । नौज-मित्सते । मा इति मेङमाडग्रहणम् । निमित्सते । प्रमियते । न मारावादिकत्तारा-सीमांसति । अन्ये त्रयाणामप्यविशेषमाहः । मिलति । रम
आरिप्ससे । लभ-लिप्तरों । शशिक्षति(न)। पत्पित्सति । पद्-प्रपित्तते । सौति किम् ? पिपति. पति । अच इति बिम् ? सस्य मा भूत् ।
राधर्वधे ||दशा राधर्वधे हिसायाम वर्तमानस्य सकारादौ सनि परे अच इसादेशो भवति । न घास्य दिः । प्रतिरित्सति । अपरिलति । वय इति किम् ? आरिरारसति गुरुम् ।
लिटोडप्येत् ।।४।१२॥ रायदे वर्तमानस्य इटि .इनादौ अपि अपिति च लिटि परे अच एकारादेसो भवति । न चायं द्विर्गवति । रेमनः । रचः। रेघिय । अपरेधः । जगरेधुः । अपरेषिध । प्रतिरेघतः । धिरेनुः । प्रतिरेधि य । गरिरेषाः । परिरेधुः । परिरेधिय । लिदोति किम् ? अपराराध्यते । नीति निम् ? अगर राय। इसणं पिंदर्धम् । वध इति किम् ? आरसपतुः । आरराधिय ।
नफलिभजनभाट्याजवादिददिशासितस्याऽन्त हलोः ॥४॥६३|| वा फलि भज न उत्पां धातुनो यो जकार: यब झटकवर्गानाकारलकारादिददिशतिनातयाजसस्प दोर सहाययोहलोरतमध्ये वर्तते तस्यापि इडादो च लिटि परे एकार।देशो भवति । न च द्विः । । पाते । पिरे । पालतुः । फेलुः । फेलिथ 1 फीति निप्पती विसला दिशरणे इत्युभ योग्रहणम् । नतुः। भंजुः । भैजिम । तेरतुः । रुः । तरिथ । समतुः । ये मुः । मिथ । रेणतुः । रेणुः । रेणिय । ले । ले माते। लेझिरे । मेने । मैनाते । मेनिरे । नमतुः । नमः । नेमिय । जेभतुः। जेभुः । जेगिय । देमतुः । देमुः । देमिय 1 चे रतुः । चरः । चेरिघ । लेमतुः । तेनुः । मिथ । पेवतुः । येनुः । पेचिय। शेकनुः । शेकुः । शेकिय । सेहै । सेहाते ।
१. चा अनुः, म । ३. यचरि-म० । ३, विणो द्वि-म० । १. मनाप्पन भेदस्याप्यं कर्म विषक्ष्यते । . म. ! ५. मानुमिच्छति मटि० ।