________________
A
ai
।
।
अ. IT. ६. ६५ रोगसिमिया
३२७ सेहिरे । अपग्रह्णमद्विहमन्यार्थम्, फलिभजग्रहणम् सडाद्यर्थम् । तृग्रहणं कृतार्थम् । झट्क्वज ह्वादिददिशसिकुतपयुदाय: किम् ? झधादिः-जसरतु: । जझदुः । जटिय । बभणतुः । बभणः । बभणिय । क्वादि-चकण तुः । चकणुः । चकणिय । अगदतुः। जगदुः। जगदिय । बजादि-इजिय । उपिध। उवहिप । उवयिथ। उतिथ। उवदिय । उवसिय । हादि-जहमतुः । जहसुः । अहसिप । वादि-प्रवणतुः । ववणुः । वणिय । ववले ।
बलाते। बलिरे। पदि-दद । दददाते । दददिरे । शखि-विशशस तुः । विशशससुः 1 विराशसिप । फुत-विशार। विषार: । यिस्थि । निपपरतुः । निपपरुः । निपपरिथ । लुसविध । पुपविथ । अत इति किम् ? दिदिक्नुः । दिदिवः । दिदेविय। रासे। ररासा। ररासिरे । अन्तहलोरिति किम् ? आरतुः । आहुः । याटिय । हलोरिति द्वित्व निदेशादिह न भवति । ततदातुः । ततशुः । ततक्षिय । तसरतुः। तत्सकः । तत्रारिख । लिटोति किम् ? पिपदाति, पापच्यते । पीति किम् ? पपथ, अई पपच ।
फणादिजनस्वस्वमा वा ॥४|१६|| फणादीनां सप्तानां ज र भ्रम घम इत्यं तेषां चाच . हादापपिति च लिटरे, एकारादेशो का भवति । न च द्विः । पोणातुः । पो.तुः । फेणिय । पणतुः । पफणुः । गपाणिप । स्पैगाः । स्य गुः । स्येगिय । रास्यमतः । सस्यमुः । रास्पमिए । स्वेतः । स्वनुः । स्यनियः । सरवनातुः। सस्वनः । सस्थनिय । रेजतुः । रेजुः । रेजिय। रराजतुः। रराजुः । राजिय । भेशे । धेशाते । शिरे । बना। बधाशाते । भाशिरे । यो । स्लेशाते। लेशिरे। बम्ला । बमलाशाते । बलाशिरे। धेजे। अजाते । भेजिरे । ज -जेरतुः । जेरुः । जेरिथ । जजरतुः । गजसः । जजरिथ 1 -प्रेसतुः। त्रेसुः । श्रेसिथ । तरातुः । तत्रगुः । तसिप । नेमतुः । भ्रमुः। भ्रमिथ । बभ्रमतुः । बनमः । बमिध । बेमतुः । येमुः। बमिथ । उद्धेमुस्ता रुधिरं रयिनोऽन्योन्ययीक्षिताः । वयमतुः । ववमुः 1 घनिध ।
अन्धग्रन्थोन्लॅपच ।।४।१।६५१३ श्रम्य ग्रन्पोरिडादापिति च लिटि परे अच एकारादेशी वा भवति । न च विच नकारस्य चान योर्खग्भवति । श्रेयतुः । श्रेयुः । धेघिद । शश्रन्यत: । दाश्रन्धुः । शवभिध । पतु: । नेयुः । मेयिय । जन्नन्धतुः । जग्रन्थुः । जनन्यिथ 1. इडपीति किम् ? शश्रन्य । जग्रस्य ।
दन्मः ॥४।१।६६|| दाभेरपिति लिटि परेऽत्र एकारादेशो भवति । न च द्विग्लबच । देभतुः । गोगविभागोऽस्य निमार्थः ।
थे वा ॥४ाश६७|| बगेः थे परे एकारादेशो वा भवति । न च द्विनं लक् न । देगिय । दम्भिम।
घोहि ॥४।८।। मञ्चकारूप पाताह का रादी प्रत्यम दि इयतस्मिन् लेाको परे अत्र एपारादेशो गयति । ग न दिः । हि । पहि। ग च द्विरपोति । इतापि निवृत्तिरिति यमुना मग । हीति 2 ? पत्तान् । पता ।
दळिटीगिः ॥४१॥६६॥ देव रक्षा इत्येतस्याचो लिटि पर इगि इत्यगमादेषो भवति । न घ दिः । अपि 1 TET | अपनगरे ।
पिवस्येले ॥४।११७८|| पा पाने इत्यत्याची के परत ईम् इत्यरमादेशो भवति। न पवः । अनौप्यत् । अपीप्यताम् 1 अपीयन् । शनिदेश: किम् ? अपापयतुः ( अपापयत ) । के प्रति किम् ? पायपति ।
हिप्नोउ कुः पूर्वातारा७१।। डजिते प्रत्य परतो यो हिन् इस्पेतो पानू, तपोनिवि पूर्वमान्' परमोरादे: दुः कवदिशो भवति । हि-प्रजिघाय । प्रजिधपति । प्रजिपोयते । प्रजिषेति ! हनजपनिय । अहं जघन । जिघांसति । जायते । जङ्घनीति । अह इति किम् ? नामोहयत् । अप द्विवचन निमिते प्रत्यारेनन्त रस्म विज्ञानादिह भवति । हननीमितुमिच्छति जिहननो यपति । उपर्युदासातु विधा. नेपि भवति । प्रजियायगिपति । पूर्वारिति किम् ? परस्प मथा स्पात् ।
१. हि ननिवृद्धगोः, म. टि.