________________
૧૨૬
शाकटायनव्याकरणम् [भ. पा. । सू.७३-६२ सेलिटसनि ।।४।७२॥ जि इत्येतस्य लिटि सनि च परे विर्भाव पति परस्थ कुरादेशो भवति । जिगाय । जिम्यनुः । जिग्युः । विजिये । जिमीपति । विजिगोपते । लिट्सनौति किम् ? जे नीयते, जिज्यतुः, जिज्युरि दिनाजिमा लाक्षणिक स्वादा भवति ।
चेर्वा ।।११७६६ मिनोतिलिट्स नो: परतो विवि पूर्वस्मात् परस्प फुरादे वा भवति । चिकाय, पिघाय । चिको पति, चिचीपति । जिट्सनीति किम् ? चेचोयते ।
सम्जेप्पिष्पणि राज?॥ पञः सा सङ्ग इत्येतस्य प्यन्तस्य पणि पाव भूते सनि सरित द्विर्भावे पूर्वात् परम पि भवति । सिराजपिपति । सिपम्वपिपति । .
न स्विदिस्चदिसाणिस्तोः ।।१।०५।। स्विदि यदि सहि इत्येतेषां प्रयन्तस्तोतिजिताना न घातून पणि प्रत्याभूत सनि सति द्विर्भाय पूर्यास्परस्य पिनं भवति । सिस्वेदयिषति । सिरुपादविषति । सिसाहयिपति । सुपपति । सिसिक्षति । स्विदिस्वादिसहिग्रहण पन्सार्थम् । अणिस्तोरिति किम् ? सिसेचयिषति । . सुस्वापयिषति । पीति यि ? सिपेच । पत्वं किम् ? सिपाराति । सुपुम्सति । नकारः किम् ? यति पुषिषे । पूर्वादिति किम् ? प्रतीपिति । अयोधिपति । पणा पूर्वविशेष किम् ? मुसोपियते ।
पुर्वस्यास्ववीयुश्य राजद नांव य: पूस्तस्य यो: इयर्ण उवर्णस्तस्य च अस्येऽनि परे यथाराला इ लत् इत्यात्रादेशी भवतः । इति । इयतः । इति । इयेष । उदोष । इयाय । अरियति । अरियरीति । अयंति 1 अपरीति । इत्येके । तेषां पूर्वस्येति योरित्यस्य समानाधिकरणं विशेषगम् । पूर्वस्येति किम् ? पूर्वात परस्य न भवति । तथैवोदाहृतम् । पूर्वम्यत्यधिकार; । अस्व इति किम् ? ईपतुः । ऊपतुः । अचीसि बिम् ? पिपति । अविवीपति । इयाज । उवाय । योरिति किम् ? उबाप । इयेप । हकारस्य उव कार इ स्यात्तस्य इकारादेशी भवति (?) ।
आण्जवलापः ||४|१७७|| विवि पूर्वस्प य ऋवान: योश्च यश्च सप तेषां यासंदरम् माणू च ( अश्च अग् च ) जदच भवन्ति । चकार । जहार । पपौ । निन्ये । लुलपति । सिने किपा । तुनौकिपते । जश्-जिज्ञकारोधिपति । बभार । मुलौकिपते । ६यो।
वृत्तेरिः॥४।१७८]] सुर्भािवे या पूर्वस्याच तस्म एकारी भवति । व्यदिद्युतत् । यिदि तिपते । विदिद्योतिपते । विद्युत्यते ।
स्वररचर् ||६|विर्भाव पूर्वस्य च यः खर तस्य चरादेशो भवति । पपाण । पफगातुः । पफणुः । चिच्छेद । निच्छिददुः । निन्छिः । दिठकारोधिपति । तिहासति । खर इति किं ? जिजनिपते । माणदित्यत्रास्याकरण मुत्तमम् ।
शिवोटो चा||१|11 छिर्यादिवि पूर्वस्य खरष्टकारादेशी वा भवति । शिव 1 टिव । ते छोयते । टेही । ऐच इति किम् ? बौ । तिहासति ।
टुक्रनयि ||४|११|| द्वियि पूर्वस्य य: बर खय्परः तस्म लुग्भवति । अनादिलुचोऽपवादः । सुश्योतिपति । तिहासति । स्पिन्दिपले । खपीति किम् ? सस्नौ ।
हलोऽनादेः || विर्भावे पूर्वस्य योऽनादिहल तस्म लुग्भवति । जाली । मम्लो । पपाच । पपाठ । बाट । आरतुः । आतुः । पापचरते । पाठपते । डुटोकियते । तुनोकिपते । मटाट चले । अदिदिपते । । अचिच्छिपति । हुल इति किम् ? पपाच 1 अचो माभूत् । भनादेरिति किम् ? प्रादेर्माभूत् ।
१. चौः, म. 1 २. विच्छेदतः। विच्छेदुः । १० । ३. तष्ट्यो, तिम्हांसति । मः ।