________________
भ. ५ पा. १ सू. ३-९० ] अमोधवृत्तिसहितम
अन्याक ।।४:२॥३॥ चि प्रत्यये द्विर्भावे पूर्वस्य मागागमो भवति । चराचरः। घमाचलः । पक्षापतः । सत्रदः । आनित्यागमविधान सामादत्र हलोऽनादेलुग्न भयति । अन्यथा हिमा इत्यादेश एव विधोयेत ।
कुहोश्चः ।।४।१।४।। द्विर्भाबे पूर्वस्प यः कवर्गो हकारश्च तस्य चुः चवदेशो भवति । कु-पकार । पक्षान । जगाम । जघान । जुवे । जिल्फारीयिपति । ह-जही । जहास । जिही पंसि ।
योऽवतेः ॥४।१।८५।। यदन्तस्य विर्भावे पूर्वस्य होः कातिवजितस्य चुवति । चेकी पते । जैलीगते । या इति किम् ? उष्ट्राचुपते । वाकवतरिति किम् ? एष्ट्र: कोक पते । विकरणनिर्वणः कौतिकुवविनिवृतार्थः । चौयू यते । कवतिरव्यवते शब्दे । कुवतिरार्तस्वरे। कोतिः पाब्दमाने पाठे दाब्दार्थत्येऽप्येषी रङ्गत्यादि पत्यर्थवदर्थभेदः । यनुचि च प्रतिषेधो न भवति । चोकवोति । कवतेः प्रतिपार्थ वचनम् ।
एडमिदाहाको ४१८६।। यत्तस्य द्विर्भाव पूर्वस्यामितः, अमिद्धाविनः, आकारान्त हारजितस्य आकार: एङ् चादेशी गवति । पापच्यते । असारपते । चे चोयते । वेभिद्यते । लोलूपते। बोभुज्यते । होठोक्यते । तोत्रोक्यते । पापचीति। वेभितानि । लोलवीति । इलुचि मियमस्तनिमित्तकस्य इदन्त्ययदन्तस्य द्विवि गर्वस्वानिमित्त विधानम् । अभिदायकोरिति किम् ? संयम्यते । रंरम्यते । जहाति । बिहेति । निरपवादवाद् ऐचो बाधको भविष्यति । तत्र मिद्ग्रहणं द्वियि पूर्वविधौ बाधको न पाधकः इति ज्ञापकम् । तेन हलोऽनादे. रिति न बाष्पते । बन्मथा भियत इत्यादी दकारादेरङ् स्यात् । आकार विशेषणं किम् ? जिहोयते । चश्वसंसध्वंस_शकसपतपदिस्कन्दानीम् ॥
३७॥ यत् स ध्वंस अंप कप पत् पद् स्कन्द् इत्येतेषां यान्तानांवें द्विर्षा पूर्वस्य नोमानमो भवति । वनोवच्यते । वनोवश्यति । सनीखस्यते । सनीन राशि । दनीयस्यो । पनी गोति । वनीश पते । जोगी नीयमले । मोफसीति । पनीवत्यते पनी गति । आपनी पायते। आपनीषदीति । घनीस्कयते । बनोस्वान्दोति । दो?च्चारणनीम् न विक्रियते ।
अतोऽनुनासिकस्य मम् ॥४१॥ अकारान्तात्सरो पोऽनुनासिकस्तरतस्य धातायष्टसम्प द्विर्भाव पूर्वस्य ममामो भवति । पम्पते । पंपमीति । रंरम्यते । रमीति । जङ्गम्यते । जङ्गमोति । भण्पते । बम्भणीति । तन्तन्यसे । तातनाति । चञ्चलः । जन्नयः । म यते । लादीनाममनुनासिकरखे पगाल., (पापलः)। ततापः (तातपः) । गागम्यते । अत इति किम् ? तेतीम्यो । सेसिम्पते 1 जोयुपपते । बाभाम्यते । अनुनासिकस्येति किम् ? पापच्यते।
___ जयजमदहदशभजपसाम् ।२॥ जजभ दह दश भन्न पत इत्येतेषां यन्नानां द्विति पूर्यस्य भगागगी भपति । जनप्पो 1 जजपति । जलभ्यते । जयति । दह्यते । पन्दहीति । दम्पश्यते । दन्दशीति । धम्मजयते । बम्भजोति । पतस्यते । पम्पसोति । दशेति लुप्त नकार निर्देशाद् यदः बलुपषि दंशोकारो न यो । गमिः सौलो घातृः ।
चफलाम् ॥४|१|८|| तर गतिभक्षणयोः, फल निष्पत्तो, त्रिफला विशरणे इत्येतेषां धानूनां यजन्तानां द्विर्भाव पूर्व स्व ममागमो भवति । चन्दूर्वते । चञ्चुरीति । पम्फुझ्यते । पम्फुलोति । धान्यं पुष्पं चा । बहुवचनं लिपाला विशणे इत्यस्य परिग्रहार्थम् । अन्यथा हि निरनुपन्धक ग्रहणे न सानुबन्धकस्वैति फलनिकपत्तावित्पर येव स्यात् ।
१. परिचस्पतिवद?ऽचीति द्विः। म. टि. ! २, शब्द, म. टि। ३. हकारमात्मन हरसि ( इति )-भ० दि०। ४. वनश्रुमाः परपदचीर वृन्दविलुप्यमान प्रसवार्थसाराः । चोकूयमाना इन माध्यमुस्मिन् समुश्वरकोकिलनिःस्वमेन म. टि० । ५, पंचो म । ६. सेनेला म । तेन अतोऽनुनासिकस्य मम् इत्यनेन पुङ न वाध्यो । यो हलं:नादेरिति न प्राध्यते, इति प्रान्तरे पाठान्तरम म. टि० ।
४२