________________
शाकटायनम्याकरणम् [भ. ४ पा. . सू. ३१-१७ तिचातोयुत् ||४|११६१|| चलो यदन्तानां रेफलकारपरस्याकारस्य ति प तफारादौ प्रत्यये पर उकाराऐशो भवति । चमचर्यते । चरीति । पम्फुल्यते । पफुलोति । चरणं चूतिः । ब्रह्मचूति: । प्रफुल्तिः । प्रफुल्तः । प्रफुल्तवान् । प्रफुल्ता: सुमनसः । आदित्याद्विशरणार्थस्यौदभावः । अदिति तकार: चञ्चूति । पम्फुलित इत्ये निवृत्त्यर्थः । दीर्थस्तु परशास्त्र प्रवर्तमान स्वयमसमिति न बाध्यते । अत इति किम् ? फालयत: वियपि ततः कः विवप् । यङ्-पम्फाल्यते। पम्फालीति । एकदेशाविकृतस्यानन्यत्वात् फल उच्यमानं फालोऽपि प्राप्नोति । लीति पूनिवृत्त्यर्थम् । .
रोमृत्यताम् ॥धाश|| कारवतो घातोय हत्तस्य विर्भाव पूर्वस्य रोमागमो भवति । वङ् 1 वरीवृल्यते । वरीवृतीति । वृधूङ । बगेव्यते । बरी धीति । गृतै---जरोनत्यते । नरीमृतीति 1 दर-दरीदृश्यते । दरीदृशाःति । दरीदृज्यते । दरीदतीति । परोपच्छ्यसे । परोपुच्छोति । वरोदृश्यते । वरी वृश्ची ति । प्रच्चन इच्योर्यः । कारे कृते प्रत्यत्न म्' । ऋतामिति चिम ? 'बक्रीपते। जहीयते । कृमखुलारा भावे कृते द्विषयमिति नात्वता नास्ति । बहुवचन लाक्षणिकार्थम् ।
रम् रिम् च चि श६३|| महत्व तो बालोर्यकः लुचि रास्यां द्विर्भावे पूर्वस्य रमरिमो रोम् चागमा भवन्निा। कृ-चति। चरित्रत्ति। नरं कति ।
इ ति । जरिहति । जरोहति । नत ! नरितति । गरीनाति । पनि । भनित । एरोन विा । वर्षदोसि । वरिपुरचोति । यसवरचीति । रमोऽकार उच्चारणार्थः । चकारी रामबाब नार्थः । श्लचोति किम् ? रोनत्यते। तामिति किम् ? मोमोत्ति । कृ-चाकति । चाकरोति । चाकोतः । चाक्तिरति । गु-जामति ! तु-तातति ।
निजामेत् ।।४|१६४ निजादीनां इलुचि हुनादेः श्लबलुगिति द्विारे पः पूर्वस्तस्यै कागदेशो भवति । नेयित । ननियतः । निजति । द्विव पूर्वविधौ बाप को न बापक इति हलोमाटेलपेत्वम् । एवं वेदेक्ति । घेवेष्टि । लुचोति किम् ? भिगेज । निनिति । अनीनिजत् । णि जुन्न् विज़न् विपत्र हति यो निजादयः परतो विवादयः ।
पभृहाङ्माङामित् ||२|१६ प हाइ, माइ इत्येतेषां श्लुपि लुपि विहिते विर्भाव यः पूर्वस्तस्य इकारादेवो भवति । पिबति । इति । विति । जिहोते । मिमीते। हाङिति सारोपादानात आहात. त्याग इत्यस्य न भवति । जहाति । श्लुचोति किम् ? पपाठ । पर्वति । परिगतिः। परीपसि । यदन्तस्य द्विविन लुचीति न भवति।
सन्यतः ॥४३११९६॥ घातोः सनि परे द्विी पूर्वस्या कारस्कारादेशो भवति । पिपक्षति । पिपासति । प्रतीक्षिपति । सनोति किम् ? पपाच 1 अत इति मिम् ? लुलूपति । पापचिपते । सनोऽप्यति निर्दिश्य सन्हम्पन्धिभित्रि; इत्वमिति तकार शाक्यमवतुंग । तितकनोवियतोति पथा स्यादिति त्युत्तरार्थः सप्तमीनिर्देशः वर्तव्यः ।
ओः पुरच्ये ॥४।१।१७|| रागि परं द्विर्भावे पूर्वयोवर्णस्य पुयये पवर्गे पनि जकारे नावणे पर ईकारादेशो भवति । पू-पुख-विपयियति । पिपावयिति । भू-विभाः । मूड-मिमयिपति । यायु-चियविति । रियावयिति । ---शिवयिति । लु-लिलावयिति । जकारे जु: सोको धातुः । जिनागिगास । छा गम्भागिाना धानमाधीयते । ओरिति कि ? पापशि । लोलधिारते। गुबम्जीति विग् ? अवतुताधिपति । इदावधिपति । नायियति । शशायपिपत्ति । मुसायियति । जुजौनपिप्रति । त्रुझावयिपति । तुष्टायपियति । पुष्टायविति । इद में वेत्ववचन जारवा णिनिमित्तादपि प्राग द्विर्ष चनमिति । अन्यथा पूर्वी व
१. ऋत्तत्वम् म० । प्रत्तसमक० । ३. जुषाय तिपति, क. म० । ३. पुस्पारयिपति, क. म. । ५. सम्यत इत्यनेन यूनण कमटि।