________________
अ. ५ पा. १ सू. ४४-५४ अमोषसिसहितम्
३२५ आद्यकाच ॥४४४॥ योऽने काच धातुस्सस्यादिरेकायोऽवययो लिड्ढे द्विर्भवति । जजागार । अचा. फरत् । अजीहरत् । पूर्वण सदस्य प्राप्ते यचनम् । - सन्यश्च ||शासनन्तस्य पङन्तस्य च धातोरवयन आधेका दुर्भवति। दिधक्षति । पिपक्षति। पापच्यते । पेक्रीयते । देष्मीपते । स्रतेस्तोर्य ते । निपोपूर्यते । प्रायवच्यच इति यावद् द्विवचनमधिक्रियते । षष्ठीनिर्देशा उत्तरार्थः । पकारो लिड्डे चेति समुच्चया उत्तरार्थ एव ।
सुपः ।।४।११४६॥ एकाग्रहणमनुवर्तते । नादिग्रणमादेः पूर्वेणेव सिजत्वाद् । मुबवयवस्य धातोः सन्यत्तस्य लिएः परत: पयस्य च यः कश्विदेकाजयमयः स एको द्विभवति । पुपुत्रोयिषति । पुत्रीयियिषति । पुत्रीयिपिषति । पुत्रीयां (यस्त) प्रायुक्त अपुपुप्रीयत् । अपुतित्रीयत् । अधुनौयियत् ।
___नाद्यच ।।१।१।४७॥ मुख्यातोरादिर च न द्विरुध्यते । अशिश्वोरिपति । अवीयियिपति । अस्वीयिपिपति । पूर्वण प्राप्तिः प्रतिषिष्यते । अत एव प्रतिषात् परमपि सुबघालोस्तः इत्पतन्न भवति ।
ततः ।।४।१।४८|| तत प्रत्यायच् परामृश्यते न सूप इति नाशप इति प्रतिषेधात् । उाने कापा घातो. रजाः सम्पन्तस्य च लिधस्व चादरवः पर एकाच विभवति । आदिद्विवंचनापवादः । अधिपति । अशीशिपति । गटाट गते । असारयते । प्रारस्वच्यच इत्येव । प्रोणुन विपति। मोर्चनाय । प्रो नयत् । भाटिटत् । आशिशत् । अजायी समिति विज्ञानादिह न भवति । दुद्यूयति । अजाको सनि परे तत एकागति विशामादिह न भवति । अरीरिपति । गरीरोपति ।
नयन्द्रा चलि अशा तत: आदेरच; परे बकारनकारदकार रेफा: बल्मरा: सन्यन्तस्य च लिड्डे पूर्वस्य च न विभवन्ति । उजिजीपति । जिजीपति । इन्दिधीपति । उन्विदोपति 1 दिवीपति । अचिविति । प्रोणुनाव । प्रोगानुयते । प्रोणुनविपति । मौजिजत् । आजिजत् । ऐन्दिधत् । अष्ट्रिरत् । 'आइदत् ।
आचि नत् । प्रोणुनवत् । चन्द्रा इति किम् ? थे चिक्षिपते । वलोति किम् ? अरिरिपति 1 अराय ।। तत इति किम् ? दिवासति । इन्द्रिद्रोगिपति । अत्र दकारी नाचः परः इति तस्य प्रतिषेधो न भवति ।
द्विरकेपाम् ।।४।११५०|| एकेषामाचार्याणां द्विद्विनं भवति । द्विरुक्तस्य द्विचनं न भवतीत्यर्थः । लोलमिपते । पोपूयिषत । अन्प्रेपा भवत्येव । सुसोपुषिपते, अभिसुमौसुपिपते, ( अभिसुपोपूयिपते ) । प्राणिनिनिषत् ।
यकस्तृतीयः ॥४१॥५१।३ यगन्तस्य कप्यादेतोः सन्यइन्तस्य लिड्डे च पूर्वस्य तत भास्चिातृतोय एकाच विभवति । तत इत्यस्यापवादः । अयियिपति । असूयियत् । के.पाश्चित् तत इति नानुवर्तते । कण्टु यियिपति।
ईयः ॥४१॥५२॥ ईश्यते; राम्यान्तरुप लिण्डे पूर्वस्म तृतीयो हलेकाच द्विभपति ! अधातृतीयस्या. सम्भकार तृतीयाल्परिधः । गतो यस्य वर्गमा रेकदिर्व घननिपेत्रात् सिद्धम् । इपिग्निपति, एध्यिरत् ।
सन्या ॥४।१।५.३|| Fri: राम् पातीय एका विर Flure, anus ।
चरित्रपतिपदोऽचि ॥॥५४॥ परि चलि पति यदि इत्येते पातोचि प्रत्यये परे द्विर्या भवन्ति । चरतीति घरः । चराचर: 1 चलतीति बलः। दलाचल: 1 पततीति पतः 1 पतापतः । बदतोति वदः । शवयः।
बनावनपद्धपटम् ।।४।१।५५ घनापनपटपटो निपात्यते । धनाधनेति हन्तरचि द्विचनं घत्वं च निपात्यते । आका रस्त्याच्यागित्येव सिद्धः । इन्सोति घनाचनः । घनः । पटुदेति पाटेरचि णेः सा द्विवचनम् । पूर्वस्य चागपयायः । ज्यागमः । पाटयतीति पटूपटः । पाट: क्याञ्चित् पाटूण्ट इति दीपों निपात्यते।
१. साहिडन्, म ।