________________
पाकटायनन्याकरणम् [अ. . पा. १ सू. ३६-४३ वामोषमफेनादुद्धमेति ॥५॥१॥३६॥ वा उन्म न इस्तेम्पः कान्य नमः पा प्रत्यायो भवति । वामपनुमति वाध्यायते । धूमानके । धूमायन्त इवाश्लिष्टाः प्रज्वलातोव संहताः ।।
मुखादे जि ॥११३७॥ सुवादिम्प: कर्मभ्यो शुज्यर्थे क्यङ्गप्रत्ययो भवति । सुग्लादिमतोऽनुभयो भुज्यर्थः । सुखं भुङ्गाचे मुखायतें । दुःखापते । भुजोति किम् ? सुखं वैदयः। प्रसादको देवदासस्य । नेममानुमान्थको वंदना भुज्यर्थः । यथा ह्योदनं भृक्त इति भोजन रसायनुभवः तथाविवः सुखाद्यनुभवोऽत्र भुज्यर्थः । सुख, दुःख, तृभ, वा, आप्ल, अलोक, करुण, कृपण, साध, प्रतीप इचि सुखादिः ।
शब्दादेः कृत्रि या ।।४।१:३८॥ शब्दादिभ्यः कर्मम्यः कृषि करोत्यर्थे क्यङ्प्रत्ययो वा भवति । सन्दं करोति दादायते । वैरायते 1 शब्दयति । वैरपति । शब्द, थर, कलह, अभ्र, कण्ड, मेघ, शुदिन, दुदिन, नौहार, अटा, अट्टा, अटाटया, शोका, कोटा, पोटा, सोका, सोटा, प्रष्टा, दोघं , वेग, युद्ध, इति शमादिः ।
रोमन्थादुच्चर्वणे ॥४।१।३। वर्मा वर्तमानाद् रोमन्थब्दात् कर्मणः करोत्यर्थं पर प्रत्ययो भवति । अभ्यबहुतस्योद्गोर्य चर्वणमुच्चर्वणम् । रोमन्यनं समन्यः । तं करोति रोमन्थायते मौः । उच्च. देय इति किम् ? रोमन्ध करोति कोटः । गयादीनामुगीण या ट्रन्यं वर्तयतीत्यर्थः 1
नमोवरिवस्तपसः क्यच ।।४।१९४०॥ नमस् परियस् सपर इत्येतेय वाशय पथप्रत्यमो भवति । नमस्करोति त मस्पति देवान् । पूजयतीत्यर्थ: । वरिवस्यति मुरुन्-सपर्यति, परिघरतीत्यर्थः । सपस्थति, परतीत्यर्थः । नमः करोति । चरिय: करोति । तपः करोति । नम इत्पादिशब्दरूप मुच्चारयतत्ववानभिषा नागन भवति । पुत्र यात्राम्यादयः 1 सुधन्तोपादानाः क्रिपार्था धातको जीवत्यादिवत् तिरोहित तापसाधन विभागा यथाकञ्चिद् मुत्पाद्यन्ते । तत्र पुरानाभावान्नमस्पति देवानिति नमःशब्दयोगनियन्धना चतुर्यो न भवति । अन्तरगत्वादुपिदविभक्तेः कारकविभक्तिबलीयसो भवति । तथा देवेन्यो नमोऽस्विति चतुर्थी, साधकानेति ऊरीकरोत्यापित्यादिवद्वाक्येऽगि नमस्करोति देवानिति द्वितीया भवति 1
चित्रको विस्मये ।।४।१५४२॥ चिपङ इत्येतस्मात्मणो वर्तमानात् अर्थ वच् प्रत्ययो भवति । चित्रं करोति चित्रीयते । विस्मयं करोत सार्थः । विस्मय इति विम् ? चियं करोति । डकार आत्मनेपदार्थः ।
हस्वस्य तक पिति कृति धारा४।। हास्यस्य पिति कृति परे तगागम) भवति 1 अग्निचित् । सोममुक्त । प्रत्य । प्रहा। मुत्वा । सुत्यादी। नवागः । 'हम्वर यति किम् ? लोलू । पितीति किम् ? चिम् । स्तुतम् । तोति किम् ? पचति । ग्रामणीकुलमित्कारािद्धं बहिरङ्गमन्चर थे, इति न भवति । तुः। उपशूय । पिपरियादो परत्वा विवीधादि भवति ।
द्विर्धातुः इलुटिलङप्रत्यये प्रापत्यच्यचः ॥४।१६४३॥ एलुपि लिटि है. घ प्रत्यये परे धातुभिगवति प्रायत्यच्यच: । मजादौ तु सन्निमित्ता३च्कारप्रागे भवति । जुहोति । बिभेति । इयाय । मार | पाच । पापा । प्रालियर । अगुवा । धातुरिति किम् ? प्राशी श्रिपत् । यारयान्चकार । यतः विपनादामि न भवति । दमन में 1 विदाऊपचार । गुटबननादिह न भवति । विभवाश्चकार । भि. राश्यका रेति । इलुफिलम इति विार ? ग्रामणोलिटयति । प्राग्य चर्ग किम् ? निनाय । लुलाव । विनिथ । लुलविथ । नियतुः । नियुः । चातुः । यः । पपी 1 पपतुः 1 पपुः। जम्मतुः। जग्मुः । धत् 1 तुशब्दो विशेषणार्थ: । प्रामावस्यचि न तु विर्भावः साह्यविशेषगति । अचीति किम् ? दिदीवन् । शिपोवन् ि। जेनी गते । देमीयते । अन इति किम् ? शुशाय। शुशुवतः । शुशुयुः । आपिप्ये 1 प्रापिपाते। प्रापिचिरै । अचिकोडत । तितयीत्वानिमित्त त्वान्न भवति । अवलु तागिपति 'औः पुयज्य' इति वचनात् पुअजवदवर्गपरे णिनिमित्तादपि भवति । जस्ले । मम्ल के इत्यानिमित्त कमात्वम् । मषिजग इति बिषय आदेशः । प्रावरच्या च इति यानद् द्विवचनमधिनियत बन्यथा हा टीट इत्यादि न सिद्धयति ।
१. सुद्धमि भ० १ २. दीव म० । ३. सुस्वा स्वभिपवादूर्ध्वम् म० दि० ।